Book Title: Agam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र. श्रु. अ. ६ उ.१ भगवतो महावीरस्य गुणवर्णनम् ५०५ शुक्लध्यानं तद्वद् एकान्ततोऽवदातं सर्वथा विशुदं शुक्लं शुक्लध्यानोत्तरं भेदद्वयकं ध्यानं ध्यायति । भगवान् महावीरस्वामी सर्वोत्तमं धर्मं लोकेभ्यः प्रकाश्य सर्वोत्तमं ध्यानं ध्यायति । तदीयं ध्यानं शंखचन्द्रादिव अतिशयेन शुद्रमिति ॥ १६ ॥
द्विविधशुक्लध्यानं सम्पाद्य किं कृतमित्यत आह- 'अणुतरगं' इत्यादि । मूलम् - अणुत्तरगं परमं महेसी, असेसकम्मं स विसोहइत्ता । सिद्धिं गई साई मतपत्ते नाणेण सीलेण य दंसणेण । १७| छाया -- भनुत्तरायणां परमां महर्षिरशेषकर्माणि स विशोध्य खलु ।
सिद्धिं गतिं सादिमनन्तां प्राप्तः ज्ञानेन शीलेन च दर्शनेन ॥११७॥
तात्पर्य यह है कि भगवान् महावीरस्वामी जगत् के भव्य जीवों को धर्म की देशना करके सर्वोत्तम ध्यान करते थे। उनका ध्यान शंख और चन्द्रमा के समान अतिशय शुद्ध था ॥ १६ ॥
दो प्रकार का शुक्लध्यान प्राप्त करके पुनः क्या किया, सो कहते हैं- 'अणुत्तरं ' इत्यादि ।
शब्दार्थ - 'महेसी - महर्षिः महर्षि ऐसे भगवान् महावीर स्वामी 'नाणेण सीलेण य दंसणेण ज्ञानेन शीलेन च दर्शनेन' ज्ञान, चारित्र और दर्शन के द्वारा 'असे सकम्मं - अशेषकर्माणि समस्त कर्मों को 'विसोहवित्ता-विशोधयित्वा' शोधन करके 'अणुतरग्गं - अनुत्तरायण' सर्वोत्तम 'परमं परमा' प्रधान ऐसी 'सिद्धिं गतिं सिद्धिं गतिः' सिद्धि को प्राप्त
નિર્દોષ એ પ્રમાણે થાય છે. તેમનું ધ્યાન પાણીનાં ફીણ જેવુ દોષરહિત અર્થાત્ સ્વચ્છ હતું. તે ચન્દ્ર અને શંખના સમાન સપૂર્ણતઃ શુકલ હતું. આ ગ્રંથનના ભાવાર્થ એ છે કે ભગવાન્ મહાવીર સ્વામી જગતના ભવ્ય જીવાને ધર્મની દેશના દેતા હતા, તથા સર્વાંત્તમ ધ્યાન ધરતા હતા. તેમનુ ધ્યાન શંખ અને ચન્દ્રમાના સમાન અતિશય શુદ્ધ હતું. ૫ ૧૬૫
એ પ્રકારનુ શુકલધ્યાન પ્રાપ્ત કરીને તેમણે શું કર્યું, તે હવે સૂત્રકાર अरे छे' अणुत्तरं ' त्यिाहि
1
शब्दार्थ - 'महेसी - महर्षिः ' भडविं मेवा लगवान् महावीर स्वामी 'नाणेण सीलेण य दंसणेण ज्ञानेन शीलेन च दर्शनेन' ज्ञान, यरित्र भने हर्शन द्वारा ' असे सकम्मं - अशेष कर्माणि' मधा अयने 'विसोहयित्ता - विशोधयित्वा' शोधन उशेने 'अणुत्तरगं - अनुत्तरायचा' 'परमं - परमां' श्रेष्ठ वा 'सिद्धिं गतिं सिद्धिं गतिः' सिद्धिने
શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૨