Book Title: Gujaratna Aetihasik Lekho Bhag 01
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 280
________________ २१४ गुजरातना ऐतिहासिक लेख १६ शक्तिप्रभावश्च शरदागम इव प्रतापवानुल्लसत्पद्मः संयुगे विदलयनभोधरानिव परगजानुदयतं चतपनबालातप इव संग्रामे मुष्णन्नविभु १७ खानामायुषि द्विषतां परममाहेश्वरः परमभट्टारक महाराजाधिराजपरमेश्वरश्रीबावपादानुध्यातः परमभट्टारकमहाराजाधिराजपरमेश्वरश्रीशी लादित्यस्तस्य १८ सुतस्तत्पादानुध्यातः क्षुभितकलिजलघिकल्लोलाभिभूतमज्जन्महीमण्डलोद्धारधैर्य्यः प्रकटितपुरुषोत्तमतयानिखिलजनमनोरथपरिपूरणपरोपर इव १९ चिन्तामणिश्चतुःसागरावरुद्धसीमापरिकरां च प्रदानसमये तृणलवलवघीयसी भुवमभिमन्यमानो पर पृथ्वी निर्माण व्यवसायासादितपारमैश्वरर्य्यः कोपाकृ२० ष्टनिस्त्रिंशविनिपातविदलितारिकरिकुंभस्थलोल्लसत्प्रसृतमहाप्रतापानलप्राकारपरिगतजगन्मण्डललब्धस्थितिः विकटनिजदोर्दण्डावलंबिना सकलभुवनाभो- २१ गभाना मन्थास्फालविधुत दुग्धसिन्धुफेनपिण्डपाण्डुरं यसो विताननपिहितातपत्रः परमाहेश्वरः परमभट्टारकमहाराजाधिराजपरमेश्वरश्रीबप्पपादानुध्यात२२ परमभट्टारकमहाराजाधिराजपरमेश्वर श्रीशीलादित्यदेवः सर्व्वानेव समाज्ञापयत्यस्तुवः संविदितं यथामया मातापित्रोः पुण्याप्यायनायगोमूत्रिकाविनिर्गत श्रीवल२३ भीवास्तव्यतच्चातुर्व्विद्यत्रैविद्य सामन्यभरद्वाज सगोत्रमैत्रायणीयसब्रह्मचारिब्राह्मणद्रोणपुत्रब्राह्मणभूतकुमाराय सुराष्ट्रेषु लोणापद्रकस्थल्यां खोडस्थलकोपरिपट२४ कसहित लोणापद्रकग्रामः सोद्रंगः सोपरिकरः सभूतवातप्रत्यायसधान्यहिरण्यादेयशदशापराधः सोत्पद्यमानविष्टिकः सर्व्वराज की यानामहस्तप्रक्षेपणीयः पूर्व्वप्रत्तदेवब्रह्मदेयरहितो भूमिच्छिद्रन्या २५ येन चन्द्राक्कर्णवक्षितिसरित्पर्व्वतसमकालीनः पुत्रपौत्रान्वयभोग्य उदकातिसर्गेण धर्मदायोतिसृष्टः यतोस्योचितया ब्रह्मदेयस्थित्या भुंजतः कृषतः कर्षयतः प्रदिशतो वानकैश्चि २६ दव्यासेधे वर्तितव्यमागामिभद्रनृपतिभिरप्यस्मद्वंशजैरन्यैर्वा अनित्यैश्वर्याण्यस्थिरं मानुष्यं सामान्यं च भूमिदानफलभवगच्छद्भिरयमस्मद्दायानुमन्तव्यः परिपाल - यितव्यश्चेत्युक्तं च २७ बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् | यानीहदारिद्यभयान्नरेन्द्रैर्द्धनानि धर्मायतनीकृतानि निर्भुक्तमाल्यप्रति - मानि तानि को नाम साधुः पुनराददीत ॥ २९ षष्टीं वर्षसहस्राणि स्वर्गे मोदति भूमिदः आच्छेत्ता चानुमता च तान्येव नरके वसेत् ॥ दूतकोत्र राजपुत्रखरग्रह ॥ ३० लिखितमिदं बलाधिकृतबप्पभोगिकपुत्रदिविरपति श्रीहरगणेनेति ॥ सं ३४२ श्रावण व [ ९ ] स्वहस्तो मम ॥ पं. १६ व[थे। विदलयन्नंभो उदयतपन; मुष्णन्न पं. ८ वां लघीयसी पारमैश्वर्यः पं. २१ वांथे। परममाहेश्वरः पाडुण्यशोवितानेन पं. २३ व सामान्य पं. २४ सदशापराधः पं. २८ वां षष्टिं पं. ३० पथि। खरग्रहः; हरगणेने भनेणे शास् छे. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394