Book Title: Agam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४१६
सूत्रकृताङ्गसने सन्हं कुर्वन्ति । वशगतो वन्यजीव गादिरिव स्वातन्त्र्येण लब्धं नारकजीवं नरकपालाः तीक्ष्णशूलादिभिर्विदारयन्ति । बाह्याभ्यन्तरोभयरूपेण एकान्ततो दु:खिता स्ते नास्कजीवा सकरुणं तत्र नरकाबासे रुदन्ति इति ॥१०॥ मलम्-सया जलंनाम निहं महंतं, जैसी जलंतो अगणी अर्कट्रो। चिट्रति बद्धों बहुकूरकम्मा अरहस्सरा केइ चिरहितीया॥११॥ छाया-सदा ज्वलन् नाम निहं महच्च यस्मिन् ज्वलनग्निरकाष्ठः ।
तिष्ठन्ति बद्धा बहुक्रूरकर्माणः अरहः स्वरा केऽपि चिरस्थितिकाः॥११॥
आशय यह है कि वश में पडे हुए जगली पशु मृग आदि के समान पाए हुए नारक को परमाधार्मिक तीक्ष्ण शलों से विदारण करते हैं । वे बाह्य और आभ्यन्तर-दोनों प्रकार से एकान्तरूप से दुःखी होते हैं और करुण आक्रन्दन करते हैं ॥१०॥ 'सया जलं' इत्यादि।
शब्दार्थ-'सया-सदा सर्वकाल 'जलंनाम-ज्वलनाम' अत्यन्त उष्णस्थान है वह स्थान 'निहं-निहम्' प्राणियों का घातस्थान है 'जसियस्मिन्' जिसमें 'अकट्ठो-अकाष्ठः काष्ठ के बिना ही 'जलंतो अगणीज्वलन् अग्नि: अग्नि जलती रहती है 'बहुकूरकम्मा-बहुक्ररकर्माण' जिन्होंने पूर्वजन्म में बहुतक्रूर कर्म किये हैं 'चिरद्वितीया-चिरस्थितिकाः' तथा जो उस नरक में चिरकाल तक निवास करने वाले हैं 'बद्धा-बद्धाः'
આ કથનને ભાવાર્થ એ છે કે પરમધામિક નારકની સાથે ઘણો જ કર વર્તાવ કરે છે. તેઓ તેમનાં અંગમાં ભૂલે ભેંકી દઈને તેમને ખૂબ જ વ્યથા પહોંચાડે છે. નારકે ત્યાં બાહ્ય અને આન્તરિક સંતાપને અનુભવ કરે છે. ત્યાં તેમને સતત દુઃખ જ અનુભવવું પડે છે. અસહ્ય દુઃખને લીધે તેઓ કરુણ આક્રંદ કરે છે. ૧૦
'सयाजलं' त्या:
शहाथ-'सया-सदा' स 'जलनाम-ज्वलन्नाम' सत्यता स्थान छे ते स्थान 'निहं-निहम्' प्राणियोनु घातस्थान छ 'जसि-यस्मिन्' सभा 'अकटो-अकाष्ठः' मत विन or 'जलंतो अगणी-ज्वलन् अग्निः' मनि
ती २७ छ 'बहुकूरकम्मा-बहुक्रूरकर्माणः' भएणे पूर्व भिमा महु ३२ ४ या 'चिरद्वितिया-चिरस्थितिकाः' तथा रे ते न२४मा सins सुधी
શ્રી સૂત્ર કતાંગ સૂત્ર : ૨