Book Title: Agam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३०८
सूत्रकृताङ्गसूत्रे 'दासा वा' दासा इव-दासा यथा तथा 'हवंति' भवन्ति । स्त्रीवशीकृताः पुरुषा आज्ञप्ता दासा इव स्त्रीणां कार्याणि कुर्वन्ति ॥१५॥ मलम्-जाए फले समुप्पन्ने गेण्हसु वा गं अहया जहाहि।
अहे पुत्तपोसिणो एगे भारबहा हवंति उट्टा वा ॥१६॥ छाया- जाते फले समुत्पन्ने गृहाण वा तं अथवा जहाहि ।
___अथ पुत्रपोषिण एके भारवहा भवन्ति उष्ट्रा इच ॥१६॥
अन्धयार्थः- (जाए फले समुप्पन्ने) जाते फले समुत्पन्ने-पुत्रोत्पतिरेव गृहस्थतायाः फलं, तस्मिन् पुत्रे जाते सति यद्भवति तदर्शयति 'गेहसु णं या गृहाण तं 'जहाहि वा' अथवा जहाहि त्यज 'अह' अथ 'एगे' एके 'पुत्तपोसिणो' पुत्रपोपिणः 'उहावा' उष्ट्रा इव 'भारवहा' भारवहा 'हति' भवन्तिति स्त्रीपुत्रयोः॥१६॥ जिससे बालक विकलांग न हो । इन सब मांगो की पूर्ति वे साधु दास की तरह करते हैं ॥१५॥
शब्दार्थ-'जाए फले समुप्पन्ने-जाते फले समुत्पन्ने' पुत्र उत्पन्न होना गृहस्थावस्था का फल है, उसके होने पर स्त्री क्रुद्ध होकर कहती है'गेण्डसुणं या जहाहि-गृहाणतं वा जहाहि' इस पुत्रको गोद में लो अथवा छोड दो 'अह-अर्थ' तत्पश्चात् 'एगे-एके' कोई कोई 'पुत्तपोसिणो-- पुत्रपोषिणः पुत्र का पोषग करने वाले 'उहावा-उष्ट्रा इव'-ऊंट के जैसा 'भारयहा-भारवहाः' भारको उठाने वाले 'हचंति-भयन्ति' होते हैं ।१६। વિકલાંગ (અગેની ખેડવાળું) થાય છે. તેથી તે સાધુએ દાસની જેમ તેની ખધી ઈચ્છાઓને સંતોષવી પડે છે. મનપા
पहाय"-'जाए फले समुप्पन्ने-जाते फले समुत्पन्ने' पुत्र पनि यो તે ગૃહસ્થાવસ્થાનું ફળ છે. તે થયા પછી સ્ત્રી કોધિત થઈને કહે છે કે – 'गेहसुणं वा जहाहि-गृहोणतं वा जहाहि' मा पुत्रने मामामा सो ४२५॥ तेने। त्याग ३. 'अह-अथ' खोना अभ हा ५छी 'एगे-एके' अछ । 'पुत्तपोसिणो-पुत्रपोषिणः' पुत्रा पाषा ४२११'उट्टाव-उष्ट्रा इव' अनी २५ 'भारवहा-भारवहाः' मानने वासणा 'हवंति-भवन्ति' थाय छे. ॥१६॥
સૂત્રાર્થ–પુત્રને જન્મ થયા બાદ તે સ્ત્રી પુરુષને કેવી કેવી આજ્ઞાઓ આપે છે તે હવે સૂત્રકાર પ્રકટ કરે છે––“લે આને ઘેાડી વાર તેડીને ફેરવે. છે, છોડ તમે શું તેને સંભાળવાના છે ! ” કેટલાક માણસો તે પુત્રને ખુશ કરવા માટે ઊંટની જેમ તેના લારનું વહન કરે છે. ૧૬
શ્રી સૂત્ર કતાંગ સૂત્ર : ૨