Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनगारधर्मामृतवषिणी टी० अ० १४ तेतलिपुत्रप्रधानचरितवर्णनम् . रदारयस्त गिहाओ पडिनिक्खमंति, पडिनिक्खमित्ता, जेणेव तेयलिपुत्ते अमच्चे तेणेव उवागच्छंति, उवागच्छित्ता, तेयलिपुत्तस्स अमच्चस्स एयमदं निवदंति ॥ सू० २ ॥ ___टीका-'इमं च णं' इत्यादि । अस्मिंश्च खलु समये तेतलिपुत्रोऽमात्यः स्नातः 'आसखंधवग्गए' अश्वस्कन्धवरगतः अश्वारूढः 'महया भडचडगरवंदपरिक्खित्ते महाभटचटकरबन्दपरिक्षिप्तः महान्तो भटचटकराः भटसमृहाः तेषां बन्दैः समूहैः परिक्षिप्तः परिवृतः सन् 'आसवाहणियाए ' अश्ववाहनिकायै अश्ववाहनेन क्रीडनार्थ -णिज्जायमाणे 'निर्यान-निर्गच्छन् कलादस्य मूषीकारदारकस्य गृहस्य अदूरसामन्तेन पार्श्वभागेन · वीइवयइ 'व्यतिव्रजति गच्छति । ततः खलु स तेतलिपुत्रो मूपीकारदारकस्य गृहस्य अदूरसामन्तेन व्यतित्रजन् पोट्टिलां दारिकाम्
इमं च णं तेयलि पुत्ते अमच्चे' इत्यादि। टीकार्थ-इमं च णं) इसी समय (तेयलिपुत्ते अमच्चे बहाए आसखं. धवरगए महया भटचडगरवंदपरिक्वित्ते आसवाहणियाए णिज्जायमाणे कलायस्स मूसियारदारगस्स गिहस्स अदरसामंतेणं वीइवयइ) तेलि पुत्र अमात्य स्नान से निबट कर घोड़े पर चढा हुआ बड़े २ भट समूहों के वृन्दों से घिरा होकर अश्वक्रीडा के लिये मूषीकारदारक कलादके (ोनार) मकानके पास से निकला । (तएणं से तेयलिपुत्ते मूसियारदारगस्स गिहस्स अदूरसामंतेणं वीइवयमाणे २ पोटिलं दारियं उप्पि पासायवरगयं आगासतलगंसि कणगतिदूसएणं कीलमाणी पासइ ) मूषोकार दारक कलाद के मकान के पास से होकर जाते हुए
'इमं च णं तेयलिपु अमच्चे' इत्यादि
At-( इमं च णं) ते मते (तेयलिपुत्ते अमच्चे पहाए आसखंधवरगए महया भटचडगरवंदपरिक्खित्ते आसवाहाणियाए णिज्जायमाणे कलायस्स मूसियारदारगस्स गिहस्स अद्रसामतेणं वीइवयइ)
તેતલિપુત્ર અમાત્ય સ્થાનથી પરવારીને ઘોડા ઉપર સવાર થયા અને ત્યારપછી વિશાળ ભટે (દ્ધાઓ) ના સમૂહથી વીંટળાઈને અશ્વક્રીડા માટે મૂવીકારદારક કલાદના ઘરની પાસે થઈને નીકળ્યા. (तएणं से तेयलिपुत्ते मूसियादारगस्स गिहस्स अदूरसामंतेणं वीइवयमाणे२ पोट्टिलं दारियं उप्पि पासायवरगयं आगासतलगंसि कणगतिंदूसएणं कीलमाणी पासइ)
For Private and Personal Use Only