Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनगारधर्मामृतवर्षिणी टी० अ० १४ तेतलिपुत्रप्रधानचरितवर्णनम् ११ गत्वा तानग्रे कृत्वा स्वयम् 'अणुगच्छइ' अनुगच्छति, तेषां पृष्ठवर्तीभूत्वा गच्छति, अनुगम्य, आसनेन उपनिमन्त्रयति आसनदानेन तान् पुरुषानुपवेशयति, उपनिमन्त्र्य, आस्वस्थः, विस्वत्यः एतेषाममात्यपुरुषाणां सत्कारो यथावज्जात इति हेतोः सस्थमनाः भूत्वा सुखासनबरगतः स्वयमपि स्वकीयासने मुखोपविष्टः सन् एवमवदत्-संदिशन्तु खलु हे देवानुप्रियाः! भवतां किमागमनप्रयोजनम् ? ततः खलु ते आभ्यन्तरस्थानीयाः पुरुषाः कलादं मृपीकारदारकम् एवमवदन्-वयं खलु देवानुप्रिय ! तव दुहितरं भद्राया आत्मजां पोट्टिला दारिकां तेतलिपुत्रस्य भार्यात्वेन तृणुमः, तद् यदि खलु त्वं जाणसि' जानासि-मन्यसे, हे देवानुप्रिय! यद् अस्माकमेतत्त्वत्कन्याविषयकं याचनं ' जुत्तं वा ' युक्तं वा-उचितम् ' पत्तं वा' प्राप्तं वा मनसिसंलग्नं वा 'सलाहगिज्ज वा' श्लाघनीयं वा-प्रशंसनीयं वा अपि च 'सरिसो वा संजोगो' सहशो वा संयोगः तेतलिपुोग सह तब कन्याया वैवाहिकः कर फिर वह सात आठ डग प्रमाण आगे उन का सत्कार करने के लिये गया। वहां से उन्हें आगेकर के वह स्वयं उनके पीछे २ आया। आकर के फिर उसने उन्हें आसनों पर बैठाया-बैठा कर आश्वस्त विश्वस्त होकर बाद में वह स्वयं दूसरे अपने आसन पर शान्ति पूर्वक बैठ गया। बैठ जाने के बाद फिर उसने इस प्रकार कहा- हे देवानुप्रियो ! कहिये-किस कारण से आप यहां पधारे हैं-आपलोगों के आने का क्या प्रयोजन है-इस प्रकार उसके पछने पर उन अभ्यन्तर स्थानीय पुरुषों ने उस सुवर्णकार के पुत्र कलाद से इस प्रकार कहा ( अम्हे पं देवाणुप्पिया ! तव धूयं भद्दाए अत्तयं पोहिलं दारियं तेयलिपुत्तस्स भारियत्ताए परेमो, तं जाणं जाणसि देवाणुप्पिया ! जुत्तं वा पत्तं वा सलाहणिज्जं वा सरिसो वा संमोगो ता दिज उणं पोट्टिला दारिया तेयलि. ઊભો થઈને તેમના સ્વાગત માટે સાત આઠ પગલાં સામે ગયે. ત્યાંથી તેણે આવનારાઓને આગળ કરીને એટલે કે પિતે તેઓની પાછળ પાછળ ચાલતે ત્યાં આવ્યું અને આવીને તેણે તેઓને આસનો ઉપર બેસાડયા. ત્યારપછી આશ્વસ્ત વિશ્વસ્ત થઈને તે પિતે બીજા આસન ઉપર શાંતિપૂર્વક બેસી ગયે. બેસીને તેણે તેઓએ વિનય પૂર્વક કહ્યું કે હે દેવાનુપ્રિયે ! બોલ, તમે શા કારણથી અહીં આવ્યા છે ? તમે શા પ્રજનથી આવ્યા છે ? આ રીતે કલાદ ( સવકાર) ની વાત સાંભળીને તે આત્યંતર સ્થાનીય પુરૂએ તેને આ પ્રમાણે કહ્યું કે
(अम्हेण देवाणुप्पिया ! तव धूयं भदाए अत्तयं पोटिलं दारियं तेयलि पुनस्स भारियत्ताए बरेमो, तं जाणं जागसि देवाणुप्पिय ! जुत्तं वा पत्तं वा सलाहणिज्ज
For Private and Personal Use Only