________________
ध्रुवसेन १ लानां वावडी जोगीयामांधी मळेलां ताम्रपत्रो
अक्षरान्तर पतरू पहेलुं
१ स्वस्ति वलभीतः प्रसभप्रणतामित्राणां मैत्रकाणामतुलबलसंपन्नमण्ड२ लाभोगसंसक्तं ' संप्रहारशतलब्धप्रतापः प्रतापोपनतदानमानर्जवोपार्जिता३ नुरागोनुरक्तमौलभृतमित्रश्रेणीबलावाप्तराज्यश्राः परममाहश्वरः श्रीसेना४ पति भैटार्कस्तस्य सुतस्तत्पादरजोरुणेवैनतपवित्रीकृतशिराशिरोवनत शत्रुचूड़ा५ मणिविच्छुरितपादनखपतिदीधितिः दीनानाथकृपणजने। पजीव्यमानविभवः ६ परममाहेश्वरः श्रीसेनापतिघरसेनस्तस्यानुजस्तत्पादाभिप्रणामप्रशस्त रवि७ मलमौलिमणिर्म्मन्वादिप्रणीत विधिविधानधर्म्मा धर्मराज इव विहितविनयव्यवस्था८ पद्धतिरखिलभुवनमण्डलाभोगैकस्वामिना परमस्वामिना स्वयमपहितैराज्यभि९ षेकमह। विश्राणनावपूतराजश्रीः परममाहेश्वरः श्रीमहाराजद्रोणसिंहस्सिंह १० इव तस्यानुजः स्वभुजबलपराक्रमेण परगजघटानीकानामेकविजयी शरणै११ षिणां शरणमवबोद्धा शास्त्रार्थतत्वानां कल्पतरुरिव सुहृत्प्रणयिनां यथाभिलषित१२ कामफलोपभोगदः परमभाशवतः परमभट्टारकपादानुध्यातो महाराज
१३ श्री ध्रुवसेन [ × कु ]शली सर्व्वानेव स्वानायुक्तकविनियुक्तकद्राज्ञ्जिर्क
महत्तरचाटभट
१४ ध्रुवाधिकरणिकदाण्डपाशिकादीनन्यांश्च यथासंबध्यमानरोत्समनुदर्शयति १५ अस्तु वस्संविदितं यथा शमिहम्बरग्रामे पूर्वदक्षिणी
१६ भद्रणिकासीमापरतः
[ क्षेत्रादक्षिणतः ]
पतरूं बीजुं
ब्राह्मणस्कन्दसत्कक्षेत्रादुत्तरतः
ब्राह्मणस्वामिदत्तसत्क
१७ खुद्दिलकाश्वमित्रपादीयक केसरिकादिप्रत्ययक्षेत्रपादावर्त्तशतानि सप्त तथा च द्रोणिकासीमा
१८ परतः देवब्राह्मण क्षेत्रादुत्तरतः द्रोणब्राह्मणसत्कक्षेत्रात्पूर्व्वतः यामस्य च पूव्वसीनि आदि १९ त्यकप्रत्ययक्षेत्रपादावर्त्तशतं तथानयोरेव सोम्नोः मुद्दादित्याश्वमित्रखुदिलकदामरकादिप्रत्यय -
Shree Sudharmaswami Gyanbhandar-Umara, Surat
3
११ये संसक्तसंप्रहार- २ वांया भट्टार्क ३ वांथे। रजोरुणाव. ४ थी मुपहितराज्या. ५ वी राज्यश्रीः ६ विसर्ग २६ १२. ७ पांये भागवतः ८ थे। द्वाङ्गिक व मानकान्स १० समना शह गया है.
२४
www.umaragyanbhandar.com