SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ No. 21.] MOUNT ABU INSCRIPTIONS. 209 2 [वातनूजः ॥ २ अणहिलपुरमस्ति खस्तिपा प्रजा[नाम]जरजिर[घतुल्यै]: पा[ल्यमानं चु[लुक्यैः] । [चिरम तिरमणीनां य[त्र व दु[मंदीकत इव [सि]तपक्षप्रक्षयेयंधकारः ॥ ३ तत्र प्राग्वाटान्वयमुकुटं कुटजप्रसून. 3 विशदयशा: । दानविनिर्जितकल्पद्रुमषंडचंडपः समभूत् ॥ ४ चंडप्र[साद. सं[]: स्वकुल[प्रासादहमदंडो ऽस्य । प्रसर[त्कीर्तिपताक: पुण्यवि. पाकेन सूनरभूत् ॥ ५ आत्मगुणैः किरणैरिव सोमी रोमोहम सतां कु4 बन् । उदगादगाधमध्याहग्धीदधिबांधवात्तस्मात् ॥ ६ एतस्मादजनि जिनाधि[नाथभक्तिं बिभ्राण: स्वमनसि शखदखरा[ज]: । तस्यासीहयिततमा कुमारदेवी देवीव त्रिपुररिपोः कुमारमाता ॥ ७ तयोः प्रथमपु- ॥ 5 पो ऽभून्मंत्री लूणिगसंनया । देवादवाप बालो. ऽपि सालोक्यं [व]r सवेन [स]: ॥ ८ पूर्वमेव सचिव: स कोविदैर्गण्यते स्म गुणवत्सु लूणिगः । यस्य निस्तषमतेर्मनीषया धिक्कतेव धिषणस्य धीरपि ॥ ८ श्रीमनदेवः श्रि6 तमणिदेवस्तस्यानजी मंत्रिमतल्लिकाऽभूत् । बभूव यस्यान्यधनांगनासु लुब्धा न बुद्धिः शमलब्धबुद्धः ॥१० धर्मविधाने भुवनच्छिद्रपिधाने विभिन्नसंधाने । सृष्टिकता न हि सृष्टः प्रतिमल्लो मल्लदेव- ॥ नीलनीरदकदम्बकमुक्तखेतकेतुकिरणोडरणेन । मलदेवयशसा गलहस्ती हस्तिमल्लदशनांशुषु दत्तः ॥ १२ तस्यानुजी विजयते विजितेंद्रियस्य सारस्वतामृतकताअतहर्षवर्षः । श्रीवस्तु8 [पाल इति भालतलस्थितानि दौस्थ्याक्षराणि सुक्ती कृतिनां विलुपन् । १३ विरचयति वस्तुपालचलुक्यसचिवेषु कविषु च प्रवरः । न कदाचि. दर्थहरणं श्रीकरणे काव्यकरणे वा ॥ १४ तेज:पालः पालितस्वा9 मितेज:पंजः सोयं राजते मंत्रिराजः । दुवंत्तानां शंकनीय: कनीयानस्य भ्राता विश्वविधांतकीर्तिः ॥ १५ तेजःपालस्य विष्णोच कः स्वरूपं निरूपयेत् । स्थितं जगत्रयीसूत्रं यदीयोदरकंदरे ॥ १६ जाल्हूमाऊसाऊ10 धनदेवीसोहगावयजुकाख्याः । पदमलदेवी चैषां क्रमादिमाः सप्त सीदर्यः ॥ १७ एते ऽखराजपुत्रा दशरथपुत्रास्त एव चत्वारः । प्राप्ताः किल पुनरवनावेकोदरवासलोमेन ॥ १८ अनजन्मना समेतस्तेजपा:- । These strokes well as those at the end of 11.4,6, 10, 12, 13, 15, 17,20,21,20,31, 33,30, 30,41, 427 merely intendod for filling up the line. 28
SR No.032562
Book TitleEpigraphia Indica Vol 08
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1905
Total Pages398
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy