________________
[VOL. VIII.
8 श्री सागरतनयठ° श्रीगागापुत्रठ श्रीधरणिगभ्रातृमहं श्रीराणिगमह श्रीलीला तथा ठ° श्रीधरणिगभार्याठ श्रीतिडुणदेविकुक्षिसंभूतमहं श्रीअनुपम देविसहोदरभ्रातृठ' श्रीखीम्वासीहरु श्रीश्राम्बसीहठ' श्रीऊदल'
तथा महं° श्रीलीलासुतमहं श्रीलूसीह तथा भ्रातृठ जगसीहठ रनसिंहानां समस्त कुटुम्बेन' एतदीयसंतानपरंपरया च एतस्मिन् धस्थाने सकलमपि स्रपनपूजासारादिकं सदैव करणीयं निर्वाहणीयं च ॥ तथा । सत्कसमस्त महाजनसकलजिन चैत्यगोष्टिकप्रभृतिश्रावक समुदायः ॥ तथा 'उंवरणीकीसरउलीग्रामीयप्राग्वाटज्ञा' श्रे' रासलेट' आसधर तथाजा' माणिभद्रड थे आल्हण तथाज्ञा श्रे देल्हणड खोम्बसी - "
10 श्रीचंद्रावत्या:
12 ल्हा
11 धर्कज्ञातीयश्रे नेहाउ साल्हा तथाज्ञा धडलिगड आसचंद्र तथाज्ञा' श्रे वहुदेव सोम प्राग्वाटज्ञा श्रे सावडड' श्रीपाल तथाज्ञा श्रे जींदाउ पाल्हण धर्कटना श्रे पाड' सादा प्राग्वाटज्ञातीयपूनाड' सातथा श्रीमालज्ञा' पूनाउ' साल्हाप्रभृतिगोष्टिका" । अमीभिः श्रीनेमिनाथदेवप्रतिष्टावर्षग्रंथियाचाष्टाहिकायां देवकीयचैत्रवदि ३ तृतीयादिने स्वपनपूजाद्युत्सवः कार्यः ॥ तथा कास दग्रामीय ऊएसवालज्ञा18 तोयवे' सोहिउ पाल्हण तथाज्ञा' श्रे सलखण्ड वालण प्राग्वाटमा श्रे सांतुयड देल्हूय तथाज्ञा श्रे गोसलड आल्हा तथाज्ञा श्रे कोलाड आम्बा' तथाज्ञा पासचंद्र पूनचंद्र तथाज्ञा
220
9
EPIGRAPHIA INDICA.
जसवीरड' ज
14 गा
तथाज्ञा " ब्रह्मदेव राल्हा श्रीमालना' कडुयराउ कुलधरप्रभृतिगोष्टिका : " । अमीभिस्तथा ४ चतुर्थीदिने श्रीनेमिनाथदेवस्य द्वितीयाटाहिकामहोत्सवः कार्यः ॥ तथा "ब्रह्माणवास्तव्यप्राग्वाट ज्ञातीयमहाजनि 15 अमिगड' पूनड ऊएसवालज्ञा महा धांधाउ सागर तथाज्ञा महा साटाउ वरदेव प्राग्वाटज्ञा महा' पाल्हणउ उदयपाल ओसवालज्ञा महा आवोधनउ' जगसीह श्रीमाला महा वीसलउ पासदेव प्रा-3 16 ग्वाट महा' वीरदेव अरसीह तथाज्ञा श्रे धणचंद्र रामचंद्रप्रभृतिगोष्टिका : " । अमीभिस्तथा ५ पंचमीदिने श्रीनेमिनाथदेवस्य ततीयाटाfearमहोत्सवः कार्यः ॥ तथा धडलीग्रामीयप्राग्वाट ज्ञातीय सा
1 Read श्रीखोम्ब मोहट° श्रोभाम्बसौह°. The line is filled up by a sign resembling a book. 2 Read कुटुम्बेन
* This stroke as well as the stroke at the end of 1. 29 is merely intended to fill up the line.
• Read संगरणीको.
• Read बोम्बसी
● Read 'प्रतिष्ठा'.
10 [Read ब्रह्मदेव.
11 Read 'गोष्ठिका:
13 The line is filled up by the sign used at the end of 1. 8.
• Read गोष्ठिक.
Read 'गोष्ठिकाः.
श्रे
● Road भाम्बा.
12 Read ब्रह्माण
14 Boad "गोष्ठिका..