________________
EPIGRAPHIA INDICA.
[VOL. VIII.
vidhivat=samiddh-âgni ma-pam || [5] Pranavapurvva-shadvidhåddhyêya-1 nânardyamân-ântarâlayam akřiša-châturmmasya-hôm-eshţi-pasu-pårvvaņa-braddha
paushţikam [li* 6*] 3 Atithi-nityaşamśrit-êvasatham savanatray-agvandhya-naityakam griha-samipa-dése
samrüdha-vikasat-kadamb-sika-pâdapam || [78] Tad-upachâravat=tad=asys taroga sânâmya-sâdharmyam=asya tat pravavšité satirtthya-vipråņam prâchuryyatas-tadvisshanam || [8] Evamagatê Kadamba-kule grimån=babhava dvij-ottamah
nämato Mayurasarmm-êti frata-sila-śauch-ady-alamkritaḥ [11] [9"] 4 Yah prayaya Pallavendra-purim guruņa samam Virasarm mana adhijigamenh
pravachanam nnikhilam ghatikåm viveg=&gu tarkkukah 11 (10") Tatra Pallav-ágvasaṁsthêna kalabena tivrêņa rôshitah Kali-yugê-sminn-aho bata kshatrat=paripêlavå viprata yatah [lle 11°) Guru-kulani samyag-&råddhya såkhámeadhity=&pi yatnataḥ brahma-siddhir-yyadi nrip-adhina kimatahparam
duhkham=ity-ataḥ [11] [12] 5 Kuga-bamid-drishat-srug-jya-charu-grahan-di-dakshồna påņing udvavarha diptimach=
chhastra vijigishamaño vasundharam || [13] Yo=ntapálánPallavendranam sahaså vinirjjitya samyug addhyuvâsa durggamåm=atavin Sriparvvata-dvårasamsritâm || [14*] Adade karån=Bțihad-Bana-pramukhád-bahun-raja-mandalat
êvam-bhih-Pallavêndràņam bhộikuti-samutpatti-kêranaiḥ || [15] 6 Svapratijña-påran-êtthâna-laghubhik-ksit-artthais-cha chêshtitaiḥ bhûshanair-iv-&babhau
balavad-yâtrå-samutthậpanêna cha || [168] Abhiyuyukshay-âgatêshu bhrisam Kanchi-narendrêshv=arâtishu vishama-[d]esa-prayâna-samvêśa-rajanishyaavaskandabhumishu 11 [17] Pråpya sêná-sågaram tëshår praban=bali yênavat-tada
âpadan=tån=ødhårayam-sa bhujakhadgamåttra-[vya]påśraya) || [18*] Pallavendra yasya Baktim imam labdhya prat&p-&nvayâv=api n=&sya hânig
érêyag=ity=uktvå yam-mitram=êv=&su vavrire || [19] Samśritas-tadå mahip&lan= Araddhya yuddhéshu vikkramaiḥ prapa pattabandha-sampûjám kara-pallavaih= Pallavair-ddhfitâm || [20*) Bhangur-ôrmmi-valgitair=npityad-aparârnnav-lambhahkrit-Avadhim 10 Prêhar-antám=&panyasamcharana-samaya-sthitarn bhumim-eva cha
|| [21*] 8 Vibudha-samgha-manli-sammrishta-charañaravindash-Shadananaḥ yam-abhishiktavån=
anudhyaya Senapatin måtribhis-saha 11 [22] Tasya patrak-Kangavarmm-grasamar-dah[u]ra-pra[m]eu-chêshtitaḥ pranata-sarvva-mandal-ôtk[r]ishta-gita-chámároddhrata-sekharah || [23] Tat-s[u]tah-Kadamba-bhů mivadhû-ruchit-aikanth Bhagirathah Sagara-mukhyas=s[v]ayam Kadamba-kulela prachschh]an[n]a-jan
[m] jan-adhipa) [lle 24] 9 Athalnpipa-mahitasya tasya putraḥ prathita-ya & Raghu-pârtthivaḥ prithu-sriu
Prithur-iva prithivim prasahya yo-rin!aksita paråkkramatas-svava[n]sa-bhôjyam 11 [25] Pratibhaya-samarêshv=arâti-sastr-ollikhita-mukhô=bhimukha-dvish&[m]
1 Originally adhydy anh seems to have been engraved; the akahara ddhyd is certain. • This sign of punctuation should be struck out. 1 Perhaps the original has savanattray• Read nikhilar; the sign of anus dra of lan is quite clear.
So far as I can judge, this, and not tarkkakaḥ, is the reading of the original. • Originally udvararhe seems to have been engraved. 7 Originally samordia- was engraved, but the lower of the akahara oud is clearly struck out. • Originally dpadanta indha seems to have been engraved. • This word is quite clear in the original. 10 The second akshara of this word is distinctly ha, and cannot possibly be read md. 11 Read-Otkrishta..
1. This reading is certain. 11 Metre of verses 25 and 26: Pushpitágra.
Read ariseаkrita.