Book Title: Epigraphia Indica Vol 08
Author(s): E Hultzsch
Publisher: Archaeological Survey of India

View full book text
Previous | Next

Page 255
________________ 222 EPIGRAPHIA INDICA. [VOL. VIII. श्रीनेमिनाथदेवस्य पष्टमाष्टाहिकामहोत्सवः कार्यः ॥ तथा 'श्रीअर्बुदो. परि देउलवा26 डावास्तव्यसमस्तवावकैः । श्रीनेमिनाथदेवस्य पंचापि कल्याणिकानि यथा दिनं प्रतिवर्ष कर्तव्यानि। एवमियं व्यवस्था श्रीचंद्रावतीपतिराजकुलश्री. सोमसिंहदेवेन तथा तत्पुत्रराज श्रीकान्हडदेवप्रमुखकुमरैः समस्तराजलो कैस्त27 था श्रीचंद्रावतीयस्थानपतिभट्टारकप्रभृतिकविलास तथा 'गूगुलीव्राह्मणसमस्त महाजनगोष्टिकैश्च तथा प्रर्वदाचलोपरि श्रीअचलेश्वरश्रीवशिष्ठ तथा संनि हित । ग्रामदेउलवाडाग्रामश्रीश्रीमातामहबुग्रामआवुयग्रामोरासाग्रामऊ-' 28 तरछग्रामसिहरनामसालग्रामहठउंजीग्रामाखीग्रामश्रीधांधलेश्वरदेवीयकोटडीप्रभृति हादशग्रामेषु संतिष्टमानस्थानपतितपोधनगूगुलीव्राह्मणराठियप्रभृतिसमस्तलोकै. स्तथा भालिभाडाप्रभृतिग्रामेषु संतिष्ठमानश्रीप्रतीहा29 रवंशीयसवराजपुत्रच आत्मीयात्मीयखेच्छया श्रीनेमिनाथदेवस्य मंडपे समुप विश्योपविश्य महं श्रीतेजःपालपार्थात् स्वीयस्वीयप्रमोदपूर्वकं श्रीलणसीह वसहिकाभिधानस्यास्य धर्मस्थानस्य सोपि रक्षापभार: स्वीकृतः । तदेतदा30 मीयवचनं प्रमाणीकुर्वभिरेतैः सर्वैरपि तथा एतदीयसंतानपरंपरया च धर्म स्थानमिदमाचंद्रार्क यावत् परिरक्षणीयं ॥ यतः॥ किमिह कपालकमंडलुवल्कल सितरतपटजटापटलैः। व्रतमिदमुज्वलमुव्रतमनसां प्रतिपबनिर्बहणं ॥ छ । 31 तथा महाराजकुलबीसीमसिंहदेवेन अस्यां श्रीलणसिंहवसहिकायां श्रीनेमि नाथदेवाय पूजांगभोगार्थ वाहिरहद्यां डवाणीग्राम: शासनेम प्रदत्तः॥ सच श्रीसोमसिंहदेवाभ्यर्थनया प्रमारान्वयिभिराचंद्रार्क यावत् प्रतिपाल्यः । 32 ॥ सिद्धिक्षेत्रमिति प्रसिद्धमहिमा श्रीपंडरीको गिरिः श्रीमान् रैवतकोपि विश्वविदितः क्षेत्र विमुक्तेरिति । नूनं क्षेत्रमिदं इयोरपि तयोः श्रीअर्बुदस्तप्रभू भेजाते कथमन्यथा सममिमं श्रीआदिनेमी स्वयं ॥ १ संसारसर्व खमि हैव मुक्तिस33 ॥ बखमप्यत्र जिनेश दृष्टं। विलोक्यमाने भवने तवास्मिन् पूर्व परं च त्वयि दृष्टिपांथे ॥ २ श्रीकृष्णर्षीयश्रीनयचंद्रसूरेरिमे ॥ सं° सरवणपुत्रसं° सिंह. राजसाधू साजणसंसहसासाइदेपुत्री सुनधव प्रणमति ॥ शुभं । I Read चबुंदी. * This sign of punctuation is superfluous. • Read 'ब्राह्मण. • Read गोष्ठिकच. • Read अर्बुदा'. 6 This sign of punctuation is out of place; read fufcere. I Read बाबु • Read संतिष्ठमान' and 'ब्राधा कुर्वनिरतः. 10 At the end of the line there is a symbol. 11 At the end of the line there is the same symbol as in 1. 81,

Loading...

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398