Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनगारधर्मामृतवर्षिणी टी० अ०१४ तेतलिपुत्रप्रधानचरितवर्णनम् यावत्-उत्कृष्टशरीरा अस्ति । ततः खलु स तेतलिपुत्र अश्ववाहनिकायाः प्रतिनिवृतः-प्रत्यागतः सन् ' अभितरवाणिज्जे' अभ्यन्तरस्थानीयान अन्तरङ्गप्रेष्यपुरुषा शब्दयति, शब्दयित्या एवमवदत्-गच्छत र लु यूयं देवानुप्रियाः! कलादस्य मूषीकारदारकस्य दुहितरं भद्राया आत्मनां पोटिला दारिकां मम भार्यात्वेन वृणुत । हे देवानुप्रियाः यूयं तथा प्रयतथ्यम् , यथा स मूषीकारदारकः स्वदुहितरं मम भार्यात्वेन मह्यं दद्यादितिमारः। ततः खलु ते आभ्यन्तरस्थानीयाः पुरुषास्तेतलिना एवमुक्ताः सन्तो हृष्ट तुष्टाः करतलपरिगृहीतं शिर आवर्त मस्तकेऽञ्जलि कृत्वा, 'तहत्ति' तथेति तथा करिष्यामीति 'किचा' कृत्वा स्वीकृत्य यत्रोव कलाइस का नाम पोटिला है। रूप आदि से यह बहुत ही उत्कृष्ट शरीर वाली है। (तएणं से तेयलिपुत्ते आप्तवाहणिएओ पडिनियत्त समाणे अभितरठाणिज्जे पुरिसे सद्दावेइ, सदावित्ता एवं वयासी, गच्छहणं तुम्भे देवाणुपिया ! कलादस्स मूसियारदारयस्त धूय भद्दाए अत्तयं पोट्टिलं दारियं मम भारियत्साए बरेह) इस के बाद वह तेतलि पुत्र अमात्य, अश्ववाहनिका से पीछे जब लौटा तो लौटते ही उसने अपने अन्तरंग प्रेष्य पुरुषों को बुलाया-और बुलाकर उनसे इस प्रकार कहाहे देवानुपियों ? तुम लोग जाओ-और मूषीकार दारक कलाद की पुत्री जिसका नाम पोटिला है, जो भद्रा की कुक्षि से उत्पन्न हुई है उसे मेरी भार्यारूप से वरआओ। तात्पर्य इस का यह है कि तुमलोग वहां जाकर ऐसा प्रयत्न करो कि जिस से वह मूषीकारदारक कलाद अपनी पुत्री को पत्नी के रूप में मुझे दे देवें। (तएणं ते अभंतरठाणिज्जा पुरिसा तेतलिणा एवं वुत्ता समाणा हट्ट तुट्टो करयल परिग्गहियं सिरसा છે. તેનું નામ પદિલા છે. તે રૂપ વગેરેથી ખૂબ જ ઉત્કૃષ્ટ શરીરવાળી છે.
(तएणं से तेयलिपुत्ते आसवाहणियाओ पडि नियत्ते समाणे अभितरठाणिज्जे पुरिसे सदावेद सद्दावित्ता एवं वयासी गच्छह णं तुम्भे देवाणुप्पिया ! कलादस्स मसियारदारयस्स धूयं भदाए अत्तयं पोट्टिलं दारियं मम भारियत्ताए वरेह )
ત્યારપછી તે તેતલિપુત્ર અમાત્ય અશ્વવાહુતિકાથી ઘેર પાછો આવ્યો ત્યારે આવતાંની સાથે જ તેણે પોતાના-અન્તર ગ શ્રેષ્ય પુરૂને બોલાવ્યા અને બોલાવીને તેમને આ પ્રમાણે કહ્યું કે હે દેવાનુપ્રિયે ! તમે જાઓ અને મૂષીકારદારક કલાદની પુત્રી છે–કે જેનું નામ પિક્રિયા છે, અને જે ભદ્રાના ગર્ભથી ઉત્પન્ન થઈ છે તેને ભાર્યા રૂપમાં મને આપો. તાત્પર્ય આ પ્રમાણે છે કે તમે લેકે ત્યાં જઈને એવી કેશિશ કરે કે જેથી તે મૂષીકારદારક કલાદ પિતાની પુત્રીને પત્ની રૂપમાં મને આપી દે,
For Private and Personal Use Only