________________
गुजरातना ऐतिहासिकलेख
अक्षरान्तर
पतरूं पहेलु १ ओं ॥ स्वस्ति विजयस्कन्धावारात् भर्तृटाट्टनकवासकात्प्रसमप्रणतामित्राणां
मैत्रकाणामतुलबलसपन्नमण्डलाभोगसंस२ क्तसंप्रहारशतलब्धप्रतापः प्रतापोपनतदानमानार्जवादार्जितानुरागोनुरक्तमौलभृ
तमित्रश्रेणीबलावाप्त३ राज्यश्रीः पाममाहेश्वरः श्रीसेनापतिभटार्कस्तस्य सुतः स्तत्पादरजोरुणावनत
पवित्रीकृतशिरः शरोवन(त )शत्रु४ चूडामणिप्रभाविच्छुरितदादनखपतिदीधितिः दीनानाथकृपणजनोपजीव्यमानवि
भवः परममाहेश्वरः श्रीसे५ नापतिधरसेनः तस्यनुजः तत्पाद( प्रणाम )प्रशस्ततरविमलमौलिमणिर्मन्वा.
दिप्रणितविधिविधानधर्मा धर्म६ राज इव विनयविहितव्यवस्थापद्धतिरखिलभुवनमण्डलाभोगैकस्वामिना परमस्वा
मिना स्वयमुपहितरा७ ज्याभिषेक महाविश्राणनावपूतरज्यश्रीः परममाहेश्वरः महाराज श्रीद्रोणसिंहः ___ सिंह इव तस्यानुजः ८ स्वभुजबलपराक्रमेण परगजघटानीकानामेकविजयी शरणैषिणां शरणमवबोद्धा
शास्त्रार्थतत्वानां ९ कल्पतरुरिव सुहृत्प्रणयिनां यथाभिलषितकामफलभोगदः परमभागवतः महारा___ जश्रीध्रुवसेनः तस्या१० नुजः तच्चरणारविंदप्रणतिप्रविधौतावशेषकल्मषः सुविशुद्धस्वपरितोदकप्रक्षालिता
शेषकलिकलकः प्र११ सभविर्जितारतिपक्षप्रथितमहिमा परमादित्यभक्तः महाराजश्रीधरपट्टः तस्य सुतः
तत्पादसपर्य्यावाप्त१२ पुण्योदयः शैशवात्प्रभृति खन्तद्वितीयबाहुरेव समदपरगजघटास्फोटनप्रकाशितस
त्वनिकषः तत्प्रभाव
५.पाया संपन्न पं. २ वाया पार्जित भने वात पं. पाये। सुतस्त, शिराः; शिरो, पं. ४ांच्या पाद. पं. ५ वांया तस्या, प्रणित, ५. ५ पाया विहितविनयः; पं. ७ वाया राज्यश्रीः; पं. ११ पांये। निर्जिताराति. 4. १२ पाया खड्ग
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com