Book Title: Agam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र. श्रु. अ. ३ उ. २ अनुकूलोपसर्गनिरूपणम्
६९
पालनीयः । एतादृशस्याऽस्य धर्मविशेषस्य सर्वश्रेष्टतां श्रुत्वा असपतजीवनमपि नाऽभिलषेत् । तादृशधर्मस्य समुपस्थिते त्यागकारणे जीवनत्यागो वरम् न पुनः संयमत्यागः श्रेयानिति भावार्थः ॥१३॥
उपदेशान्तरमाह-'अहिमे' इत्यादि । मूलम्-अहिम सांत आवट्टा कासवेणं पवेइया।
वुद्धा जत्थावसप्पति सीयंति अवुहा जहि ॥१४॥ छाया-अथेमे सन्ति आवर्ताः काश्यपेन प्रवेदिताः।
वृद्धा यत्राऽपसर्पन्ति सीदन्ति अबुधा यत्र ॥१४॥ आशय यह है कि सभी सम्बन्ध कर्मजनक हैं अतएव उनका स्याग करके साधु को श्रुतचारित्र धर्म का पालन करना चाहिये । इस प्रकार के धर्म की सर्वश्रेष्ठता को सुनकर असंगमजीवन की भी अभिलाषा नहीं करनी चाहिए । इस धर्म के त्याग का कारण उपस्थित होने पर जीवन का त्याग कर देना अच्छा किन्तु संयम का त्याग करना श्रेयस्कर नहीं है ॥१३॥
शब्दार्थ-'अह-अर्थ' इसके पश्चात् 'कासवेणं-काश्यपेन' काश्यपगोत्री भगवान् वर्धमान महावीरस्वामी के द्वारा 'पवेइया-प्रवेदिताः' कहे हुए 'इमे आवट्ठा-इमे आवर्ताः' ये आवर्त अर्थात् कौटुम्बिक सम्बन्ध जलचक की भ्रमीरूप 'संति-सन्ति' है 'जत्थ-यन्त्र' जिनके आने पर
આ કથનને ભાવાર્થ એ છે કે સાંસારિક સમસ્ત સંબંધે કર્મજનક છે, તેથી તે પ્રકારના સંબંધને ત્યાગ કરીને સાધુએ શ્રુતચારિત્રરૂપ ધર્મનું પાલન કરવું જોઈએ. આ પ્રકારના ધર્મને સર્વશ્રેષ્ઠ ગણને તેણે સંયમવિહીન જીવન જીવવાની અભિલાષા પણ કરવી જોઈએ નહીં. આ ધર્મનું પાલન કરતાં કરતાં કદાચ જાનનું જોખમ આવી પડે તો પણ તેણે સંયમને ત્યાગ કરે જોઈએ નહીં–પિતાનાં પ્રણેનું બલિદાન આપીને પણ તેણે સંયમના માર્ગે અડગ રહેવું જોઈએ. ગાથા ૧૩
'अहिमे संति' शहाथ-'अह-अथ' माना पछी 'कासवेणं-काश्यपेन' ४ाश्यपगोत्री लापान भान महावीर स्वामीन २५ 'पवेइया-प्रवेदिताः' डेल 'इमे आवद्वा-इमे आवर्ताः' मा भारत अर्थात् नि म गयनी अभी२३५ 'संति
શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૨