________________
११८
गुजरातना ऐतिहासिक लेख
२७ देयस्सदशापराधस्सोत्पद्यमनेविष्टिस्सर्व्वराजकीयानाम [ ह ]स्तप्रक्षेपणीय: पूर्व
प्रतदेवबह्मदेय
२८ वर्जितः भूमिच्छिद्रन्यायेनाचन्द्रार्कार्णवक्षितिसरित्पर्व्वतसमकालीनोव्यवच्छित्तिभोग्यः धर्म्मद त
२९ या प्रतिपादितः यत उ[ चित ]या [ च ] देवाग्राहारस्थिया भुज्यमनकेः न कैश्वित्परिपन्थनीयः आगा
३० मिभद्रनृपतिभिरप्यस्मद्वंश [ जै ] रन्यवी अनित्यान्यैश्वर्य्याण्यस्थिरं मानुष्यं सामान्यं च भूमिदानफलम
३१ वगच्छद्भिरयमस्मद्दायोनुमन्तव्यः परिपालयितव्यश्चेति ॥ बहुभिर्व्वसुधा भुक्ता राजभिस्सगरादि
३२ भिः यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं ॥ यानीह दारिद्र्यभयान्नरन्द्रैर्द्धननिधम्र्म्मायतनी
३३ कृतानि निब्र्भुक्तमाप्रति [ मा ]नि तानि को नाम साधुः पुनराददीत ॥ षष्टिं वर्षसह[ स्रा ]णि स्वर्गे मो
३४ देत भूमिदः आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् || दूतकश्चात्र भट्टादित्ययशाः लिखितं
३५ संन्धिविग्रहाधिकृतदिविरपतिवत्रभट्टिना ॥ सं २०० ८० ६ ज्येष्ठ ब ६ ॥ ३६ स्वहस्तो मम ॥
१ थे। त्पद्यमान २ पांच दाय 3 वाया भुज्यमानकः ४ पांथेोरन्यैर्व्वा, भवरेन्द्रर्द्धनानि ६। लिखितं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com