SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ No. 21.] । MOUNT ABU INSCRIPTIONS. 213 40 लाश्मखत्तकगता: कांतासमेता दश । चौलुक्यक्षितिपालवीरधवलस्याइतबंधु: सुधीस्तेज:पाल इति व्यधापयदयं श्रीवस्तुपालानुजः ॥६४ तेज:पालः सक लमजोपजीव्यस्य वस्तुपालस्य । सविधे विभाति सफल: 41 सरोवरस्येव सहकारः ॥६५ तेन भ्रातृयुगेन या प्रतिपुरग्रामाध्वशैलस्थल वापीकूपनिपानकाननसर:प्रासादसत्रादिका । धर्मस्थानपरंपरा नवतरा चक्रे ऽथ जीयोडता तत्संख्यापि न बुध्यते यदि परं तद्देदि- । 42 नी मेदिनी ॥६६ शंभोः श्वासगतागतानि गणयद्यः सन्मतिर्यो ऽथ वा नेत्रोन्मीलनमीलनानि कलयेन्मार्कडनाम्नी मुनेः । संख्यातुं सचिवहयोवि. रचितामेतामपेतापरव्यापार: सुक्कतानुकीर्तनततिं सोप्युज्जिहीते यदि । 43 ॥६७ सर्वत्र वर्ततां कीर्तिरश्वराजस्य शाश्वती । सुकर्तुमुपकर्तु च जानीते यस्य संतति: ॥६८ आसीचंडपमंडितान्वयगुरु गेंद्रगच्छश्रियथूडा रत्नमयनसिद्धमहिमा सूरिर्महेंद्राभिधः । तस्माहिस्मयनोयचारुचरितः श्रीशांति44 [सूरिस्त]तोप्यानंदामरसूरियुग्ममुदयचन्द्रादीप्रद्यति ॥ ६८ श्रीजैनशासनवनीनव नीरवाहः श्रीमांस्ततो ऽप्यघहरो हरिभद्रसूरिः । विद्यामदोन्मदगदेष्वनव द्यवैद्यः ख्यातस्ततो विजयसनमुनीश्वरो ऽयं ॥७. गुरी[स्त] 45 स्या ि[श]षां पात्रं सूरिरस्त्युदयप्रभः । मौक्तिकानीव सूक्तानि भांति यत्प्रतिभांबुधः ॥७१ एतधम्मस्थानं धर्मस्थानस्य चास्य यः कर्त्ता । तावड्यमिद मुदियादुदयत्ययमबंदो यावत् ॥ ७२ श्रीसोमेश्वरदेवथुलुक्यनरदेवसेवितांहि. 46 युगः । रचयांचकार रुचिरां धर्मस्थान प्रशस्तिमिमां ॥ ७३ श्रीनमरम्बिका याच प्रसादादर्बुदाचले । वस्तुपालान्वयस्थास्तु प्रशस्तिः स्वस्तिशालिनी ॥ ७४ सूत्र केल्हणसुतधांधलपुत्रेण चंडेश्वरेण प्रशस्तिरियमुत्कीर्मा [1] 47 श्रीविक्रम संवत् १२८७ वर्षे [फाल्गुणवदि ३ रवी श्री[नागेंद्रग]च्छे [श्री विजय सेनसूरिभिः प्रतिष्ठा कता ॥ TRANSLATION. (Verse 1.) Om. I worship the goddess Sarasvati who enters the mind of the poets, being carried (thither), as it were, by her own swan (which serves her as) a vehicle. (V.2.) May the son of Sivas grant you welfare,-he who, though patient, is red in anger; who, though calm, is burning to restrain love ; (and) who, though his eyes are closed, sees everything (V. 3.) There is the oity of) Anahilapura, a place of happiness to the people, protected by the Chulukyas equal to Aja, Raji and Raghu, where even at the close of the bright half of the - Read मचादिका. In order to understand the full meaning of the verse, it is necessary to observe that the word used for mind is manara, which is also the name of the well known lake haunted by the swans in the breeding season. •IO.Grapesa. •Aja was the grandfather, and Raghu the great-grandfather, of Rama. Raji was the grandson of Purdravan.
SR No.032562
Book TitleEpigraphia Indica Vol 08
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1905
Total Pages398
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy