SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ धरसेन २ जानां ताम्रपत्रो १३ प्रणतारातिचूडारत्नप्रभासंसक्तसह्यदादनखरश्मिसंहतिः सकलस्मृतिप्रणीतमार्गसम्यक्परिपालनप्रजा हृदय १४ रंजानादन्वर्थराजशब्दोभिरूपकान्तस्थैर्यधैर्य्यगांभीर्य्यबुद्धिसंपद्भिः स्मरशशाङ्काद्विराजोदधितृदशगुरुषने शानति १५ शयानः शरणागताभयप्रदानपरतया तृणवदपास्ताशेषस्व कार्य्यफल: प्रार्थनाभिकार्थप्रदानानंदित विद्वसु १६ हृ-दयः पादचारीव सकलभुवनमण्डलाभोगप्रमोदः पर माहेश्वरः महाराजश्रीगुहसेनस्तस्य सुतस्तत्पादन १७ खमयूरवसंतान विसृत जाह्नवी जलौघप्रक्षालिताशेषकल्मषः प्रणयिशतसहसहस्थोपजीव्यमानभोगसद्रूपलोभा १८ विवोश्रितः सरसमाभिगमिकैर्गुणैः सहजशिक्तिशिक्षाविशेषविस्मापिताखिलधनुर्द्धरः प्रथमनरपतिसृष्टानां - १९ अनुपालयिता धर्मदायानामपाकर्त्ता प्रजोपघातकारिणामुपप्लवानां दर्शयिता श्रीसरस्वत्येोरेका घिवस २० स्य संहतारातिपक्षलक्ष्मीपरिभोगदक्षविक्रमः विक्रमोपसंदातविमलपात्थिश्रीः । परममाहेश्वरः पतरूं बीजुं ९ महासामन्तमहाराजश्रीधरसेन कुशली सर्व्वानेव स्वानायुक्तकविनियुक्तकद्राक्रिकवाहत्तरभट २ चारभटभ्रुवाधिकरणिकशौल्किकचोरोद्धरणिकबण्डपाशिककाथेनरिक विषयपतिराजस्थानीयो ३ परिककुमारामात्यहस्त्यश्वारोहादीनान्यांश्च यथासंबद्ध्यमानकान्समनुदर्शयत्यस्तुवस्संविदितं यथा ४ मया मातापित्रोः पुण्याप्यायनायात्मनश्चैहिकामुष्मिक यथाभिलषितफलावाप्तये आनर्त्त पुरवनि ५ तखेटकनिवासिशर्करा क्षिसगोत्रबह्वृचसब्रह्मचारिब्राह्मण मित्र पुत्रब्राह्मणविष्णुमित्राय खे ६ टकाहारविषये बण्डरिजिद्विपथकान्तर्गत अशिलापल्लिकाग्रामः सोदृङ्गः सोपरिकरः रंजाना; रूप पहेलना लि डाडी नाव कान्तिप्रणयिहृदयः; हृ पछीनी नीशानीना उपसे लाग पं. १७ वा सहस्त्रो ५ १८ दिवाश्रितः; १ व महत्तर; 'टकाहारवि; ' - बण्डरिजिवि पं. १३ पांथे। सव्यपाद १६ पं. १४ व 'त्रिदश' ५. १५ वांया फलः; ' विद्वत्सु पं. १९ थी शते नथी; न येना आगर अथवा ऋ छे. माभिगामिकै; - शक्ति; समतिसृष्टानां पं.१८ वां रेकाधिवास पं. २० वां संप्राप्त. पं. लट शब्द बिडारी ना.२ चाट; दण्ड, पं. उपांगे नन्यांश्च ५६ - સંશયવાળુ છે કદાચ ઓરિનિધિ ાઈ શકે ३८ ગ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy