________________
ध्रुवसेनां २ जान गोरसना ताम्रपत्रो
१४ पि सर्व्वतः सुभाषितलवेनापि सुखोपपादनीयपरितोषः समग्रलो कागाधगाम्भीर्यहृदयोपि सुचरिता तिशय सुव्यक्तपरम
१५ कल्याणस्वभावः खीली भूत्त कृतयुगनृपतिपथविशोधनाधिगतोदग्रकीर्तिः धर्म्मानुपरोधोज्ज्वलतरीकृतार्थसुखसम्पदुपसेवा
१६ निरूढवर्म्मादित्यद्वितीयनामा परममाहेश्वरः श्रीशिलादित्यः तस्यानुजस्तत्पादानुद्ध्यातः स्वयमुपेन्द्रगुरुणेव गुरुणात्या
१७ दरवता समभिलषनीयामपि राजलक्ष्मीस्कन्धासक्तां परमभद्र इव धुर्भ्यः तदाज्ञासम्पादनैकरसतयैवाद्वहनखेदसुख
१८ रतिभ्यामनायासितसत्वसम्पत्तिः प्रभावसम्पद्वशीकृतनृपतिशतशिरोरत्नच्छायोपगूढपादपीठोपि परावज्ञाभिमान
१९ रसानालिङ्गितमनोवृत्तिः प्रणतिमेकां परित्यज्य प्रख्यातपौरुषाभिमानैरप्यरातिभिरनासादितप्रतिक्रियोपायः कृतनिखि
२० लभुवनामोद विमलगुणसहति प्रसभविघटितसकलकली विलैसितगतिः नीचजनाधिरोहिभिरशेषैद्दोषैरैनामृष्टात्यु
२१ न्नतहृदयः प्रख्यात पौरुषास्त्र कौशलातिशयगणतिथविपक्षक्षितिपतिलक्ष्मास्वयग्रप्रकाशितप्रवीरपुरुषप्रथमसंख्या -
२२ धिगमः परममाहेश्वरः श्रीखरग्रहः तस्य तनयः तत्पादानुध्यातः सकलविद्याधिगमविहित निखिल विद्वज्जनमनः परितोषातिशयः
२३ सत्वसम्पदा त्यागौडायेर्ण च विगतानूं संघानाशमाहितारातिपक्षमनोरथाक्षभङ्गः सम्यगुपलक्षितानेकशास्त्र
२४ कलालोकचरितगहरविभागोपि परमभद्रप्रकृतिः अकृत्रिमप्रश्रयविनयशोभाविभूषणः
समरशतजयपताका
पतरूं बीजुं
२५ हरणप्रत्यलोदे बाहुदण्डविध्वन्सिंत निखिलप्रतिपक्षदपदयः स्वधनुः प्रभावपरिभूतास्त्रकौशलाभिमानसकलनृपतिमण्ड
२६ लाभिनन्दितशासनः परममहेश्वरः श्रिधरसेन. तस्यानुजः तत्पादानुध्यातः स
च्चरितातिशयितसकलपूर्व्वनरपतिरतिदु
२७ स्साधान [ ना* ]मपि प्रसाधयिता विषयाणां मूर्त्तिमानिव पुरुषकारः परिवृद्धगुणानुरागनिर्भरचित्तवृत्तिभिर्म्मनुरिव स्वय
खिलीभूत . २ पांच लषणीया उपसंहृति: ४ वा कलि. ५ वा शेषैर्दोषै ि ९.या प्रत्ययो ११ ब त्यागौदार्येण. वातानुसंधानसमा. छे. १३ माहेश्वरः १४ श्री. १५ व दुस्साधना.
८ व
१ प स्वयं. ७ वा संख्या. विध्वंसित. १२ याने
१५३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com