SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ 212 EPIGRAPHIA INDICA. [VOL. VIII. च कामंदकिचाणक्यपि चमत्करोति न 30 हु मन्यते न हि गुणग्रामं हृदि प्रेक्षास्पदं प्रेच्य यं ॥ ४८ ॥ महं श्रीतेजःपालस्य पत्न्याः श्रीअनुपमदेव्याः पितृवंशवर्णनं ॥ प्राग्वाटान्वयमंडनेकमुकुटं श्रीसांद्रचंद्रावतीवास्तव्यः स्त31 वनीयकीर्त्तिलहरिप्रक्षालितक्ष्मातलः । श्रीगागाभिधया सुधीरजनि यद्वृत्तानुरागादभूत्को नाप्तप्रमदो न दोलितशिरा नोहूतरोमा पुमान् ॥ ५० अनुसृतसज्जनसरणिर्धरणिगनामा बभूव तत्तनयः । खप्रभुहृदये । 32 गुणिना हारेणेव स्थितं येन ॥ ५१ त्रिभुवनदेवी तस्य त्रिभुवनविख्यातशीलसंपद्मा 1 दयिताऽभूदनयोः पुनरंगं द्देधा मनस्त्वेकं ॥ ५२ अनुपमदेवी देवी साचाद्दाक्षायणीव शीलेन । तद्दुहिता सहिता श्रीतेज: पालेन 33 पत्याऽभूत् ॥ ५३ इयमनुपमदेवी दिव्यवृत्त प्रसूनव्रततिरजनि तेजःपालमंत्री. पत्नी | नयविनयविवे कौचित्यदाक्षिण्यदानप्रमुखगुणगणें दुद्योतिताशेषगोत्रा ॥ ५४ लावण्यसिंहस्तनयस्तयोरयं रयं जयनिं । 34 [द्र] यदुष्टवाजिनां । लब्धापि मीनध्वजमंगलं वयः प्रयाति धम्मैकविधायिनाऽध्वना ॥ ५५ श्रीतेजपालतनयस्य गुणान मुष्य श्रीलूणसिंहक्कृतिनः कति न स्तुवंति । श्रीबंधनोहुरतरैरपि यैः समंतादुद्दामता त्रिजगति क्रि35 यते स्म कीर्त्तः ॥ ५६ गुणधननिधानकलश: प्रकटो ऽयमवेष्टितच खलसः । उपचयमयते सततं सुजनैरुपजीव्यमानो ऽपि ॥ ५७ मनदेवसचिवस्य नंदनः पूर्णसिंह इति लीलुकासुतः । तस्य नंदति सुतोयमङ्कणा 36 देषिभूः सुकृतवेश्म पेथड: ॥ ५८ अभूदनुपमा पत्नी तेज:पालस्य मंत्रिणः । लावण्यसिंहनामायमायुष्मानेतयोः सुतः ॥ ५८ तेजः पालेन पुण्यार्थ तयोः पुत्रकलत्रयोः । हम्र्म्य श्रीनेमिनाथस्य तेने तेनेदमर्बुदे । 37 ॥ ६० तेज:पाल इति क्षितींदुसचिवः शंखोज्वलाभिः ' शिलाश्रेणीभिः स्फुरदिंदुकुंदरुचिरं नेमिप्रभोर्मदिरं । उचैर्मडपमग्रतो जिन [वरा] वासद्दिपंचाशतं तत्पार्श्वषु बलानक च पुरतो निष्पादयामासिवान् ॥ ६१ श्रीमचंड38 [प] संभव: [सम ] भवश्चंड प्रसादस्ततः सोमस्तप्रभवो ऽवराज इति तत्पुत्राः पवित्राशयाः । श्रीमणिगमल्ल देवसचिव श्रीवस्तुपालाह्वयास्तेजः पालसमन्विता जिनमतारामोन्रमवीरदाः ॥ ६२ श्रीमंत्रीश्वरवस्तुपालतनयः श्रीजे 39 सिंहाय स्तेजः पालंस्तच विश्रुतमतिर्ज्ञावण्यसिंहाभिधः । एतेषां दश मूर्त्तयः करिवधस्कंधाधिरूढाश्चिरं राजते जिनदर्शनार्थमयतां दिग्नायकानामिव ॥
SR No.032562
Book TitleEpigraphia Indica Vol 08
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1905
Total Pages398
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy