________________
गुजरातना ऐतिहासिक लेख
अक्षरान्तरे
पतरूं पहेलं १ ओं' स्वस्ति [ ॥ * ] वलभीतः प्रसभप्रणत [T * ] मित्राणां मैत्रकाणामतुलबल
सपत्नमण्डलाभोगसंसक्त२ संप्रहारशतलब्धप्रतापः प्रतापोपनतदानमानार्जवोपाजितानुरक्तमौलभृतमित्रश्रेणी'३ बलावाप्तराज्यश्रिः परममाहेश्वरः श्रीसेनापतिभटक्कस्तस्य सुतस्तत्पादरजोरुणावनत४ पवित्रीकृतशिराः शिरोवनतशत्रुचूडामणिप्रभाविच्छुरितपादनखपंक्तिदीधितिः दीना
नाथजनो५ पजीव्यमानविभवः परममाहेश्वरस्सेनापतिघरसनस्तस्यानुजस्तत्पादाभिप्रशस्तविमलमौलि६ मणिमन्वादिप्रणीतविधिविधानधर्मा धर्मराज इव विहितविनयव्यवस्थापद्धतिरखि
लभुवनमण्डला७ भोगस्वामिना परमस्वामिना स्वयमुपहितराज्याभिषेकमहाविश्राणनावपूतराजश्रीःपरम ८ माहेश्वरो म (1) हाराजद्रोणसिंहः सिह इव तस्यानुजस्स्वभुजबलेन परगजघ
टानीकानामेक९ विजयी शरणैषिणां शरणमवबोद्धा शास्त्रार्थतत्वानांकल्पतरुरिव सुहृत्प्रणयिनां
यथाभिलषित१० फलोपभोगद परमभागवतः परमभट्टारकपादानुद्ध्यातो महासामन्तमहाराजभुव
सेन [ : *] ११ कुशली सानेवायुक्तकविनियुक्तकद्रांगिकमहत्तरध्रुवस्थानाधिकरणिकदाण्डपाशिक.
चाटभटादी१२ समाज्ञापयत्यस्तुवस्संविदितं यथा हस्तवप्राहरण्या अक्षसरकप्रापीयहरियानकग्रामे १३ अपरोत्तरसीन्नि क्षेत्रखण्डचतुष्टयं पूर्वोत्तरसीमि क्षेत्रखण्डचतुष्टय" एवं क्षेत्रख
ण्डान्यष्ठौ१४ यत्र पादावर्तशतत्रयं पा ३०० अस्मिने ग्रामे अपरोत्तरसीनि जमलवापि" चत्व
[*] रिंशत्१५ पादावनपरिसरा द्वितीया वापि" विशत्पादावर्त्तपरिसरी एवमेकत्र सर्व [ 8 ]
१ भगतात्र ७५२था- २ वि३५ छ ३१ मित्राणां. ४ पार्जितानुरागोनुरक्तं. ५ पाया श्रीः ६ पाया भटार्कस्तस्य. वायो पंक्तिदीधितिदीनां ८ पाया सिंह. पायान्समां १० वांया हरण्पामक्ष ११ पाया उपरोत्तर १२ वाया यमिव १३ वांये। अस्मिन्नेव १४ाया उपरोत्तरं १५ वाय। यमलवापी १६ पांया वापी विंशतिपादा १७वाया सरैव १८ वय। सर्वम्
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com