Book Title: Epigraphia Indica Vol 08
Author(s): E Hultzsch
Publisher: Archaeological Survey of India

Previous | Next

Page 242
________________ No. 21.] MOUNT ABU INSCRIPTIONS. 209 2 [वातनूजः ॥ २ अणहिलपुरमस्ति खस्तिपा प्रजा[नाम]जरजिर[घतुल्यै]: पा[ल्यमानं चु[लुक्यैः] । [चिरम तिरमणीनां य[त्र व दु[मंदीकत इव [सि]तपक्षप्रक्षयेयंधकारः ॥ ३ तत्र प्राग्वाटान्वयमुकुटं कुटजप्रसून. 3 विशदयशा: । दानविनिर्जितकल्पद्रुमषंडचंडपः समभूत् ॥ ४ चंडप्र[साद. सं[]: स्वकुल[प्रासादहमदंडो ऽस्य । प्रसर[त्कीर्तिपताक: पुण्यवि. पाकेन सूनरभूत् ॥ ५ आत्मगुणैः किरणैरिव सोमी रोमोहम सतां कु4 बन् । उदगादगाधमध्याहग्धीदधिबांधवात्तस्मात् ॥ ६ एतस्मादजनि जिनाधि[नाथभक्तिं बिभ्राण: स्वमनसि शखदखरा[ज]: । तस्यासीहयिततमा कुमारदेवी देवीव त्रिपुररिपोः कुमारमाता ॥ ७ तयोः प्रथमपु- ॥ 5 पो ऽभून्मंत्री लूणिगसंनया । देवादवाप बालो. ऽपि सालोक्यं [व]r सवेन [स]: ॥ ८ पूर्वमेव सचिव: स कोविदैर्गण्यते स्म गुणवत्सु लूणिगः । यस्य निस्तषमतेर्मनीषया धिक्कतेव धिषणस्य धीरपि ॥ ८ श्रीमनदेवः श्रि6 तमणिदेवस्तस्यानजी मंत्रिमतल्लिकाऽभूत् । बभूव यस्यान्यधनांगनासु लुब्धा न बुद्धिः शमलब्धबुद्धः ॥१० धर्मविधाने भुवनच्छिद्रपिधाने विभिन्नसंधाने । सृष्टिकता न हि सृष्टः प्रतिमल्लो मल्लदेव- ॥ नीलनीरदकदम्बकमुक्तखेतकेतुकिरणोडरणेन । मलदेवयशसा गलहस्ती हस्तिमल्लदशनांशुषु दत्तः ॥ १२ तस्यानुजी विजयते विजितेंद्रियस्य सारस्वतामृतकताअतहर्षवर्षः । श्रीवस्तु8 [पाल इति भालतलस्थितानि दौस्थ्याक्षराणि सुक्ती कृतिनां विलुपन् । १३ विरचयति वस्तुपालचलुक्यसचिवेषु कविषु च प्रवरः । न कदाचि. दर्थहरणं श्रीकरणे काव्यकरणे वा ॥ १४ तेज:पालः पालितस्वा9 मितेज:पंजः सोयं राजते मंत्रिराजः । दुवंत्तानां शंकनीय: कनीयानस्य भ्राता विश्वविधांतकीर्तिः ॥ १५ तेजःपालस्य विष्णोच कः स्वरूपं निरूपयेत् । स्थितं जगत्रयीसूत्रं यदीयोदरकंदरे ॥ १६ जाल्हूमाऊसाऊ10 धनदेवीसोहगावयजुकाख्याः । पदमलदेवी चैषां क्रमादिमाः सप्त सीदर्यः ॥ १७ एते ऽखराजपुत्रा दशरथपुत्रास्त एव चत्वारः । प्राप्ताः किल पुनरवनावेकोदरवासलोमेन ॥ १८ अनजन्मना समेतस्तेजपा:- । These strokes well as those at the end of 11.4,6, 10, 12, 13, 15, 17,20,21,20,31, 33,30, 30,41, 427 merely intendod for filling up the line. 28

Loading...

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398