________________
शीलादित्य १ लानां ताम्रपत्रो
१० दावर्च शतद्वयं पंचनवत्याधिकं सोहंगं सोपरिकरं सवातभूतप्रत्ययं सधान्यहिरसद
यादे
११ शापराधं सोत्पद्यमानविष्टिकं सर्व्वराजकीयानामहस्तप्रक्षेपणीयं पूर्व्वप्रत्तब्रह्मदेयवर्जितं १२ भूमिच्छिद्रन्यायेनाचन्द्राकीर्णव क्षितिस रित्पर्व्वतसमकालीनं धर्म्मदेयतया प्रतिपादित यतो रिलि
१३ खितस्थित्या भुज्यमानं न कैश्विद्यासेधे वर्तितव्यमागामिभद्रनृपतिभिरप्यस्भद्वंशजैरन्यैव्र्व्वानित्यान्यै
१४ श्वय्र्याण्यस्थिरं मानुष्यं सामन्यं च भूमिदानफलमवगच्छद्भिरयमस्मद्दायोनुमन्तव्य परिपा
१५ लयितव्यश्चेत्युक्तं च भगवता वेदव्यासेन व्यासेन || बहुभिर्व्वसुधाभुक्ता राजमिसगरादिभिः य
१६ स्य यस्य यदाभूमि तस्य तस्य तदा फलं० यानीह दारिद्यभयान्नरेन्द्रैर्द्धनानि धर्म्मायतनीकृत
१७ निभुक्तमस्यप्रतिमानि तानि को नाम साधु पुनराददीत = षष्टिं वर्षसहस्राणि स्वमोदति भू
१८ मिदः आच्छेचा चानुमता च तान्येव नरके वसेदिति ॥ दूतकश्चात्र श्रीखरग्रहः = लिखितं सन्धिवि
१९ ग्रहाषिकृतदिविरपतिचन्द्रभट्टिना ।। सं [ २९० ] भद्रपद व ८ स्वहस्तोमम.
१३३
५ १० दावर्त भांदा उडाडी नांगो त्यधिक; प्रत्यायं. ५. १२ थे। पादितं यत उपरि ५. १६ व भूमिस्त. पं. १७ पांथे। निर्मुक्तमान्य. पं. १८ वा भाद्रपद
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com