________________
२०४
गुजरातना ऐतिहासिक लेख
अक्षरान्तर
२ [मस्तसामन्त]मण्डलोत्तमानधृत]चूडामणीयमानशासनः परममाहेश्वरः
[परमभट्टारकमहाराजाधिराजपरमेश्वरचक्रवर्तिश्रीधर]३ [ सेन ]स्तत्पितामहभ्रातृश्रीशीलादित्यस्य शाङ्गपाणेरिवाङ्गजन्मनो भक्ति.
बन्धुरावयवकल्पितप्रणतेरतिघ[वलया दूरं तत्पादारविन्दप्रवृ-] ४ [त ]या नखमणिरुचा मन्दाकिन्येव नित्यममलितोत्तमाङ्गदेशस्यागस्त्यस्येव
राजर्षेर्दाक्षिण्यमातन्वानस्य प्रबलघवलिम्ना [यससां वल५ येन मण्डितककुभा नभसि यामिनीपतेविरचिताखण्डपरिवेषमण्डलस्य पयो___ दश्यामशिखरचूचुकरुचिरसह्यविन्ध्यस्तनयुगायाः ६ क्षिते पत्युः श्रीडेरभटस्यानजः क्षितिपसंहतेरनुरागिण्याः शुचिय
शोकभृतः स्वयंवरमालामिव राज्यश्रियम[पंयन्त्याः ] ७ कृतपरिग्रहः शौर्य्यमप्रतिहतव्यापारमानमितप्रचंडरिपुमण्डलं मण्डलायमि___ वावलम्बमानः शरदि प्रसभमाकृष्टशिली[मुखबाणा] ८ [सनापादित]प्रसाधनानां परभुवां विधिवदाचरितकरग्रहणः पूर्वमेव विविध__ वर्णोज्ज्वलेन श्रुतातिशयेनोद्भासितश्र[वणः पुनः-] ९ [ पुनरुक्तेनेव रत्ना ]लकारणालङ्कृतश्रोत[ : परिस्फुरत्कटकविकटकीट
पक्षरत्नकिरणमविच्छिन्नप्रदानसलिलनिवहावसेक१० [ शैवला ]ङ्कुरमिवाप्रपाणिमुद्रहने धृतविशालरलवलयजलधिवेलातटायमानभु
जपरिष्वक्तविश्वम्भरः परममाहेश्वर[ : ] श्री[ध्रुवसेनः] ११ [ सर्वा ]नेव समाज्ञापयत्यस्तु वस्संविदितं यथा मया मातापित्रो पुण्या
प्यायनाय श्रीवलभीस्वतलनिविष्टडुड्डा .... .... १२ [ भिक्षुसं ]घाय चीवरपिण्डपातशयनासनग्लानभैषज्यार्थ भगवतो बुद्ध भट्टार___कस्य पूजास्नपनगन्धपुष्पधूपदीपतैलाद्यर्थि] ... ... .... १३ [प्रतिसंस्का ] राय भिश्च[ संघस्य च ? ] पादमूलपजीवनाय [ वनौटकान्तर ? ] काशहदान्तर्गतराक्षसकग्रामस्सोद्रगस्सोपरि[करः]
___ ..... ... ण्यादेयः सदशापराधः सोत्पद्यमानविष्टीकः सर्व्वराजकीयानामहस्तप्रक्षेपणीयः पूर्वप्रतदेवब्रह्म .... .... .... १५ । .... ..... .... सरित्पर्वतसमकालीनः अव्यवच्छिन्नभोग्यः उदकातिसर्गेण धर्मदायो निसृष्टः यतोस्य डुड्डाविहारे ..... ....
... ... भुंजतः कृषतः कर्षयतः कर्षापयतोः वा न कैश्चिद्याषेधे [वर्तितव्य]मागामिभद्रनृपतिभिः अ ... ... ...
પં૧ અસ્પષ્ટ છે. પં. ૧૨ આ ઉપરથી સમજી શકાય છે કે બુધની મર્તરૂપે તે વખતે પુરા થતા हती. सुमतापत्रमा आदित्य भट्टारक भने नारायण भट्टारक होवामां आवे छे. पं. १७-१८ सपष्ट छे.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com