________________
१४६
गुजरातना ऐतिहासिक लेख
१५ र्द्धम्र्म्मानुपरे।धोज्ज्वलतरिकृतार्थ सुखसं पदुपसेवा निरूढधर्मादित्य द्वितीयनामा परममाहेश्वरः श्रीशीलादित्यस्तस्या
१६ नुजस्तत्पादानुध्यातः स्वयमुपेन्द्रगुरुणेव गुरुणात्यादरवता समभिलषणीयामपि राजलक्ष्मीस्कन्धासक्तपरमभद्रइव धु
१७ स्तदाज्ञा [ स ] पादनॅकर सतयैवोद्वहन्खेट सुखर तिभ्यामनायासित सत्वसंपत्तिः प्रभावसंपद्वशीकृतनृपतिशतशिरो
पं. १७
दप्पोंदय
१८ रत्नच्छायोपगूढपदपीठोपि परावज्ञाभिमानरसानालिङ्गितमनोवृत्तिः प्रणतिमेकापरित्यज्य प्रख्यातपरुषाभि [ मानैर ]
१९ प्यकतिभिरनासादितप्रतिक्रियोपायः कृतनिखिलभुवनामोदविमलगुणसँहति प्रसभ [ विघ ] टितसकलविलसितगतिनी [ च ]
२० जनाविरोहिभिरशेषैर्दोषैरना मृष्टात्युन्नतहृदः प्रख्यात पौरुषास्त्रकौशला तिशयगणतिथविपक्षक्षितिपतिलक्ष्मीस्वयग्राह [ प्र ]
२१ काशितप्रवीरपुरुषप्रथमसंख्यादिगमः परममाहेश्वरः श्रीखरग्रहस्तस्य तनयस्तत्पादानुध्यातः सकलविद्याधिगम[ विहित ]
२२ निखिलविद्वज्जनमनः परितोषातिशयस्सत्वसंप दात्यागादार्येण च विगतानुसन्धानाशमहितारातिपक्षमनोरथाक्षभन
२३ (सम्यगुपलक्षितानेकशास्त्रकलालोकचरित गव्हरविभागोपि
परमभद्रप्रकृतिरप्यकृ
[मप्रश्न ]
२४ य विनयशोभाविभूषणः समरशतजयपता [ काहरणप्रत्यलोदग्रबाहुविध्वंस्रित ]पतरूं बीजुं
स्वधनुः प्रभावपरिभूतास्त्रकौशलाभिमानसक
१ निखिलप्रतिपक्षपद्धदयः
लनृपतिमण्डला-*
२ भिनन्दितशासनः परममाहेश्वरः श्रीधरसेनस्तस्यानुजस्तत्पादानुध्यातः सच्चरितातिशयित.
३ सकलपू [र्व्वनरपतिर ]तिदुस्साधानामपि प्रसाध[ यि ]ता विसयाणां मूर्तिमानिव पुरुषकारः परिवृद्धगुणानु
४ रागनिर्भर [ चिचवू ] तिर्म्मनुरिव स्वयमभ्युपपन्नः प्रकृतिभिर [ धि ] गतकलाकला - पः कान्तिमान्निर्वृतिहेतुरकलङ्क × कुमुद
५ नाथः प्राज्यप्रतापस्थगितदिगन्तरालप्रध्वन्सितध्वान्तराशि स्सततोदितस्स वित्ताप्रकृतिभ्यः परप्रत्ययमर्थवन्त
६ मति बहुतिथप्रयोजनानुबन्धमागमपरिपूर्णं विदधानस्सन्धिविग्रह समासनिश्चयनिपुणः स्थानेनुरूपमादेशं
पं. १५ वांया ज्ज्वलतरीकृता पं. १६ वांथे। स्कन्धासक्तां पं. १७ व सत्व: पं. १८ मेकां; पौरुषा. प्यरातिभिः संहतिः; कलिविलसित. पं. २१ । परममाहेश्वरः. पं. २२ व वा प्रध्वंसित; परं;
समाहिता पं. १
ه
वा विषयाणां
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com