Book Title: Gujaratna Aetihasik Lekho Bhag 01
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 294
________________ २२८ गुजरातना ऐतिहासिक लेख ५४ पुत्रब्रामणभट्टि-ईश्वराभ्यां सोदरभ्रातृभ्यां सुराष्ट्रषु मधुमतीद्वारे देसेनकग्रामे पूर्व सीम्नि पञ्चपञ्च[ 1 ]शद्भूपा५५ दावर्तपरिसरा वापी [1] यस्या आघाटनानि [1] पूर्वतः पिञ्छकुपिको वहः [। दक्षिणतः ब्राह्मणबावप्रत्ययक्षेत्रं मल्लतटाकाँ च [1] ५६ अपरतः ग्रामनिपानकूपकः [1] उत्तरतः मूलवर्मपाटकग्रामसीमा [1] तथा पूर्वदक्षिणसीनों कविहिकाक्षेत्रखण्डं सप्ततिभूपा५७ दावर्तपरिमाणं [1] यस्य पूर्वतः विशालपाटकय[1]मसीमा[1] दक्षिणतः शिवत्रातइज्जग्रामसीमा [। अपरतः विशालपटक ग्रामसीमा [1] उत्तरतः । ५८ विशाल[ घा ]टक ग्रामसीमा [1] तथा एतत्सीम्नी द्वितीयक्षेत्रखण्डं उच्चासन्धित नवतिभूपादावर्तपरिमाणं [। ] यस्य पूर्वतः विशालपाटकग्रामसीमा [1] ५९ दक्षिणतः विशालपाटकग्रामसीमा [। ]अपरतः पिञ्छकूपिकावहः [1] उत्तरतः थेरकसत्ककौटुम्बक्षेत्रं[ : ] [1] [ त ] था पूर्वसीन्नि त्रितीर्यखण्डं ६० विङ्गतिभूपादावर्तपरिमाणं [1] यस्य पूर्वतः माणइजिका नदी [। ] दक्षिणतः [ब ]प्पकप्रकृष्टक्षेत्रं [[ ] अपरंतः ब्रामणस्कन्दसत्करें. ६१ ह्मदेयक्षेत्रं[ । ]उत्तरतः ईश्वरप्रत्ययक्षेत्र[ । ए ]वमिदमाघाटनविशुद्धं वापी समन्वितं क्षे [त्र ]खण्डत्रयं सोद्रङ्गं सोपरिकरं सभूत६२ वात [प्रत्य[ 1 ]यं सघान्यहिरण्यादेय सदगा[प] राधं सोत्पद्यमानविष्टिके. सर्वराजकीयानामहस्तप्रक्षेपणीयं पूर्वप्रत्तदेवब्रह्मदेयरहितं ६३ भूमिच्छिद्रन्याये[न] चन्द्रार्कार्णवक्षितिसरित्पर्वतसमकालीनं पुत्रपौत्रान्वयभोग्यमु क[1]तिसग्गेण सर्मद[I]यो[नि ] सृष्टः[।]यतो तयोः समुचितया ब्रह्मदेयस्थित्या ६४ भुञ्जतों[ : कृर्षतोः"कर्षयतोः प्रदिशतो [ स ]"वा [ न ] कैश्चिद्ध्यासेधे वर्ति तव्य[ म ] [ ग ]मिभप्रपंतिभिरप्यस्मयशजैरन्यैर्वा अनित्यान्यैश्वर्याण्य स्थिरं मानुषं सामान्यञ्च भूमिदानफलं६५ मवगच्छद्भिरयमस्मदायोनुमन्तव्य ४ परिपालयितव्यश्चेत्युक्तञ्च ॥ बहुभिर्वसुधा भुक्ता राजभि[ : ] सगरादिभिः [1] यस्य यस्य यद[1]भूमिदयस्य तस्य तदा फलं [॥] यानीह दारिद्य[ भ ]यानरेन्द्रद्धनानि ध. ६६ आयतनीकृतानी"[1] निर्भुक्तमाल्यप्रतिमानि तानि को नाम साधु पुन राददीत ॥ षष्टिंवर्षसहस्र[ 1 ]ण[i ] स्वग्गे"तष्टत भूमिद[: । ] आच्छेता चानुम[]न्ता च तान्येव नरके वसेत् [॥ ] दूतकोत्र राजपुत्र [ध्रुव ] सेन[ः ॥] ६७ [ लि ]खितमिदं स[न्धि विग्रहाधिकृतदिविरपतिश्रीस्कन्दभ[ट] पुत्रदिविर पतिश्रीमदनहिलेनेति ।। सं ३०० ५० फाल्गुणें ब ३ [॥ ] स्वहस्तो मम ॥ - ૧ મટિ અને ફ્રેશ્વર વચ્ચેના આડી લીટી બે નામ જુદા પાડવાના ઈરાદાથી મુકે લી હોવી જોઈએ. અહી તેમજ पं.११मा ईश्वत कश्वरक्षागेछ. २ या कूपिका ३ या तटाकश्च ४ वय. सीनि ५ वांया हाय पाटक या पाटक वाया सीनि ८ वाया संज्ञितं.८ पाया तृतीय. १० वांय. विशति. ११ वांया ब्र. १२ पाया देयं सदशा. १३ वांया विष्टिकं. १४ यांच्या सर्गेण धर्म 14वांया यतस्तयो. १६ वय कृषतोः १७ वांये। प्रदिशतोवा १८ भद्र १८ वाया वंश. २० पाया फलं. २१पया भूमिस्तस्य २२ पायोधनानि २३ बांये। कृतानि २४वांया स्वर्गे तिष्ठति २५वांया फाल्गुन Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394