________________
१२
गुजरातना ऐतिहासिक लेख
अक्षरान्तर
पतरू पहेलुं
१ स्वस्ति वलभीतः प्रसभप्रणता मित्राणां मैत्रकाणामतुलबल२ सपत्रमण्डलाभोगसंसक्तसंप्रहारशतलब्धप्रतापः प्रतापोपनतदा ३ नमानार्जवोपार्जितानुरागानुरक्तमौलभृत मित्रश्रेणीबलावा राज्यश्रीः प-४ रममांमाहेश्वरः श्रीसेनापतिभटक्केः तस्य सुतस्तत्पादरजोरुणनतप५ वित्रीकृतशिराः शिरोवनतशत्रुचुडामणिप्रभाविच्छुरितपादनखपङ्किदीघि६ तिः दीनानाथजनोपजीव्यमानदिभवः परममाहेश्वरस्सेनापतिधर
७ सेनस्तस्यानुजस्तत्पादाभिप्रशस्त विमलमा लिर्मणिर्म्मन्वादिप्रणीतविधिवि - ८ धानधर्म्मा धर्मराज इव विहितविनयव्यवस्थापद्धतिरखिलभुवनमण्डलाभोग ९ स्वामिना परमस्वामिना स्वयमुपहितराज्याभिषेकमहाविश्राणनावपुतरा१० जश्री : परममाहेश्वरो महाराज द्रोणसिंहः सिंह इव तस्यानुजस्खभुजबलध११ टानीकानामनेकविजयीशरणैषिणां शरणमवबोद्धा शास्त्रार्थतावानां कल्पतरुरि१२ व सुहृत्प्रतयिनां यर्लाभिलषितफलोपभोगदे परमभागवतः परमभट्टा१३ रकपादानुध्यातो महाराज ध्रुवसेन कुशली पतइंजा सर्व्वानेव स्वानायुक्तकपतरूं बीजुं
१ विनियुक्तकद्रमिकेंमहत्तरचाटमटध्रुवस्थानाधिकरनदैण्डपाशिकादीनन्याचं य२ थासंबध्यमानकाननुदर्शयत्यस्तु वस्सैविदितं यथा मया हस्तकवप्राहरण्यं कुकटया३ मे योतिलप्रत्ययसीतापादावर्त्तशदं कुपश्च हस्त कवप्रवास्तव्यब्रह्मर्णे सचितिशर्मणे ४ द्रोणयनॅसगोत्रायाथर्व्वण सब्रह्मचारिणं मातापित्रोः पुण्याप्यायात्मनश्चैहिकामुष्मि५ कयथाभिलषितफलावाप्तिनिमित्तमाचन्द्रार्णवक्षितिसरित्पर्व्वतसमकालीनं पुत्र६ पौत्रान्वयभोज्यं ब्रह्मदेयमनुज्ञातं यतोस्योचितया ब्रह्मदेयस्थित्या भुंजतः प्र ७ दिशतः कर्षापयतः कृषतो वा न कैश्चित्स्वल्पाप्याबाधा कार्य्यास्मद्गराजेर्रागामिनृप८ तिमिश्वानित्यान्यैश्वर्याण्यस्थिरं मानुष्यं चावेक्ष्य सामान्यं च भूमिदानफलमवगच्छद्भि ९ इयैस्मदनुमतिरनुमन्ताव्यां यश्चाच्छिन्द्यादाच्छिद्यमानं वानुमोदेत्स पचर्भिर्महा१० तकैस्सोपप।तकैस्संयुक्तस्यादिपि चात्र व्यासगीतःल्लोको भवति षष्टिं वर्यसहसा - ११ णि स्वर्गे मोदति भूमिदः आच्छेत्ता चानुमन्ता च तान्येव नरके वसेदिति १२ स्वहस्तो मम महाराज ध्रुवसेनस्य दूतकः प्रतीहारमम्मकः लिखितं किक्क केन
सं २०७ कार्तिक सु ७
१ मा २६ । २ । भटाः ३ वां विभव ४ वा मौलि ५ वी राज्यश्री ६ वां तत्वानां प्रणय यथावदः १० वां इंगिक ११ । धिकरण १२ वांया नन्यांश्च १३ व वस्संविदितं १४ वांथे। ब्राह्मण १५ थे। द्रोणायन १६ वांथे चारिणे १७ वांगे पुण्याप्यायनाया १८ वया वंश महापा २३ । दित्यपि २४ पाठोको
१९ वांरियम २० वांया मन्तव्या २१ २५ वर्ष
पंचभि २२ व
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com