________________
No. 21.]
MOUNT ABU INSCRIPTIONS.
219
(V. 78.) The illustrious somesvaradeva, whose feet are honoured by the chulukya king, composed this charming eulogy of the religious building.
(V. 74.) By the grace of the holy Némi and Ambika on the mountain Arbuda may the eulogy afford abundant happiness to the family of Vastupala !
(Line 46.) This eulogy has been engraved by the mason Chandesvara, the son of Dhandhala, the son of Kelhana.
(L. 47.) On Sunday, the third day of the dark half of Phalguna, in the year 1287 of the glorious Vikrama, the consecration was performed by the illustrious Vijayasênasuri of the illustrious Någêndra gachchha.
No. II.1. 1 ओं ॥ ओं नमः ..........[संवत् १२८७ वर्षे लौकिकफाल्गुनवदि ३
रवौ अद्येह श्रीमदणहिलपाटके चौलुक्यकुलकमलराजहंससमस्तराजा
वलीसमलंकतमहाराजाधिराजश्रीभ .... 2 विजयिराज्ये त . . . . . . . . . . . . . श्रीवशिष्ट कंडयजनानलोड़तश्रीममराज
देवकुलोत्पन्नमहामंडलेश्वरराजकुलश्रीसोमसिंहदेवविजयिराज्ये तस्यैव महाराजा
धिराजश्रीभीमदेवस्य प्रसाद] ..... 3 रात्रामंडले श्रीचौलुक्यकुलोत्पवमहामंडलेश्वरराणकथीलवणप्रसाददेवसुतमहामंड
लेश्वरराणकश्रीवीरधवलदेवसत्कसमस्तमुद्राव्यापारिणा श्रीमदणहिलपुरवास्तव्यश्री
प्राग्वाटजातीयठ श्रीचंड[प] ...... 4 चंडप्रसादात्मजमहं श्रीसोमतनुजठ° श्रीआसराजभार्याठ श्रीकुमारदेव्यीः पुत्र
महं श्रीमल्लदेवसंघपतिमहं श्रीवस्तुपालयोरनुजसहोदरभ्रातृमहं श्रीतज:
पालेन स्वकीयभार्याम श्रीअनुपमदेव्यास्तत्कुचि[सं] .... 5 वित्रपुत्रमहं श्रीलूणसिंहस्य च पुण्ययशोभिवृदये श्रीमदर्वदाचलोपरि' देउलवाडा.
ग्रामे समस्तदेवकुलिकालंकृतं विशालहस्तिशालोपशोभितं श्रीलणसिंह.
वसहिकाभिधानश्रीनेमिनाथदेवचैत्यमिदं कारितं ॥ छ [1] 6 प्रतिष्टितं श्रीनागेंद्रगच्छे श्रीमहेंद्रसूरिसंताने श्रीशांतिसूरिशिष्यत्रीपाणंदसूरिश्री
अमरचंद्रसूरिपट्टालंकरणप्रभुत्रीहरिभद्रसूरिशिष्यैः श्रीविजयसेनसूरिभिः ॥ छ ।
पत्र च धर्मस्थाने कृतश्रावकगोष्ठिकानां नामा7 नि यथा ॥ महं श्रीमन्नदेवमह श्रीवस्तुपालमई श्रीतेजःपालप्रभृतिमातृत्रय
संतानपरंपरया तथा मह° श्रीलूणसिंहसकमातकुलपक्षे श्रीचंद्रावतीवास्तव्यप्राग्वाटजातीयठ श्रीसावदेवसुतठ श्रीमालिगतनुजठ ।
श्री.
1 On a white slab built into a niche in the corridor. No. 1741 of Mr. Cousens's list. • Expressed by a symbol.
• Restore 'श्रीमीमदेव.. Read °वशिष्ठ'. • Restore श्रीचंडपसत • Restore संभूतपP Read श्रीमदर्युदा.
• Road प्रतिष्ठितं. The of q@ seems to have been corrected out of c.
213