________________
धरसेन २ जानां बनावटी ताम्रपत्र
अक्षरान्तर
पहेलुं पतरूं
१ ओं स्वस्ति श्रीबलभितः सकलपृथ्वीपालमौलिमाला परिचुंबितचरणारविन्दो निजभुजस्तम्भोद्धृतवि
२ श्वविश्वांभरभारः परममाहेस्वरो निजभुजबलनिहतसकलरिपुकुलललना लोचनः कमलविनि
३ स्सृतवारिधारा परिशांत कोपानलः कलिकालकलङ्कङ्कितलोकपापनिर्णाशनचतुरतराशुभाचरितः श्री
४ भट्टार्कस्तस्य सूनुराखन्डल इव खन्डितविक्रम पृथुरिव पृथुतरयशोवितानविमली
कृतसकल
५ दिगान्तश्चतुः सागरमेखलाय भुवः पालयिता संस्कृतप्रकृतापभ्रंश भाषात्रयप्रति
बद्धप्रबन्धरच
६ नानिपुणातरांत करणो विपश्चित्समाजमानसरजहंस समरशिरोविदारितराति करीघटकुंभस्थलप्र
७ क्षालितरुधिरधार निकुरुंबकाल संध्योजितविश्वांतारालः करीराजइव सदादानार्दिकृतकरो हिमाचल
८ इवांतसरालोतितुगश्चा रत्नाकर इव बहुसत्वाश्रयोतिगंभिरश्च शिशिरेतर किरणा इव निजपादच्छाया
१०
९ क्रांतमहामहीधरचक्रवाल: श्रीगुहसेनस्तस्य सुनुरनुपमगुणगणाघरभूतो भुतनथइव रिपुपूरां भेत चतुरांभोधिवेलामेखलाय भुतधात्र्या भर्त्ता निजभुजबलहठाकृष्णसमस्तसापत्नसंपत्कः
१०७
११ पङ्कजनाभ इव सदा लक्ष्मिनिवासो विबुद्धधुनीप्रवाह इव भुवनत्रयपवित्रकरणोद्यतो दिन
१२ कर इव करनिकरनिहतबहुतारारिपुतिमिरविसारो विशादतरयशोराशि प्रसरप्रसाधि१३ तासकल दिगंत भुतलः कमलासन इव विबुद्धवृन्दसंसेवित पयोदसमयजलधरनिवाह इव सकलाशा
२३ पं. १ वांया भीतः- पं. २ वांया विश्वभर; श्वरो; लोचन पं. उप परिश्रान्तः -कलङ्काडित; तर शुभचारित:- पं. ४ वां भटार्क राखण्ड, वाखण्डितविक्रमः पं. ५ वां दिगन्त मेखलाया; प्राकृता. पं. ६ या निपुणतरान्तः; राजहंसः; तारा तिकरिघटा पं. ७ वा धारा; करि; नाद्रकृत ५ ८ थे। इवातिसरको; तुङ्गश्च गंभीर; किरण; पं. वांथे। सूनुर; गणधर भूतनाथ १० रिपुपुरां भेत्ता; चतुरभो; मेखलाया भूतकृष्ट ११वांचे लक्ष्मी १२ वां। बहुतर; विस्तारो विशद. पं. १३ पाय तसकल; भूतल:; विबुध; - सेवितः ;
"
विबुध
४०
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com