Book Title: Agam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र. श्रु. अ. ५ उ. २ नारकीय वेदना निरूपणम्
४२१
न म्रियन्ते, अपि तु जीवन्त्येव पूर्वोपार्जितकर्मफलोपभोगाय । यथा- पारदं पतितमपि विकीर्तितं भवदपि पुनरेकत्रीभूय स्थूलतां विभर्ति तथा तदीयं शरीरं द्रुतमपि पुनः फलोपभोगाय संघातभावमापद्यते । पूर्ववत् संजातदेहः पापफलं भुके इति ॥ १२ ॥
मूलम् - सया केसिणं पुण घम्मद्वाणं, गाढोवणीयं अईदुक्खधम्मं । हत्थे पाहिंय बंधिऊणं, सत्तुव्व डंडेहिं" समारभंति ॥ १३ ॥ छाया - सदा कृत्स्नं पुनर्धर्मस्थानं गाढोपनीतमतिदुःखधर्मम् ।
हस्तेषु पादेषु च बद्ध्वा शत्रुमिव दण्डैः समारभन्ते ॥ १३ ॥ अन्वयार्थः - (सया ) सदा सर्वकालं (कसिणं) कुत्स्नं संपूर्णम् (धम्मट्ठा) धर्मस्थानमुष्णस्थानप्रस्ति तत् (गाढोवणीयं ) गाढोपनीतं निषत्तनिका चितकर्मभिः
-
जैसे पारा बिखर जाने पर भी फिर मिल जाता है और स्थूल रूप बन जाता है, उसी प्रकार नारक का शरीर पिघल जाने पर भी अपने कर्मों को भोगने के लिये पुनः समुदित हो जाता है। नारक जीव पहले के समान होकर पुनः पाप के फल को भोगता है ॥ १२ ॥
'सा' इत्यादि ।
शब्दार्थ - 'सघा - सदा' सर्वकाल 'कसिणं- कृत्स्नं' सम्पूर्ण 'धम्मडाणं धर्मस्थानम्' उष्ण स्थान होता है वह स्थान 'गाढोवणीयं- गाढोपनीतम् निक्स, निकाचित आदि कर्मों से प्राप्त होता है 'अइदुक्खधम्मं - अतिदुःखधर्मम्' अत्यन्त दुःख देना जिनका स्वभाव है 'तत्थ-तत्र ' उस स्थान में 'हत्थेहिं पाएहिं बंधिऊणं-हस्तेषु पादेषु बद्ध्वा' करचरण
ભાગવવાને માટે તેઓ જીવિત રહે છે. જેવી રીતે નીચે વિખરાયેલે પારા ફરી ભેગા થઇને સ્થૂલ બની જાય છે, એજ પ્રમાણે અગ્નિમાં પીગળી ગયેલાં નારકાનાં શરીર પણુ, તેમના પૂર્વભવાનાં પાપોનું વેદન કરવા માટે કરી સમુદ્રિત થઈ જાય છે, અને નારકા પહેલાંના જેવાં જ શરીરથી યુક્ત થઈને પૂર્ણાંકૃત પાપકર્મોનાં ફળ ભેગવ્યા કરે છે. ૧૨૫
'सयाः' इत्यादि -
शण्डार्थ–'सया-सदा' सर्वास 'कसिणं - कृत्स्नं' स ंपूर्ण 'घम्मद्वाणंधर्मस्थानम्' गरम स्थान होय छे ते स्थान 'गाढोबणीयं- गाढोपनीतम्' निघत्त, निाथित वगेरे भेथी प्राप्त थाय छे. 'अइदुक्खधम्मं - अतिदुःखधर्मम्' अत्यत दुःख हेवु मेन लेना स्वभाव छे 'तत्थ - तत्र' ते स्थानमा 'हत्थेहिं पापहि
શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૨