________________
No. 21.]
MOUNT ABU INSCRIPTIONS.
221
17 जणउ पासवीर तथाज्ञा' थे वीडिउ° पूना तथाज्ञा श्रे जसडुय
जेगण तथाजातीय। साजनउ भोला तथाज्ञापासिलउ° पूनुय तथाज्ञा
। राजुयउ सावदेव तथाना दूगसरणउ साहणीय पोरसवाल-1 18 जा थे सलखणउ मह जोगा तथाज्ञा' [*] देवकुयारउ भासदेव
प्रकृतिगोष्टिकाः । अमीभिस्तथा षष्टीदिने श्रीनेमिनाथदेवस्य चतुा
टाहिकामहोत्सवः कार्य: ॥ तथा मुंडस्थलमहातीर्थवास्तव्यप्राग्वाटजातीय19 ये संधोरणउ° गुणचंद्रपाल्हा तथा वे सोहियउ पाखेसर तथा श्रे जेजाउ
खांखण तथा फीलिणिग्रामवास्तव्यत्रीमालज्ञा वापलगाजणप्रमुखगोष्टिकाः
अमीभिस्तथा ७ सप्तमीदिने श्रीनेमिनाथदेवस्य पंचमाष्टाहिकाम20 होत्सवः कार्यः ॥ तथा इंडाउद्राग्रामडवाणीग्रामवास्तव्यश्रीमालज्ञातीयत्रे पाम्बु
यउ जसरा तथाना [*] लखमणउ आसू तथाज्ञा श्रे भासलउ'
जगदेव तथाज्ञा श्रे° सूमिग धणदेव तथाज्ञा थे जिणदेव जाला 21 प्राग्वाटज्ञा आसलउ सादा श्रीमालना श्रे° देदाउ वीसल तथाज्ञा
श्रे' पासधरउ° भासल तथाना' थे थिरदेवउ वीरय तथाज्ञा श्रे
गुणचंद्र देवधर तथाचा थे हरियाउ हेमा प्राग्वाटना श्रे° लखमण22 उ कड्याप्रभृतिगोष्टिकाः । अमीभिस्तथा ८ अष्टमीदिने श्रीनेमिनाथ
देवस्य षष्टाष्टाहिकामहोत्सवः कार्य: ॥ तथा [ग]डाहडवास्तव्यप्राग्वाटजातीय देसलउ ब्रह्मसरण तथाना जसकरउ | धणिया
तथाज्ञा[*] श्रे 23 देल्हण आल्हा तथाज्ञा श्रे' वालाउ° पद्मसीह तथाना श्रे° °मांवयउ
वोहडि तथाज्ञा श्रे वोसरिउ पूनदेव तथाज्ञा[*] श्रे° वीरयउ साजण" तथाना । पाहुयां जिणदेवप्रभृतिगोष्टिका: । अमोभिस्तथा ।
नवमीदिने 24 श्रीनेमिनाथदेवस्य सप्तमाष्टाहिकामहोत्सवः कार्यः । तथा साहिलवाडावास्तव्य
मोइसवालजातीय। देल्हा पाल्हण । नागदेव "आम्वदेव श्रे'
काल्हणउ' भासल ये वोहिथङ लाखण श्रे' जसदेवउ वाहड वे 25 सीलणड' देल्हण वे वहुदा महघराउ धणपाल में पूनिगउ'
वाघा । गोसलउ वहडाप्रभृतिगोष्टिका: । पमीभिस्तथा १० दशमीदिने
• Read °गोष्ठिकाः
1 The line is filled up by the sign used at the end of 1. 8. - Read षष्ठीदिने.
• Read गोष्ठिका:Read पाम्बुधः.
• Read गोष्ठिका.. •Beed ब्रम
• Read बाबु 11 Read 'गीष्ठिकाः .
WRend पाम्ब
| Read षष्ठाटा. 10 Read साजण (2). M Read गीष्ठिका: