________________
१७०
.
.
गुजरातना ऐतिहासिक लेख ७ सवातमूतप्रत्याय सधान्यभागमोगहिरण्यदेयः सोत्पद्यमानविष्टिकः सदशापराधः समस्त
राजकीयानामहस्तप्रक्षेपणीयः भूमिच्छिद्रन्यायेन बलिचरुवैश्वदेवामिहोत्रा__ तिथिपंचमहा२. यज्ञिकानां क्रियाणां समुत्सर्पणार्थमाचन्द्राकार्णवसरित्क्षितिस्थितिपर्वतसमका
लीनः पुत्रपौत्रान्वय१० भोग्यः उदकातिसर्गेण ब्रह्मदयो निसृष्टः यतो ( स्योचि ) तया ब्रह्मदेयस्थित्या
भुंजतः । कृषतः कर्ष११ यतः प्रदिशतो वा न कैश्चिद्वयाघाते वर्तितव्यमागामिमद्रनृपतिभिरस्मद्वंशजैरन्यै
नित्यान्यैश्वर्याण्य१२ स्थिरं मानुष्यं सामान्यं च भूमिदानफलमवगच्छद्भिरयमस्मदायोनुमन्तव्यः परि___पालयितव्य१३ श्च यश्चैनमाच्छिन्यादाच्छिद्यमानं वानुमोदेत स पंचभिर्महापातकैस्सोपपातकैश्च
संयुक्तस्स्यादित्युक्तं च भगव१४ ता वेदव्यासेन व्यासेन ॥ षष्टिं वर्षसहस्राणि श्वगर्गे मोदति भूमिदः आच्छेत्ता ..... चानुमन्ता च तान्येव नरके १५ वसेत् बहुमिर्वसुधा भुक्ता राजभिस्सगरादिभिः यस्य यस्य यदा भूमिः तस्य तस्य __ तदा फलं ॥ विंध्याटवी१६ ष्वतोयामु-शुष्ककोटरवासिनः कृष्णाहयो हि जायन्ते ब्रह्मदेयापहारकाः ॥ :: स्वदत्तां परदत्तां वा १७ यो हरेत वसन्धरा गवां शतसहस्रस्य हन्तुः प्राप्नोति किल्बिषं ॥ पूर्वदत्तां द्विजा
तिभ्यो यल.द्रक्ष युधिष्ठिर १८ महीं महिमतां श्रष्ठ दानाच्छ्योनुपालनं ।। यानीह दारिद्यभयानरेन्द्रैः धनानि
धर्मायतनीकृतानि १९ निर्माल्यवान्तप्रतिमानि तानि को नाम साधुः पुनराददीतेति-स्वहस्तो मम महा
राज श्रीधरसेनस्य ॥ २० दू–सामन्तशीलादित्यः ॥ लिखितं सन्धिविग्रहाधिकरणाधिकृतदिविरपतिस्कन्द
भटेन ॥ सं २७० फागुन व १०---------- --
. ७ वांया प्रत्यायः-ण्यादेयः. ५. वांया सरित्पर्वतक्षिति पं. १३ सोपपातकैः पछीना च GSAनांम। ५.१४ पायो स्वर्ग ५. १७ बांयी वसुंधरा पं. १८ वायोमहीमतां श्रेष्ठ, नरे पं.२० वांया फाल्गुन.
--
---
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com