________________
४४
गुजरातना ऐतिहासिक लेख २० वाप्यः पच प्रत्येक' षादशपादावर्तपरिसराः तथा सरस्वतिवटग्रामे दक्षिणसीम्नि
वीतमध्ये वापी २१ पादशपदावर्त्तपरिसरा एकत्र पादावर्त शतान्यष्टौ वाप्यश्च षट् आनन्दपुर
वास्तव्यब्राह्मण२२ स्कन्दत्रात गुहत्राताभ्यां भरद्वाजसगोत्राभ्यां छन्दोगसब्रह्मचारिभ्यां मया माता
पित्रोः पुण्यप्ययनाम२३ चैहिकामुप्मकैयथाभिलषितफलाचाप्तिनिमित्तमाचत्रार्कार्णवथितभिसरि
त्पर्वतस्थितिसमका२४ लीनं पुत्रपौत्रान्वयभोग्यं वलिचरुवैश्वदेवाद्यानां क्रियाणां समुत्सर्पणार्थं
उदकातिसम्र्गेण२५ ब्रह्मदेयमतिसृष्टं यतोनयोः उचितया ब्रह्मदायस्थित्या भुंजतो कृपतो कर्षतोः प्रदिश २६ तोर्वा न कैश्चित्स्वल्पाप्यावाधा विचारणा वा कार्यास्मद्वऽशजैराशामनृपंतिभिश्वानि.
त्यान्यैश्वर्याण्य२७ स्थिर मानुष्यं सामान्यं च भूमिदानफलमवगच्छद्भिरयमस्मदायोनुमन्तव्यः
यश्चाच्छिन्व्यात् २८ आच्छिद्यमानं वानुमोदेत्स पंचभिर्महापातकैस्सोपपातकैस्सयुक्तः स्यादपि चात्र व्यास २९ गीता श्लोका भवन्ति ॥ षष्टिं वर्पसहस्राणि स्वर्गे" मोदति भूमिदः । आच्छेत्ता
चानुमन्ता च ताने"३० नरके वसेत् स्वदत्तां परदात्ती वा यो हरेत्वसुन्धरां शवों गतसहस्रस्य हन्तुः प्राप्नोति ३१ किल्बिर्षे बहुभिर्वसुधा भुक्को राजभिस्सगरादिभिः यस्य यस्य यदा भूमिः तस्य तस्य.... ३२ फलें ॥ स्वहस्तो मम महाराजश्री ध्रुवसेनस्य दूतकस्सूपकारापतिभैट्टिः लिखितं
किक्ककेनेति ३३ सं २०० + २० + १ आश्वयज ब १
१ वांया प्रत्येकं पोड. २ वांया षोडश ३ पाया ब्रह्मचारिभ्यां ४ पाया पुण्याप्यायनायात्म ५ वाय। नश्चैहिकामुष्मिक ६ वाया फलावाप्ति. ७ वांया चन्द्राणिवक्षिति ८ वाय. कृषतोः कर्षयतोः ९ वांया जैरागामि १० वांया मानुष्यं ११ वाय! छिन्द्यात् १२ पाया स्संयुक्तः १३ पायो स्वर्गे १४ वांया तान्येव १५ पाय। परदत्तां १६ वांया गवां ५७ पाया शत १८ गया किल्बिर्ष १९ वांया भुक्ता २० तस्य तस्य तदा २१ पांय। फलं .. वांया सूपकारपति २३ पाया आश्वयुज
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com