SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ 222 EPIGRAPHIA INDICA. [VOL. VIII. श्रीनेमिनाथदेवस्य पष्टमाष्टाहिकामहोत्सवः कार्यः ॥ तथा 'श्रीअर्बुदो. परि देउलवा26 डावास्तव्यसमस्तवावकैः । श्रीनेमिनाथदेवस्य पंचापि कल्याणिकानि यथा दिनं प्रतिवर्ष कर्तव्यानि। एवमियं व्यवस्था श्रीचंद्रावतीपतिराजकुलश्री. सोमसिंहदेवेन तथा तत्पुत्रराज श्रीकान्हडदेवप्रमुखकुमरैः समस्तराजलो कैस्त27 था श्रीचंद्रावतीयस्थानपतिभट्टारकप्रभृतिकविलास तथा 'गूगुलीव्राह्मणसमस्त महाजनगोष्टिकैश्च तथा प्रर्वदाचलोपरि श्रीअचलेश्वरश्रीवशिष्ठ तथा संनि हित । ग्रामदेउलवाडाग्रामश्रीश्रीमातामहबुग्रामआवुयग्रामोरासाग्रामऊ-' 28 तरछग्रामसिहरनामसालग्रामहठउंजीग्रामाखीग्रामश्रीधांधलेश्वरदेवीयकोटडीप्रभृति हादशग्रामेषु संतिष्टमानस्थानपतितपोधनगूगुलीव्राह्मणराठियप्रभृतिसमस्तलोकै. स्तथा भालिभाडाप्रभृतिग्रामेषु संतिष्ठमानश्रीप्रतीहा29 रवंशीयसवराजपुत्रच आत्मीयात्मीयखेच्छया श्रीनेमिनाथदेवस्य मंडपे समुप विश्योपविश्य महं श्रीतेजःपालपार्थात् स्वीयस्वीयप्रमोदपूर्वकं श्रीलणसीह वसहिकाभिधानस्यास्य धर्मस्थानस्य सोपि रक्षापभार: स्वीकृतः । तदेतदा30 मीयवचनं प्रमाणीकुर्वभिरेतैः सर्वैरपि तथा एतदीयसंतानपरंपरया च धर्म स्थानमिदमाचंद्रार्क यावत् परिरक्षणीयं ॥ यतः॥ किमिह कपालकमंडलुवल्कल सितरतपटजटापटलैः। व्रतमिदमुज्वलमुव्रतमनसां प्रतिपबनिर्बहणं ॥ छ । 31 तथा महाराजकुलबीसीमसिंहदेवेन अस्यां श्रीलणसिंहवसहिकायां श्रीनेमि नाथदेवाय पूजांगभोगार्थ वाहिरहद्यां डवाणीग्राम: शासनेम प्रदत्तः॥ सच श्रीसोमसिंहदेवाभ्यर्थनया प्रमारान्वयिभिराचंद्रार्क यावत् प्रतिपाल्यः । 32 ॥ सिद्धिक्षेत्रमिति प्रसिद्धमहिमा श्रीपंडरीको गिरिः श्रीमान् रैवतकोपि विश्वविदितः क्षेत्र विमुक्तेरिति । नूनं क्षेत्रमिदं इयोरपि तयोः श्रीअर्बुदस्तप्रभू भेजाते कथमन्यथा सममिमं श्रीआदिनेमी स्वयं ॥ १ संसारसर्व खमि हैव मुक्तिस33 ॥ बखमप्यत्र जिनेश दृष्टं। विलोक्यमाने भवने तवास्मिन् पूर्व परं च त्वयि दृष्टिपांथे ॥ २ श्रीकृष्णर्षीयश्रीनयचंद्रसूरेरिमे ॥ सं° सरवणपुत्रसं° सिंह. राजसाधू साजणसंसहसासाइदेपुत्री सुनधव प्रणमति ॥ शुभं । I Read चबुंदी. * This sign of punctuation is superfluous. • Read 'ब्राह्मण. • Read गोष्ठिकच. • Read अर्बुदा'. 6 This sign of punctuation is out of place; read fufcere. I Read बाबु • Read संतिष्ठमान' and 'ब्राधा कुर्वनिरतः. 10 At the end of the line there is a symbol. 11 At the end of the line there is the same symbol as in 1. 81,
SR No.032562
Book TitleEpigraphia Indica Vol 08
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1905
Total Pages398
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy