Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गारधर्मामृतवर्षिणी टी०अ० १४ तेतलिपुत्र प्रधानचरितवर्णनम्
१३
यान् पुरुषान् विपुलेन अशनपानखाद्यस्याचेत पुनखगन्धमाल्यालंकारेण च सत्करोति, सम्मानयति, सत्कृत्य सम्मान्य, प्रतिविसर्जयति । तत- खलु ते = आभ्यन्तर स्थानीयाः पुरुषाः कलादस्य मूवीकारदारकस्य गृहात् प्रतिनिष्क्राम्यन्ति, प्रतिष्क्रिम्य यत्रैव तलिपुत्रोऽमात्य तत्रैवोपागच्छन्ति, उपागत्य तेतलिपुत्राय अमात्याय 'एयमहं ' एतमर्थम् = विवाहस्य स्वीकृतिरूपमर्थं निवेदयन्ति ॥ ०२ ॥
,
विपुलेणं असणपाणखाइमसाइमेणं पुष्कवत्थ जाव मल्लालंकारेणं सक्कारेइ, सम्माणेड़, सक्कारिता, सम्माणित्ता पडि विसज्जेह । तएर्ण ते कलायस सूसियारदारयस्स गिहाओ पडिनिक्वमंति, पडिनिक्खमित्ता जेणेव तेयलिपुत्ते अमच्चे, तेणेत्र उवागच्छंति, उवागच्छित्ता तेयलिपुत्तस्स अमच्चस्स एयमहं निवेदेति ) हे देवानुप्रियो । मेरा सन्मान पुरस्कार यही है कि जो तेतलि पुत्र दारिका के निमित्त से मेरे ऊपर ऐसी दया कर रहे हैं - अर्थात् मेरी पुत्री को जो वे अपनी पत्नी बनाने की चाहना कर रहें यही सब से बड़ा उन की ओर से मेरे लिये सन्मान पुरस्कार प्रदान किया जा रहा है । इस प्रकार कह कर उस कलाद ने उन अभ्यंतर स्थानीय पुरुषों का विपुल अशन, पान, खाद्य, स्वाद्य से एवं पुष्प, वस्त्र, गंध माला एवं अलंकारों से खूब सत्कार किया - सन्मान किया । सत्कार एवं सन्मान करने के बाद फिर उसने उन्हें विसर्जित कर दिया। वहां से विसर्जित होकर वे अभ्यंतर स्थानीय निमित्तेणं अगुग्गहं करेड़, ते अभितरद्वाणिज्जे पुरिसे विउलेणं असणपाणखाइमसाइमेणं पुष्कवत्थ जात्र मल्लालंकारेणं सक्कारेइ, सम्माणेइ, सक्कारिता, सम्माणित्ता पडिविसज्जेइ । तरणं ते कलायस्स मूसियारदारयस्स गिहाओ पडिनिक्खमंति, पडिनिक्खमित्ता जेणेत्र ते यलिपुत्ते अमच्चे, तेणेव उवागच्छति, उबाग- च्छित्ता तेयलिपुत्तस्स अमञ्चस्स एयमहं निवेदंति )
હે દેવાનુપ્રિયે ! અમાત્ય તૈતલિપુત્ર મારી દારિકાને સ્વીકારવા રૂપ 2 મારા ઉપર દયા મતાવી રહ્યા છે તે જ ખરેખર મારા માટે સન્માન અને પુરસ્કારની જ વસ્તુ છે. એટલે કે તેએ મારી પુત્રીને પેાતાની પત્ની પત્ની તરીકે ઇચ્છી રહ્યા છે, એજ તેમના તરફથી મારા માટે સન્માન અને પુરસ્કાર રૂપ છે. આ રીતે કહીને તે કલાદે આભ્ય'તર સ્થાનીય પુરૂષના વિપુલ અશન, પાન, ખાદ્ય, સ્વાદ્યથી અને પુષ્પ, વસ્ત્ર, ગંધ, માળા અને અલંકારાથી ખૂબ જ સરસ રીતે સત્કાર કર્યાં અને તેમનું સન્માન કર્યુ. સત્કાર અને સન્માન કર્યાં પછી તેણે તેમને વિદાય આપી. ત્યારપછી તે આભ્યંતર સ્થાનીય પુરૂષો તે સુવણુ -
For Private and Personal Use Only