SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ No. 21.] MOUNT ABU INSCRIPTIONS. 211 21 त्यासीत्तनूजस्ततः । यचौलुक्यकुमारपालपतिप्रत्यर्थितामागतं मत्वा सत्तरमेव मालवपतिं 'बल्लालमालब्धवान् ॥३५ शत्रुश्रेणीगलविदलनोबिद्रनिस्तंशधारों धारावर्षः समजनि सुतस्तस्य विश्वप्रशस्यः । क्रोधाक्रांतप्र- । 22 धनवसुधानिश्चले यत्र जातास्योतवेत्रोत्पलजलकणाः कौंकणाधीशपत्न्यः ॥ ३६ सोयं पुनर्दाशरथिः पृथिव्यामव्याहतीजाः स्फुटमुन्नगाम । मारीचवैरादिव यो धुनापि [मृगव्यमव्यग्रमतिः करोति ॥ ३७ साम23 तसिंहसमितिक्षितिविक्षतीजाश्रीगुज्जरक्षितिपरक्षणदक्षिणासिः । प्रसादनस्तदनजो दनुजोत्तमारिचारित्रमत्र पुनरुज्वलयांचकार ॥ ३८ देवी सरीजासनसंभवा किं कामप्रदा किं सरसौरभयो । प्रज्ञादनाकारधरा 24 धरायामायातवत्येष न निश्चयो मे ॥ ३८ धारावर्षसुतो ऽयं जयति श्रीसोमसिंहदेवो यः । पितृतः शौर्य विद्यां पितव्यकाहानमुभयतो जगहे ॥४. मुक्ता विप्रकरानरातिनिकराविजित्य तत्किंचन प्रापत्संप्रति सोम. 25 सिंहनृपतिः सोमप्रकाशं यशः । येनोर्वीतलमुज्वलं' रचयताप्युत्ताम्यतामी य॑या सर्वेषामिह विहिषां न हि मुखामालिन्यमुन्मूलितं ॥ ४१ वसुदे. वस्येव सुतः श्रीकृष्णः कृष्णराजदेवो ऽस्य । मात्राधिकप्रतापो यशोद26 यासंश्रितो जयति ॥ ४२ इतच ॥ अन्वयेन विनयेन विद्यया विक्रमण सुक्कतक्रमेण च । क्वापि कोपि न पुमानुपैति मे वस्तुपालसद शो दशोः पथि ॥ ४३ दयिता ललितादेवी तनयमवीतनयमाप सचिवेंद्रात् । नाना जयंत- । 27 सिंह जयंतमिंद्रात्पुलोमपुत्रीव ॥ ४४ यः शैशवे विनयवैरिणि बोधवंध्ये धत्ते नयं च विनयं च गुणोदयं च । सोयं मनोभवपराभवजागरूकरूपी न कं मनसि चुंबति जैत्रसिंहः ॥ ४५ श्रीवस्तुपालपुत्रः कल्पायुरयं जयं28 तसिंहो ऽस्तु । कामादधिकं रूपं निरूप्यते यस्य दानं च ॥४६ स श्रीतेजःपाल: सचिवचिरकालमस्तु तेजस्वी । येन जना निश्चिंताश्चिंतामणिनेव नंदति ॥ ४७ यच्चाणक्यामरगुरुमरयाधिशक्रादिकानां प्रागुत्पादं व्यधित भुवने 29 मंत्रिणां बुनिधानां । चके ऽभ्यासः स खलु विधिना नूनमेनं विधातुं तेज:पालः कथमितरथाधिक्यमापैष तेषु ॥ ४८ पस्ति स्वस्तिनिकेतनं तनभुता श्रीवस्तुपालानुजस्तेजःपाल इति स्थिति बलिकतासींतले पाल यन् । आत्मीयं बIPossibly the reading is वलालम्. Read 'मिस्त्रिंश. Read पुनरुजवली. - Read 'लमुळ्वलं. 202
SR No.032562
Book TitleEpigraphia Indica Vol 08
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1905
Total Pages398
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy