________________
धर्भसंग्रह भाग-3/द्वितीय मधिर/RCTs-30
સંચય કરવો છે. જો તે અણુવ્રતોનું પાલન મહાવ્રત સાથે કારણરૂપે જોડાયેલું ન હોય તો તે અણુવ્રતો પરમાર્થથી અણુવ્રત થતાં નથી. શ્રાવકને મહાવ્રતની ઉત્કટ ઇચ્છા છે તેના ઉપાયરૂપે અણુવ્રતો ગ્રહણ કરે છે અને તે અણુવ્રતોને ગુણવ્રત દ્વારા અતિશયિત કરે છે જેથી અણુવ્રતોનું પાલન શીધ્ર સર્વવિરતિનું કારણ બને. માટે ગુણવ્રતોને અણુવ્રતોના પરિપાલન માટે ભાવનાભૂત કહેલ છે અને તે ત્રણ ગુણવ્રતોમાંથી પ્રથમ ગુણવ્રત કહેવાની ઇચ્છાથી ગ્રંથકારશ્રી કહે છે –
Cोs:
ऊर्ध्वाधस्तिर्यगाशासु, नियमो गमनस्य यः ।
आद्यं गुणव्रतं प्राहुस्तद्दिग्विरमणाभिधम् ।।३०।। अन्वयार्थ :
ऊर्ध्वाधस्तिर्यगाशासु-१, अधः सनेतिय शामi, गमनस्य मननो, यः=ठे, नियमोनियम, तत्-ते, दिग्विरमणाभिधम्=[[विरम नामj, आय-प्रथम, गुणव्रतं=
गुत, प्राहुः=पायुं छे. ॥30॥ . दोडार्थ :ઊર્ધ્વ, અધ, તિર્યમ્ દિશામાં ગમનનો જે નિયમ તે દિગ્રવિરમણ નામનું પ્રથમ ગુણવત हेवायुं छे. 1300 टीका:___ ऊर्ध्वा दिग् ब्राह्मी, अधोदिग् नागी, तिर्यगाशास्तिर्यग्दिशस्ताश्च पूर्वा १, आग्नेयी २, याम्या ३, नैती ४, वारुणी ५, वायव्या ६, कौबेरी ७, ऐशानी ८ चेत्यष्टौ, तत्र सूर्योदयोपलक्षिता पूर्वा, शेषाश्चाग्नेय्याद्यास्तदनुक्रमेण सृष्ट्या द्रष्टव्याः तासु दिक्षु विषये तासां संबन्धिनो वा 'गमनस्य' गतेर्यो 'नियमो' नियमनम्, एतावत्सु पुर्वादिविभागेषु मया गमनाद्यनुष्ठेयं न परत इत्येवंस्वरूपः, तत्रोर्ध्वदिशि नियमः-एतावती दिगूर्ध्वं पर्वताद्यारोहणादवगाहनीया न परत इत्येवंभूतः, एवमधोदिशि नियमः, एतावती दिगध इन्द्रकूपाद्यवतारणादवगाहनीया न परत इत्येवंभूत इति तथा तिर्यग्दिक्षु नियमः एतावती दिक् पूर्वेणावगाहनीया एतावती दक्षिणेनेत्यादि न परत इत्येवंभूत इति भावार्थः । तत् 'आद्यं' प्रथमम्, गुणायोपकारायाणुव्रतानां व्रतं, गुणव्रतप्रतिपत्तिमन्तरेणाणुव्रतानां तथाविधशुद्ध्यभावात् गुणव्रतं 'प्राहु' ऊचुर्जिना इति शेषः, तत्किंनामेत्याह-'दिग्विरमणाभिधं' दिग्विरमणमित्यभिधानं यस्य तदिति शब्दार्थः, एतद्वतस्वीकारेऽवगृहीतक्षेत्राद् बहिः स्थावरजङ्गमजीवाभयदानलोभाम्भोधिनियन्त्रणादिर्महालाभो भवति । यतः