SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ [VOL. VIII. 11 लेन वस्तुपालो ऽयं । मदयति कस्य न हृदयं मधुमासो माधवेनेव ॥ १८ पंथानमेको न कदापि गच्छेदिति स्मृतिप्रोक्तमिव स्मरंतौ । सहोदरौ दुईरमोहचौरे संभूय धमाध्वनि तौ प्रवृत्तौ ॥ २० इदं सदा सो12 दरयोरुदेतु युगं युगव्यायनदोर्युगश्रि । युगे चतुर्थेप्यनघेन येन कृतं कृतस्यागमनं युगस्य ॥ २१ मुक्तामयं शरीरं सोदरयोः सुचिरमेतयोरस्तु । मुक्तामयं किल महीवलयमिदं भाति यत्कीर्या ॥ २२ए । 13 कोत्पत्तिनिमित्तौ यद्यपि पाणी तयोस्तथाप्येकः । वामो ऽभूदनयोर्न तु सोदरयोः कोपि दक्षिणयोः ॥ २३ धर्मस्थानांकितामुखी सर्व्वतः कुर्व्वतासुना । दत्तः पादो बलाद्दधुयुगलेन कलेर्गले ॥ २४ इतचौलुक्यवीरा । 14 णां वंशे शाखाविशेषकः । अराज इति ख्यातो जातस्तेजोमयः पुमान् ॥ २५ तस्मादनंतर मनंतरितप्रतापः प्राप चितिं क्षतरिपुर्लवणप्रसादः । स्वर्गापगाजलवलक्षितशंखशुभ्रा बभ्राम यस्य लवणाब्धिमतीत्य कीत्तिः 15 ॥ २६ सुतस्तस्मादासीद्दशरथ ककुस्थ प्रतिक्कृते:' प्रतिमापालानां कबलितबलो वीरधवलः । यशः पूरे यस्य प्रसरति रतिक्लांतमनसामसाध्वीनां भग्नाऽभिसरण - कलायां कुशलता ॥ २७ चौलुक्यः सुकृती स वीरधवलः क- । 16 सेंजपानां जपं यः कर्णेपि चकार न प्रलपतामुद्दिश्य यौ मंत्रिणौ । आभ्यामभ्युदयातिरेक रुचिरं राज्यं स्वभर्तुः कृतं वाहानां निवहा घटाः करटिनां बहाव सौधांगणे तेन मंत्रिद्दयेनायं जाने जानूपवर्त्तिना । वि. ॥ २८ 17 भुर्भुजद्दयेनेव सुखमाश्लिष्यति श्रियं ॥ २८ इतश्च ॥ गौरीवरश्वशुरभूधरसंभवो ऽयमस्त्यर्बुदः ककुदमद्रिकदंबकस्य । मंदाकिनीं घनजटे दधदुत्तमां [गे] यः श्यालकः शशिभृतो ऽभिनयं करोति ॥ ३० कचिदिह विहरंती- । क्षमाणस्य रामाः प्रसरति रतिरंतर्मोक्षमाकांक्षतो ऽपि । वचन मुनिभिरर्थ्या पश्यतस्तीर्थवीथीं भवति भवविरक्ता धीरधीरात्मनो ऽपि ॥ ३१ श्रेयः श्रेष्ठवशिष्ठहोम हुतभुक्कुंडान्मृतंडात्मज प्रद्योताधिकदेहदीधितिभ 19 रः कोप्याविरासीन्नरः । तं मत्वा परमारणैकरसिकं स व्याजहार श्रुतेराधार: परमार इत्यजनि तन्नामाऽथ तस्थान्वयः ॥ ३२ श्रीधूमराजः प्रथमं बभूव भूवासवस्तत्र नरेंद्रवंशे । भूमीभृतो यः कृतवानभिज्ञान् पचद्दयोच्छेरिपुद्दिपघटाजितो ऽभवन् । 20 दनवेदनासु ॥ ३३ धंधुकघुवभटादयस्ततस्ते यत्कुले ऽजनि पुमान्मनोरमो रामदेव इति कामदेवजित् ॥ ३४ रोदःकंदरवर्त्तिकीर्त्तिलहरीलिप्तामृतांशद्युतेरप्रद्युम्नवशी यशोधवल इ- । 10 ककुस्थ would be more correctly written ककुत्स्थ 210 18 EPIGRAPHIA INDICA.
SR No.032562
Book TitleEpigraphia Indica Vol 08
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1905
Total Pages398
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy