Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमगारधर्मामृतवर्षिणी टी०४० १४ तेतलिपुत्रप्रधानचरितवर्णनम १५ पोट्टिलां दारिकां स्नतां सर्वालङ्कारभूषितां 'सीयं ' शिविका दृरोहयति आरोहयति, दूरोह्य आरोह्य मित्तणाइ संपरिबुडे' मित्रज्ञाति संपरिहतः मित्रज्ञाति स्वजनसंबन्धिपः रिवेष्टितः, सर्वान् वैवाहिकान् संभारान्-विवाहसंस्कारोचित सामग्रीन् गृहीत्वा स्वकाद् गृहात् पतिनिष्क्राम्यति, प्रतिनिष्क्रम्य 'सब्जिनोएसर्वदया-सर्वप्रकारिकया ऋद्धया सह 'तेयलिपुरं' तेतलीपुरस्य मध्यमध्येन निर्गच्छन् यत्रैव तेतले हं तत्रैव उपागच्छति, उपागत्य पोटिला दारिका तेतलिपुत्राय स्वयमेव भार्यात्वेन ददाति । ततः खलु तेतलिपुत्रोऽमात्यः पोटिला दारिकां स्वभार्यात्वेन ' उवणीयं ' उपनीपोटिलं दारियं महायं सयालंकारविभूसियं मीय दुरूहइ ) शुभ तिथि नक्षत्र, मुहर्त में पोटिला दारिको को स्नान करा कर समस्त अलंकारों से विभूषित किया और विभूषित कर के फिर उसे शिविका पर बैठा दिया-( दुरूहित्ता मित्त गाइ संपरिवुडे सातो गिहाओ पडिनिक्खमइ, पडिनिवमित्ता सविड़ीए तेयली पुरं सज्झं मज्झे णं जेणेव तेयलिस्स गिहे तेणेव उवागच्छइ, उवागच्छित्ता पोहिलं दारियं तेयलिपुत्तस्स सयमेव भारियत्ताए दलयइ ) बैठा कर फिर वह मित्र, ज्ञाति, स्वजन, संबन्धी परिजनों से परिवेष्टित होकर एवं वैवाहिक समस्त सामग्री को लेकर अपने घर से निकला । निकल कर सर्व प्रकार की अपनी ऋद्धि के साथ २ तेतलि पुर के बीच से होता हुआ जहां तेतलि का घर था वहां पहुँचा। वहां पहुँच कर उसने अपनी पुत्रो पोटिला दारिका को तेतलि पुत्र को अपने आप से भार्या रूप से प्रदान कर दी। (तएणं ___ (सोहणसि तिहिनक्खत्तमुहुत्त सि पोट्टिलं दारिय हाय सब्यालंकार, भूसियं सीयं दुरूहइ)
શુભ તિથિ નક્ષત્ર, મુહૂર્તમાં પિફિલા દારિકાને સ્નાન કરાવીને બધી જાતના અલંકારોથી શણગારીને તેને પાલખીમાં બેસાડી દીધી.
( दुरुहिता मित्तणाइसंपरिबुडे सातो गिहाओ पडिनिक्खमइ, पडिनिक्ख. मित्ता सब्धिडीए तेयलीपुरं मज्झ मज्झेणं जेणेव तेयलिस्स गिहे तेणेव उवागच्छइ, उवागच्छित्ता पोट्टिल दारियं तेयलिपुत्तस्स सयमेव भारियत्ता दलयड )
બેસાડીને તે પિતાના મિત્ર, જ્ઞાતિ, સ્વજન, સંબંધી અને પરિજનેની સાથે લગ્નની બધી સાધન સામગ્રી લઈને ઘેરથી નીકળ્યો. નીકળીને તે અર્વ પ્રકારની પિતાની ઋદ્ધિની સાથે તેતલિપુરની વચ્ચે થઈને જ્યાં તેલિકાનું ઘર હતું ત્યાં પહોંચે ત્યાં પહોંચીને તેણે પિતાની પુત્રી પિફ્રિલા દારિકાને તેટલી પુત્રને તેની ભાર્યાના રૂપમાં આપી દીધી.
For Private and Personal Use Only