Book Title: Gujaratna Aetihasik Lekho Bhag 01
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha
View full book text
________________
२०४
गुजरातना ऐतिहासिक लेख
अक्षरान्तर
२ [मस्तसामन्त]मण्डलोत्तमानधृत]चूडामणीयमानशासनः परममाहेश्वरः
[परमभट्टारकमहाराजाधिराजपरमेश्वरचक्रवर्तिश्रीधर]३ [ सेन ]स्तत्पितामहभ्रातृश्रीशीलादित्यस्य शाङ्गपाणेरिवाङ्गजन्मनो भक्ति.
बन्धुरावयवकल्पितप्रणतेरतिघ[वलया दूरं तत्पादारविन्दप्रवृ-] ४ [त ]या नखमणिरुचा मन्दाकिन्येव नित्यममलितोत्तमाङ्गदेशस्यागस्त्यस्येव
राजर्षेर्दाक्षिण्यमातन्वानस्य प्रबलघवलिम्ना [यससां वल५ येन मण्डितककुभा नभसि यामिनीपतेविरचिताखण्डपरिवेषमण्डलस्य पयो___ दश्यामशिखरचूचुकरुचिरसह्यविन्ध्यस्तनयुगायाः ६ क्षिते पत्युः श्रीडेरभटस्यानजः क्षितिपसंहतेरनुरागिण्याः शुचिय
शोकभृतः स्वयंवरमालामिव राज्यश्रियम[पंयन्त्याः ] ७ कृतपरिग्रहः शौर्य्यमप्रतिहतव्यापारमानमितप्रचंडरिपुमण्डलं मण्डलायमि___ वावलम्बमानः शरदि प्रसभमाकृष्टशिली[मुखबाणा] ८ [सनापादित]प्रसाधनानां परभुवां विधिवदाचरितकरग्रहणः पूर्वमेव विविध__ वर्णोज्ज्वलेन श्रुतातिशयेनोद्भासितश्र[वणः पुनः-] ९ [ पुनरुक्तेनेव रत्ना ]लकारणालङ्कृतश्रोत[ : परिस्फुरत्कटकविकटकीट
पक्षरत्नकिरणमविच्छिन्नप्रदानसलिलनिवहावसेक१० [ शैवला ]ङ्कुरमिवाप्रपाणिमुद्रहने धृतविशालरलवलयजलधिवेलातटायमानभु
जपरिष्वक्तविश्वम्भरः परममाहेश्वर[ : ] श्री[ध्रुवसेनः] ११ [ सर्वा ]नेव समाज्ञापयत्यस्तु वस्संविदितं यथा मया मातापित्रो पुण्या
प्यायनाय श्रीवलभीस्वतलनिविष्टडुड्डा .... .... १२ [ भिक्षुसं ]घाय चीवरपिण्डपातशयनासनग्लानभैषज्यार्थ भगवतो बुद्ध भट्टार___कस्य पूजास्नपनगन्धपुष्पधूपदीपतैलाद्यर्थि] ... ... .... १३ [प्रतिसंस्का ] राय भिश्च[ संघस्य च ? ] पादमूलपजीवनाय [ वनौटकान्तर ? ] काशहदान्तर्गतराक्षसकग्रामस्सोद्रगस्सोपरि[करः]
___ ..... ... ण्यादेयः सदशापराधः सोत्पद्यमानविष्टीकः सर्व्वराजकीयानामहस्तप्रक्षेपणीयः पूर्वप्रतदेवब्रह्म .... .... .... १५ । .... ..... .... सरित्पर्वतसमकालीनः अव्यवच्छिन्नभोग्यः उदकातिसर्गेण धर्मदायो निसृष्टः यतोस्य डुड्डाविहारे ..... ....
... ... भुंजतः कृषतः कर्षयतः कर्षापयतोः वा न कैश्चिद्याषेधे [वर्तितव्य]मागामिभद्रनृपतिभिः अ ... ... ...
પં૧ અસ્પષ્ટ છે. પં. ૧૨ આ ઉપરથી સમજી શકાય છે કે બુધની મર્તરૂપે તે વખતે પુરા થતા हती. सुमतापत्रमा आदित्य भट्टारक भने नारायण भट्टारक होवामां आवे छे. पं. १७-१८ सपष्ट छे.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394