________________
धरसेन २ जानां ताम्रपत्रो
१३ प्रणतारातिचूडारत्नप्रभासंसक्तसह्यदादनखरश्मिसंहतिः सकलस्मृतिप्रणीतमार्गसम्यक्परिपालनप्रजा हृदय
१४ रंजानादन्वर्थराजशब्दोभिरूपकान्तस्थैर्यधैर्य्यगांभीर्य्यबुद्धिसंपद्भिः स्मरशशाङ्काद्विराजोदधितृदशगुरुषने शानति
१५ शयानः शरणागताभयप्रदानपरतया तृणवदपास्ताशेषस्व कार्य्यफल: प्रार्थनाभिकार्थप्रदानानंदित विद्वसु
१६ हृ-दयः पादचारीव सकलभुवनमण्डलाभोगप्रमोदः पर माहेश्वरः महाराजश्रीगुहसेनस्तस्य सुतस्तत्पादन
१७ खमयूरवसंतान विसृत जाह्नवी जलौघप्रक्षालिताशेषकल्मषः प्रणयिशतसहसहस्थोपजीव्यमानभोगसद्रूपलोभा
१८ विवोश्रितः सरसमाभिगमिकैर्गुणैः सहजशिक्तिशिक्षाविशेषविस्मापिताखिलधनुर्द्धरः प्रथमनरपतिसृष्टानां -
१९ अनुपालयिता धर्मदायानामपाकर्त्ता प्रजोपघातकारिणामुपप्लवानां दर्शयिता श्रीसरस्वत्येोरेका घिवस
२० स्य संहतारातिपक्षलक्ष्मीपरिभोगदक्षविक्रमः विक्रमोपसंदातविमलपात्थिश्रीः । परममाहेश्वरः
पतरूं बीजुं
९ महासामन्तमहाराजश्रीधरसेन कुशली सर्व्वानेव स्वानायुक्तकविनियुक्तकद्राक्रिकवाहत्तरभट
२ चारभटभ्रुवाधिकरणिकशौल्किकचोरोद्धरणिकबण्डपाशिककाथेनरिक विषयपतिराजस्थानीयो
३ परिककुमारामात्यहस्त्यश्वारोहादीनान्यांश्च यथासंबद्ध्यमानकान्समनुदर्शयत्यस्तुवस्संविदितं यथा
४ मया मातापित्रोः पुण्याप्यायनायात्मनश्चैहिकामुष्मिक यथाभिलषितफलावाप्तये आनर्त्त पुरवनि
५ तखेटकनिवासिशर्करा क्षिसगोत्रबह्वृचसब्रह्मचारिब्राह्मण मित्र पुत्रब्राह्मणविष्णुमित्राय खे
६ टकाहारविषये बण्डरिजिद्विपथकान्तर्गत अशिलापल्लिकाग्रामः सोदृङ्गः सोपरिकरः
रंजाना; रूप पहेलना लि डाडी नाव कान्तिप्रणयिहृदयः; हृ पछीनी नीशानीना उपसे लाग पं. १७ वा सहस्त्रो ५ १८ दिवाश्रितः; १ व महत्तर;
'टकाहारवि; ' - बण्डरिजिवि
पं. १३ पांथे। सव्यपाद १६ पं. १४ व 'त्रिदश' ५. १५ वांया फलः; ' विद्वत्सु पं. १९ थी शते नथी; न येना आगर अथवा ऋ छे. माभिगामिकै; - शक्ति; समतिसृष्टानां पं.१८ वां रेकाधिवास पं. २० वां संप्राप्त. पं. लट शब्द बिडारी ना.२ चाट; दण्ड, पं. उपांगे नन्यांश्च ५६ - સંશયવાળુ છે કદાચ ઓરિનિધિ ાઈ શકે
३८
ગ
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com