Page #1
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra // अनंतलब्धिनिधान श्री गौतमस्वामिने नमः । / ॥ योगनिष्ठ आचार्य श्रीमद् बुद्धिसागरसूरीश्वरेभ्यो नमः ॥ ॥ कोबातीर्थमंडन श्री महावीरस्वामिने नमः ॥ आचार्य श्री कैलाससागरसूरि ज्ञानमंदिर Websiet : www.kobatirth.org Email: Kendra@kobatirth.org www.kobatirth.org पुनितप्रेरणा व आशीर्वाद राष्ट्रसंत श्रुतोद्धारक आचार्यदेव श्रीमत् पद्मसागरसूरीश्वरजी म. सा. श्री जैन मुद्रित ग्रंथ स्केनिंग प्रकल्प ग्रंथांक : 1 महावीर श्री महावीर जैन आराधना केन्द्र आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर - श्री महावीर जैन आराधना केन्द्र आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-382007 (गुजरात) (079) 23276252, 23276204 फेक्स: 23276249 जैन । / गणधर भगवंत श्री सुधर्मास्वामिने नमः । / ॥ चारित्रचूडामणि आचार्य श्रीमद् कैलाससागरसूरीश्वरेभ्यो नमः । / अमृतं आराधना तु केन्द्र कोबा विद्या Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Wan zahara शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर त्रण बंगला, टोलकनगर परिवार डाइनिंग हओण्ल की गली में पालडी, अहमदाबाद - 380007 (079) 26582355
Page #2
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ||shriijinaay nmH|| ||shriiupdeshciNtaamnniH सटीकः // (कर्ता-श्रीजयशेखरसूरिः) पावी प्रसिद्ध करनार-पंमित श्रावक हीरालाल हंसराज. (जामनगरवाळा) वीरसंवत्-2445. विक्रमसंवत्-rae75. सने-rae17. किं रु.-3-12-0 7 श्रीजैनलास्करोदय प्रिन्टिंग प्रेस. जामनगर. dhu For Private And Personal Use Only
Page #3
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता ॥ श्रीजिनाय न्म्ः॥ ॥ श्रीचारित्रविजयगुरुभ्यो न्म्ः॥ ॥अथ् श्रीनपदेशचिंतामणिः सटीकः प्रारच्यते ॥ (कर्ता-श्रीजयशेखरसूरिः ) डपावी प्रसिझ करनार-पंमित श्रावक हीरालाल हंसराज. ( जामनगरवासा) ॥ अथ प्रथमोऽधिकारः प्रारभ्यते ॥ प्राचीमेकां पुनानामिह सुरसरितं वीक्ष्य कारुण्यधाम्ना । धृत्वा मूर्तीश्चतस्रः परमहिममवता येन गंगाचतुष्कं ॥ थाविश्चक्रे चतुर्दिक्समुदितजनताशुझये शुझवर्ण-व्याख्यावाणीविलासैः स दिशतु कुशलं श्रीयुगादीशदेवः ॥ 1 ॥ सम्यक् पश्यंतमंतःसमवसृतिजुषो यस्य रूपवरूपं । शक्रं लेखा अशेषा दशशतनयनं नन्वमन्यंत धन्यं ॥ दृष्टुं दृष्टियेनाखिलमपि युगपन्नैव तत्पारयंतः । स श्रीमान् शांतिनाथः प्रथयतु नविनां नूयसी सौख्यलक्ष्मी । For Private And Personal Use Only
Page #4
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa. | // 2 // सध्ध्यानज्ज्वलने ज्वलत्यविकलं यस्यें नीलबवे-देंहस्य द्युत एव केवलवधूपाणिग्र- / चिंता हं कुर्वतः ॥ तन्वंतिस्म समंततः प्रसृमरा मांगख्याकुर-श्रेणीकार्यमसौ मुदं वितनुतां श्री ॥ पार्श्वनाथः प्रजुः ॥ 3 ॥ सिध्यंगनोडाहविधौ सतृष्णो । निष्णातचेतस्तुरगाधिरूढः ॥ प्रौढाप्सरःसंहतिगीयमान-गुणः श्रिये वीरवरो जिनोऽस्तु ॥ 4 ॥ भवाब्धिजाताः सुगुणावदाता । वृत्तस्वजावा हृदि पुण्यनाजां ॥ ये हारमुक्ता श्व संवसंति । दिशंतु तेऽन्येऽपि जिनाः सुखानि ॥ 5 ॥ ये बीजमात्रां त्रिपदी निधाय । मनोऽवनी बुद्धिजलेन सिक्त्वा ॥ चि. त्रं दणात्कोटिगुणामकार्ष-स्तन्वंतु तोषं गणधारिणस्ते ॥ 6 ॥ उष्टबदे दशनदीप्तिमृणालजाले । सर्वशवक्त्रकमले विमले खुलती ॥ या राजते कलरवा किल वारलेव । धत्तां प्रबोधपटुतां श्रुतदेवता सा ॥ 7 ॥ यत्पाणिपद्मपरिशीलनया कयाचि-दश्मोपमोऽप्यहमुपेत्य सदाकृतित्वं ॥ पूजा जनादधिगतोऽस्मि धृतप्रतिष्ट-स्तस्मै नमः स्वगुरवे वरसूत्रधर्ने ॥ 7 ॥ वालोऽपि यहाक्यकरावलंबात् । प्रगल्लगम्येऽध्वनि मंदमंदं ॥ पदं दधानोऽस्मि दिशंतु नातप्रायाः प्रियं प्राक्तनसूरयस्ते ॥ ॥ परापवादेषु भृशं sshNkaa|mnovcHkrmsu nissklNkaaH|| For Private And Personal Use Only
Page #5
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता उप- | अपि त्रिलोकीमधमर्णयंतः । स्वीयोपकारोवलसंतु संतः ॥ 10 ॥ यहा -ये निस्सारमपास्य दूषणगणं गृह्णति सारान् गुणां-स्ते लोनोपहताशया मतिमतां स्तुत्याः कथं साधवः ॥ ल. ब्ध्वा ये परवृत्तमुन्फितगुणा गाढायहाद दूषणे । ते संतोषसमुज्ज्वलाः खलु खलाः खेलति । चित्ते सतां ॥ 11 ॥ संतोऽप्यसंतोऽपि कति परस्य । श्रुत्वा शिरः स्वं परिधूनयंति ॥ पूर्वेऽत्र्। चित्रादपरे त्वरुच्या । कथं विदं चर्मदृशो विदंति ॥ 15 ॥ तस्मादसाधुष्वपि मुक्तरोषः । शांताशिवो देवगुरुप्रसादात् । प्रस्तौमि वृत्तिं स्वकृतोपदेश-चिंतामणिग्रंथवरस्य सोऽहं ॥ 13 / / इह किल सकलकलावङनमनःकमनीयं तत्तत्रिनुवनैश्वर्यादिसंपन्निबंधनतयात्यंतरमणीयं पुरुत्तारसंसारकांतारसंचारजनितापत्तापनिर्वापणनिपुणछायं सामग्रीसमग्रतया प्रतिहतप्रत्यवायं कल्पममिव कथंचिन्मानवनवमधिगम्य सम्यक्तत्फलखादकल्पे निर्विकदपेन मनसा धर्मकर्मण्येव प्रवर्तते संतः. तच्च रितपुरंतकुरितावेशान्निवारितनरकादिक्लेशान् गुरूपदेशान् विना मेघाविनापि नाधिगम्यते. उक्तं च-विना गुरुन्यो गुन्न्नीर्धिन्यो। जानाति धर्म न विचक्षणोऽपि ॥ निरीक्षते कुत्र पदार्थसार्थ । विना प्रकाशं zujalocano'pi ॥ 1 // For Private And Personal Use Only
Page #6
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa- || te चोपदेशा विप्रकीर्णतया बहुशः श्रुता अपि प्रायः श्रोतृजिरग्रथितकुसुमानीव न स्ण्ग्र्ही। चिंता तुं शक्यंत इति श्रोतृणामध्येतॄणां चोपकाराय स्वस्य च स्मरणाय चतुरधिकारोपनिबकं पर॥ स्परसुसंबद्धं धर्मोपदेशरूपमुपदेशाचंतामणिनामप्रकरणं प्रारज्यते, तत्प्रारंने च संबंधानिधेय. प्रयोजनमंगलानि वाच्यानि. यदाहुः-संबंधनिधेयपौ-यणाई तह मंगलं च सबंमि । / सीसपवित्तिनिमित्तं । निविग्यवं च चिंतिजा ॥ 1 ॥ तत्रापि प्रथमं मंगलमनिधातव्यं तन्मूलत्वान्त्रास्त्रप्रवृत्तेः. इह यद्यपि निस्तुषसुखप्रदानप्रत्यलं सकलमपि धर्मशास्त्रं स्वयं मंगलं, तथापि प्रकृतिपेशलः सहकारफलरसः शर्करादोदमिव विशेषतो मंगलानिधानमहत्येव. यदाह महाभाष्यं-तं मंगलमाईए । मज्के पज्जंतए य सबस्स ॥ पढमं सुत्तवाविग्घ-पारगमणाय निदिऊं ॥ 1 ॥ तस्सेव य वित्त । मन्किमयं अंतिमपि तस्सेव ॥ अवोचित्तिनिमितं । सिम्सपसिस्साश्वंसस्स ॥ ॥ तत्र प्रथम शिष्टलमयपरिपालनाय श्रोतृप्रवृत्तिनिमितं च विघ्नसंघातघातनघनतरोन्मादमादिमंगलमाह-- ॥ मूलम् ॥-तिस्स्त्थ्य्रे जयवंते । paramaguruguruyaazsayasamijhe // dhammapahapattavarasiri- / For Private And Personal Use Only
Page #7
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 5 upa दिवं वंदे ॥ 1 ॥ व्याख्या -- वंदे नमामि. उत्तमपुरुषैकवचननिर्देशादमिति क चिंता तृपदमयुक्तमपि गम्यते. कान् कर्मतापन्नानित्याह -- तीर्थते संसारवारिधिरनेनास्मादस्मिन्निति वा तीर्थ, या त्रिषु सम्यग्दर्शन ज्ञानचारित्रेषु तिष्ठतीति त्रिस्थं, अथवा कोपतापोपश मतृष्णोच्छेदकर्ममलापगमरूपा द्रव्यतीर्थापेक्षया त्रयोऽर्थाः प्रयोजनानि यत्र तत् व्यर्थ, सत्रापि चतुर्विध एव संघः, यथोत्पादव्ययौव्यरूपार्था निधेया यल तदर्थं द्वादशांगं, तदर्थत्वात्संघोऽपि व्यर्थमित्युच्यते तद्धेतुतानी ल्यानुलोम्यतः कुर्वतीति तीर्थकरा स्त्रिस्थकरात्र्यकरावा हेतुईलानुकूलेति सूत्रेण टक्प्रत्ययः तल हेतुत्वमर्हतां तीर्थस्य करणे स्फुटमेव, यथा यशस्करी विद्येति तथा विपाकावस्थाप्राप्ततीर्थकर नामकर्मोदयात्केवलज्ञानमासाय सुरासुरनरेश्वर निकरपूरितायां पर्षदि सर्वैरपि जिनेश्वरेश्वश्यं धर्मदेशनां विधाय तोथं प्रवर्तितव्यमिति तावी व्यमप्युपपन्नमेव, आनुकूल्यं तु जगवतां तीर्थविषयं, तथा कथंचन प्रवर्तते यथा कृतकृत्या अपि धर्मदेशनासदसि नमस्ती र्थायेत्युक्त्वा न सिंहासनं समाध्यासते, न चानुकूल्यं विना पुंस्त्री तरुण वृद्धसहासहसत्त्वानुगुणोत्सर्गापवादविधिना तीर्थप्रवर्ति Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
Page #8
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6 upa-1 nI धर्मदेशनाप्युपपद्येत. तीर्थकरानिति बहुवचनं जूत्न्व्नाविनार्तैराव्तादितीर्थ्क्र्स्ण्ग्र्हा। चिंता थं. तीर्थकरत्वं खखतीर्थप्रवर्तनात्परतीपिकानामप्यस्तीति व्यवदार्थमाह. ' भयवंतेत्ति,' उक्तं च-जगोऽर्कज्ञानमाहात्म्य-यशोवैराग्यमुक्तिषु ॥ रूपवीर्यप्रयत्नेछा-श्रीधर्मेश्वर्ययोनिषु ॥ 1 ॥ इत्यर्कयोनिवर्ज संगतेऽपि पादशार्थत्वे विशेषणस्य व्यवबेदकत्वान्यथानुपपत्तेरिह जगशब्दो ज्ञानार्यो ग्राह्यः, लगो ज्ञानं विद्यते येषां तान् जगवतः केवलज्ञानिन इत्यर्थःथत्राह-ननु नगराब्दस्य ज्ञानमालानिधायकत्वाहिशेषस्य सामान्यतो शानित्वमवगछामः, न पुनः केवलज्ञानित्वं, सामान्यज्ञानं हि कया कयाचिकलया परतीकाणामपि विद्यत एव. ततस्तष्ट्यवनेदयोपादीयमानमेतहिशेषणं न स्वसाध्यं साधयितुमीष्टे इति. नैवं, यह नित्ययोगे मतुप् प्रत्ययस्य विधानात् , नित्ययोगश्चात्मना सह केवलज्ञानस्यैव संगछते, तछि सकलखावारककर्म निर्मूलनेन लब्धात्मलानं सन् न पुनः प्रतिपतति, प्रतिपतंति शेषाणि च झानानि. दायोपशमिकत्वात्केवलिनोऽपि केचिन्मूकाः केचित्कालमंतकृतश्च नवंति, ते च घटदीपवत्स्वात्मानमेव प्रकाश्य निःश्रेयसमाश्रयंतो नोपदेशदानादिना परानुग्रहकमा इत्याह.. For Private And Personal Use Only
Page #9
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa / 'paramagurutti' गृणंति सम्यक्तत्वमिति गुरवः. परमाश्च ते गुरवश्च परमगुरवस्तान् परमगुरून्. परमत्वं च सम्यग्जीवाजीवा दिसत्वरूपत्वप्ररूपणेन परतीक्षिकापेक्षया जव्याजव्यत्वादि. संदेहसंदोहापनोदेन बद्मस्थापेक्ष्या वा, एवं विधाश्च निरतिशयाः सामान्यकेव सिनोऽपि स्युः. लोके च प्रायः प्रकटातिशय एव वक्ता श्रोतृणामादेयवचनो नवतीति तद्विशेषणमाह.. गुरुयाश्सयसमिति' गुरव एव गुरुका अत्यनुतत्वान्महांत अतिशयाश्वत्रचामरचामीकरप्राकारपरिषकर्मचक्रशक्रपूजादयस्तैः समृशान् संपन्नान् , न चैते सामान्यकेवलिनां संजय ति. तीर्थकरकर्मविपाकावस्थायामेव तनावात् , यमुक्तं कल्पभाष्ये-तिबयरनामगोयस्स । / खुयहा तह य चेव सालवा ॥ धम्मं कहेश थरिहा । पूर्व वा सेवए तं तु ॥ 1 ॥ ननु धर्माधिकारे प्रस्तुते चित्रमात्रफलया परमार्थसाधनंप्रत्यकिंचित्कर्या किमनयातिशयवर्णनया? नैवं, सातिशो वक्ता श्रोतृणामादेयवचनः स्यादिति प्रागेव प्रतिपादितत्वात् . श्रूयते चचेतश्चमत्कारिणी महतामतिशयस्फातिमालोकमाना निबिमानिमाना अपि शिवेंअतिप्रभृतयो गलितगर्वग्रंथयः. सम्यक्त्वं प्रपन्नाः श्रीगौतमदीक्षिता च तापसानां पंचशती lagavadati For Private And Personal Use Only
Page #10
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra upa ciMtA0 M www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शयवीक्षणादेव क्षणात्केवलज्ञानमानंच. किंच पुण्यप्रपंच प्राप्यान ईद तिशयानाकर्णयतः सकहो ! हंश धर्मकल्पद्रोः फलानीति प्रत्युत धर्मकृत्येषु व्याप्रियेरन्निति ततः किमुच्यते? अतिशयवर्णनया किंचित्करीति. ननु यथादं शास्त्रं करोमीत्युक्ते स एव वक्ता विवतिशास्त्रस्य कर्ता प्रतीयते, नान्यः कोऽपि तथाहं ती करान् वंदे इति वक्तयुक्त्या त्वमेव तीर्थकरान् वंदसे नापरः कश्चित्तानवंदिष्टेति बलादाकृष्टमिवायातमिति पराजि - प्रायमाशंक्य तेषां त्रिभुवनवद्यता सूचकं विशेषणमाद. ' धम्मपदेत्यादि ' धरति दुर्गतौ प तंतं जंतुजातमिति धर्मः, तस्य प्रथया जावनाजनितेन विस्तारेण प्रजया वा प्राप्ता वरा सामानिकादिदेवापेक्षया प्रधाना श्रीः स्वर्गाधिपत्यलक्षणा यैस्ते धर्मप्रजाप्राप्तवर श्रियः, ते च महेंद्राश्व शक्रादयस्तैर्वंदिताः, वडुङ् स्तुत्यनिवादनयोरिति वचनात् स्तुता गुणा धैर्योदास्वयं बुद्धत्वादयो येषां ते तथा तान् इह यद्यपि विजगतः स्वर्गप्रधानात् स्वर्गाधिपैश्च जगवद्गुणग्रामस्य स्तुत्वात् विजगतापि स स्तूयत इति बलादाक्षिप्तं, तथापि यथा साक्षाडुच्यमानं चारिमाणमावहति, न तथा क्षेपेणेति इदमेव विशेषणं जंग्यंतरेण व्याख्यायते For Private And Personal Use Only
Page #11
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir up.]| dharmasya सुकृतस्य धनुषो वा प्रनया प्राप्ता वरा प्रधाना श्रीः करितुरगादिरूपा यैस्ते च ते । चिंता महेंडाश्च नूपतयस्तैर्वेदितगुणान् . यहा धर्मप्रनया प्राप्ता वरा श्रीर्जवनाधिपत्यरूपा यैस्ते च तेऽहोंप्राश्च नागपतयस्तैर्वदितगुणान् . असुरकुमारादीनामप्यधोलोकवासित्वेऽहींझोपन्यासो. 'धोलोकस्य नागलोक इति रूढिवशात् . मकारोऽलाक्षणिकः. एवं च surAsuranareM'vaMditAn / तीर्थकरान् विकटशकटगम्ये वर्त्मनि शकटिकासंचरणन्यायेनायमपि जनो वंद्यमानो न नोद्यतामापद्यतेति. इह सर्वमपि दैवतं चतुरतिशयोपेतमेव चतुराणां मनो धिनोतीत्यताप्यतिशयावतार एवं नावनीयः, तद्यथा--' जयवंते' इति विशेषणेन ज्ञानातिशयोऽनिहितः, . परमगुरु' इत्यनेन वचनातिशयः, गुरुन्यः * अश्सए' इत्यादिनापायापगमातिशयः, घातिकर्मारातिध्वंसं विना जिनानामपि यथोक्तातिशयानामनुत्पादात् . धम्मपहेत्यादिना पुनः पूजातिशयः साक्षामुक्तः. अत्राह कश्चित्- नन्वहंत श्व सिझादयोऽपि परमेष्टिनो मंगलनूताः. यदाह-एसो पंचनमुक्कारो । सबपावप्पणासणो ॥ मंगलाणं च सव्वसिं । पढम ho3 मंगलं ॥ 1 ॥ ततः पंचस्वप्यमीषु स्वस्वस्थाने प्रधानेष्वपि कोऽयं हंत कदाग्रहो यत्पृथक्क For Private And Personal Use Only
Page #12
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa- || त्याहंत एवं प्रणिधीयते? अलोच्यते-अईग्रहणे सिद्धादयोऽपि गृहीता एव ta'nuyAyiciMtA त्वात्तेषां. तथाहि-अईयुक्तैः सम्यग्दर्शनादिनिः सिध्ध्यंति स्मेति सिहाः. अर्हमुक्ते आचारे साधव इत्याचार्याः. अर्हन्मूलस्य द्वादशांगस्याध्यापकत्वाऽपाध्यायाः, अहमुक्तमेव कियाकलापं साध्नुवंतीति साधवः. एवं चाईदनुवर्तकानामेषामर्हन्नमस्कारे नमस्कारः सिद्ध एव. महाराजप्रसादने सकलतत्परिबदप्रसादनवत् . तथापि यदि पृथक्पृथक् सिकादिनमस्काराणां शुश्रूषाकुतूहलं तव चेतश्चटुलयति तदा शृणु सावधानीनूय ? यथा नूय श्मामेव गाथां शेषपरमेष्टिपदैर्व्याचक्ष्महे, तद्यथा-'जयवंतेति' शैलेशीकरणांत्यक्षणे नवः संसारो वांतो यैस्तान् नववांतान् सिझान् वंदे, जातिकालसुखादेरिति सूत्रेण बहुव्रोही तांतेन समासः. कथंजूतान्? * तिलयरेत्ति' तीर्थकराः संतो ये सिझाम्ते तीर्थकरास्तान् , एतदती. र्थकरादिसिझोपलक्षणं, नथा सुखायुर्ज्ञानरूपादिनिः शेषजीवापेक्षया परमा प्रकृष्टा, अनु. सरविमानवासिनो देवास्तेन्योऽपि गुरवो महांतस्तपरिवर्तित्वात् , तान् परमगुरून् . तथा । 'गुरुएत्यादि ' गुरुता प्रौढिमा, तया हेतुनूतयाऽविषयं बद्मस्थनामगोचरं शं सुखं तेन रुझान् । For Private And Personal Use Only
Page #13
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 11 www. kobatirth.org upa ढ्यान् तथा ' धम्मपदेत्यादि ' धर्मप्रजाप्राप्तवराश्रियश्चते महेंद्राश्व धर्मप्रजाप्राप्तवरश्री चिंता महेंद्राः, प्रधानेनैव व्यपदेशो भवतीति महेंद्रग्रहणं, तेदिताः स्तुता गुणा अनंतज्ञानानंदत्वादयो येषां ते तथा तान् लोके हि यस्याः श्रियो निश्रया श्रीमंतः सुखानि नुंजते, पूतावत्सैव विनश्व धर्मजनितत्वात्तत्तत्कये च तस्याः क्षीयमाणत्वात् सिद्धानां पुनः सुखं पुण्यपापक्षये जीवस्वरूपत्वादकृत्रिममिति न कदाचित्कीयते, ततो युक्तं महेंद्रा पितगुणान् स्तुवंतीति सिद्धपक्षः श्रथाचार्यपक्षः परमगुरुत्ति' परमाश्च गुरवश्चाचार्याः परमगुरवः परमत्वं च सम्यक्तत्व प्ररूपणेन कलागुर्वाद्यपेक्षं तान् परमगुरून् धर्माचार्यान् वंदे. कीदृशान् ? तीर्थस्य प्रवचनस्य करा श्व कराः, यथा हि करव्यापारेण पुरुषः परोपकारादिषु प्रवर्तते, एवमाचार्यबलेन तीर्थमपि परप्रबोधादिषु यत एव जगवत ऐश्वर्ययुक्तान्, तीर्थकरस्थानीयत्वादी श्वरत्वे हि केनापि विशेषणेन जवितव्यमेवेत्याह, गुरुकाः सामान्यस्यापेक्षया महांतो येऽतिशया जक्तपानादयो विशेषास्तैः समृद्धान् . यदागमः - नत्ते पा- थुवा - पसंसपाहछपायसाए य ॥ यरिए ऐसेसा । श्रणैसेसा पारिए ॥1॥ .. * 6 Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
Page #14
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa- जक्तपानाद्यतिशये हि देहे कश्चन शोलासंचारः समुज्जृभत एवेत्याह-' धम्मपहेत्यादि । चिंता धर्माय साधुधा, तां धयां प्रभां प्राप्ता वरा श्रेष्टा श्रीः शारीरिकी शोला येषां ते धर्म्यप्रलाप्राप्तवरश्रियः, लोका हि विशिष्टनक्तपानाद्यैरुन्निन्नां शरीरशोभां प्राप्य कंदर्पदोवलनादिपापेषु प्रवर्तते. श्रीगुरवस्तु पुष्टवपुष्टया बहुविहारकारित्वादक्लेशदेग्नादानाच्च धर्मप्रनामेव प्रथयेयुः, न चैतहिशेषणमनुपपन्नं शरीरसंपदा षट्त्रिंशत्सूरिगुणांतः पवितत्वात् . य. ट्यवहारः-आरोहपरीणाहे । तह य अणोतप्पया सरीरम्मि ॥ पमिपुणदिएहिं । थिरसंघयणो उ बोधवो ॥ 1 ॥ यत एवं सश्रीकदेहास्तत एव महें. पैरपि तप्पनिरूपणविकसितनयनैस्तचनपीयूषपानप्रीणितश्रुतिपटलैः पाटलिपुत्रे श्रीवज्रस्वामिवदिता हृदयांतर्बदीकृताः स्थापिता गुणा येषां ते mahIM'vaMditaguNAH, ततः पूर्वपदेन कर्मधारयस्तांस्तथा. अथोपाध्यायपदः-' जयवंतेति' वाशब्दो विकल्पार्थः, ततो वेति विकल्पमंतयति मनःस्थैर्य निष्टां नयतीति वांताः साधवो भृताः पीयूषेण पूरिता वांता यैस्तान् भृतवांतानुपाध्या- | / यान् वंदे. कीदृशान् ? तीर्थेन द्वादशांगेन तरो बलं येषां ते तीर्थतरसस्तान् . तथा परमः । For Private And Personal Use Only
Page #15
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 13 upa- प्रकृष्टो गुरुराचार्य एव येन्यस्तान् परमगुरून् . आचार्येन्यो:मीपां द्वितीयस्थानवर्तित्तत् . - प्रवर्तका दिपदानां च तदधोजणनात् . यमुक्तं-आयरिश्रवज्काए. पवत्तथरतहेव सागणि. | ए इति. तथा गुरुताया आचार्यत्वस्य योग्यैरतिशयैः सूत्रार्थावबोधकत्वाद्यविशेषैः समृध्धान् . यदागमः-- सम्मत्तनाणसंयम-जुत्तो suttata'bhayavihinnU // आय्रियान्न्जोगे। सुत्तं वाए उवला ॥ 1 ॥ तथा धर्मपथे धर्ममार्गे पात्राणि साधवो वराः प्रधानाः श्रियां लक्ष्मीनां ये महोत्सवास्तेषार्मिजा नायका वरश्रीमहेंडाः श्रीमंतस्तैः साधुनिः श्रीमनिश्चेत्यर्थः. वंदिताः स्तुता गुणा झाननयनोन्मीलकत्वादयो येषां ते तथा तान् . धर्मपथपावरश्रीमहेंजचंदितगुणान्. अथ साधुपक्षः-नगो वैराग्यं तद्यिते येषां तान् जगवतः साधून वंदे.कथंचतान? तीर्थेष लोकरूढ्या स्थावरेष जंगमवाहवतत्वाञ्च वरान श्रेष्ठान. यदावःतीर्थं पुनाति कालेन । सद्यः साधुसमागम इति. तथा परमः प्रकृष्ट आराध्यत्वाद् गुरुयेपां तान् परमगुरून्. तथा गुरुका अतिण्या सामर्षोषध्याद्या लब्धयस्तैः समृशान्. संजाव्यते हि सम्यक्साधुत्वे लब्धिप्राविः , तथा धर्मप्रथायाः पात्राणि धर्मप्रथापात्राणि, na tu na For Private And Personal Use Only
Page #16
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता 24 उप ॥ हादिवत् केवलकीर्तिपात्राणीति जावः, तथा श्रास्तामितरैर्जनैः, वरश्रीनिर्महेंबैरपि नंदिषे । / णादिवदिता गुणा येषां ते वरश्रीमहेंजवंदितगुणास्ततः पूर्वपदेन कर्मधारयस्तांस्तथा. एवं पंचपरमेष्टिपदैर्विवृतायामस्यां गाथायां कश्चिदाह-ननु यत्प्रसादाउपलब्धा अमी पंच परमेष्टिनः, समवगता जीवादयः पदार्थाः, यासादितं बोधिरत्नं, उन्मीलितं विवेकलोचनं तानंतरंगोपकारिणः स्वगुरूनप्रणिदधानेन किं नाम प्रणिहितं त्वया? अत्रोच्यते उत्तरं--परमबांधव! सत्यं वदन्नसि, शिष्याणां हि मुख्यवृत्त्या गुरव एव प्रणिधेयाः, न हि मम पितृन्यामधिकप्रसादाः सद्गुरुपादाः दणमपि मुंचंति चेतः, अत्रार्थे प्रकटगुरुनामधेया सादिणीयमेव गाथा, तद्यथा--'धम्मपहेत्यादि' धीरोदात्तचारित्राः श्रीधर्मप्रजसूरयस्तेन्यः प्रा. तवरा लब्धगलाधिपत्यप्रसादाः । सिरिमहिंदित्ति' पदैकदेशे पदसमुदायोपवारात् श्रीमहेंउप्रनसूरयस्तैश्चिरसंचितत्वेन वंदिताःपुंजीकृता ये गुणा शानदर्शनादयस्तान् वंदे स्तवीमि. शह पदादिव्यतिरेकेण केवलगुणवंदनं शरन्निशावसरलब्धप्रसरशशधरकरनिकर निर्मला श्री. / गुरूणां गुणाः परमां प्रोटिं प्राप्ता इत्यावेदनार्थ गुणा एव तत्वतः प्रणिधेयाः, न कस्यापि va For Private And Personal Use Only
Page #17
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa 15 puriti ज्ञापनार्थे च कथंभूतान् तान् ? सामान्येन त्रिषु ज्ञानदर्शनचारित्रेषु तिष्टंतीति त्रिचिंता स्थाः, प्रकृष्टा स्त्रिस्थास्त्रिस्थतरास्तान्, तथा जरं तिस्म प्रस्तावात्साधुमनांसि पुरयं तिस्मेति भृतवंतः तथा परं प्रकृष्टं यथा जवति ज्वलज्ज्वलन करालेऽपि कलिकाले स्वयशः परिमल वि - स्तारोनागुरू निवागुरून् तथा गुरुकाः प्रकर्षप्राप्ता श्रतिक्रांता शतमिति संख्यैस्तेऽतिशताः, शमः कषायजयस्तेनेकाः प्रवृद्धाः, उपशमसमेता हि गुणा गरिमाणं दधति, तत्प्रधानत्वान्नामष्यस्य, ततो द्वंद्व, तान् गुरुका तिशतशमेद्धान् तन एवंविधान् परमगुरूणां श्री महेंद्रसूरिपादानां गुणान् स्तवीमीति संटंकः अनेन स्वस्य तविष्यपरमाणुता प्रतिपादिता दृष्टव्या ॥ 1 ॥ एवमिष्टदेवगुरून निवद्याथास्य शास्त्रस्योपदेशरूपत्वापदेशानां च वाङ्मयवाडुचितं वाक्प्रणिधानमाह ॥ मूलम् ॥ - पुववदा पुलपया । तिमग्गगा सायरे ठिया सम्मं ॥ छावणे पावकं । जिनवाणी तियससरियव ॥ 2 ॥ व्याख्या - रागादिजेतृत्वाद्विना अतस्तेषां वाणी पापं ज्ञानावरणाद्यसत्कर्म तदेव समतिगमन विन्नत्वान्निर्मलस्यात्मनः कलुषीकरणाच्च पंकः karmamala For Private And Personal Use Only
Page #18
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपः ॥ स्तं प्रकरणकर्तुः श्रोतुश्चापनयतु. आशिषो थेत्र पंचमी. वक्तुर्वीतरागत्वेन तहाचोऽपि तडू । / चिंता पत्वात्ततः पापपंकापनयनाशंसनं वेति चेन्न नक्तिवाक्यत्वादस्य तन्नक्तेश्च कर्मनिर्जराहेतु त्वेनेष्टकार्यसिझेरवश्यं नावित्वात् . यदागमः---जत्ती जिनवराणं । खिज्जंति पुवसंचिया कम्मा ॥ केव? त्रिदशसरिदिव, तिस्रो जन्मयौवनच्यवनरूपा दशा अवस्था येषां ते निदशा देवास्तेषां क्रीमा गुपयोगित्वात्सरिन्नदी रूढ्या गंगा, यथा सा मऊनादिना जनानां पं. कमपनयतीति. कजूता जिनवाणी? पूर्वाण्युत्पादादीनि पंथा मागों यस्या सा पूर्वपथा, छादशांगीगतत्वेऽप्यस्याः पूर्वपथत्वनणनं पूर्वाणां प्राधान्यख्यापनार्थ तथा पुण्यहेतुत्वात्पुण्यानि सर्वस्खलक्षणयोगात्पूर्णानि वा पदानि विनक्त्यतानि यस्यां सा पुण्यपदा पूर्णपदा वा. त्रिनिः सम्यग्दर्शनशानचारित्ररूपैरुत्पादव्ययत्रौव्यरूपैर्वा मार्गेगतीति त्रिमार्गगा. तथा स म्यक्सामम्त्येन सादरे प्रमत्ते स्थिता. इयं धुञ्चरणक्षणे क्षणमात्रं प्रमादिष्वप्यवतिष्टते. न पुनः सामस्त्येन सर्वकाल मिति सम्यग्ग्रहणं. त्रिदशप्तरित्या पूर्वस्यां दिशि पंधा प्रवाहमार्गो यस्याः सा पूर्वपथा, पद्महृदानिर्गतायास्तस्याः प्रश्रमं त्रयोविंशानि पंचयोज ! For Private And Personal Use Only
Page #19
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir napa- zani यायपूर्वाभिमुख प्रवृत्तः, पुण्यानि जिनचक्रधराद्यभिषेकोचितत्वात्पवित्राणि पयांसि । विता यस्याः सा पुण्यपया, विनिर्माणः खर्जुगे रूपैर्गवतीति त्रिमार्गगा, लोकरूढ्या विशेषणमिदं. सागरे समुद्रे सम्यक्सामस्त्येन स्थिता, यद्यपि तटासन्नशालेयादिसेकायं कुटुंबिचिराहृतं गंगानः कचित्तणं तिष्टति, तथापि सामस्त्येन सागर एवेति भावः, ईदृग्विशेषणाः शीतादयोऽपि सरितः संति, बृहत्प्रमाणाश्च ताः, परं सन्निहितत्वानरतानां जनानां गंगैवोपयोगिनीति गंगाग्रहणं कृतं. अनेन गाथायेनादिमं मंगलमनिहितं, मध्यमंगलं तु जिनपूजावसरे जिननामग्रहणेन, अंत्यमंगलं तु 'जाव सिरिवीरतिबमिति ' गाथायां श्रीवीरजिननामग्रहणेन वक्ष्यते. एतचैवं त्रिषु स्थानेषु स्थितं गृहमिव समग्रमपि शास्त्रं द्योतयन्निविनसूत्रार्थपारप्रापणादिप्रयोजनजातं साधयति. ॥ 2 ॥ अथ काकदंतपरीक्षावन्निरनिधेयं शास्त्रं न श्रोतृणां प्रवृत्तिनिमित्तं भवतीत्यनिधेयानिधित्सयाह ॥ मूलम् ॥-ciNtiysuddyN सुयं । जणाण सुरससंगयं वोठं ॥ गुरुवयणेणं चिंतामाणिव उत्रणससारमहं ॥ 3 ॥ व्याख्या--अत्र शास्त्रेहमुपदेशसारं वदये भणिष्यामीत्यनि- / / For Private And Personal Use Only
Page #20
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra upa ciMtA 20 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vA na इंतव्या इति घोषणात् यदाचारांगसूत्रं - जे य श्रईया जे य परिपुन्ना जे य श्रागमिस्सा रिता जगवंतो सव्वे ते एवमाइस्कंति, एवं जासंति, एवं पन्नवंति एवं परूवंति, सव्वे पाणा सव्वे नूया सव्वे जीवा सव्वे सत्ता न दंतव्वेति प्राणा द्वित्रिचतुः प्रो । जूताश्च तरवः स्मृताः ॥ जोवाः पंचेद्रियाः प्रोक्ताः । शेषाः सत्वा उदीरिताः ॥ 1 ॥ हितोऽपि कश्चिदरिद्र व न किंचिद्दातुं क्षमः स्यादित्याह सर्वासां लब्धिरुद्धीनां हेतुः कारणं, धर्मजन्यत्वात्तासां. इह सन्धय श्रमषैषध्याद्याः, रुद्धयस्तु करितुरगाद्या अनेक विधाः. dAainst कश्चित्तथाविधेयवन्न परस्यारिष्टनंजनः स्यादित्याह उपसर्गवर्ग प्राणिनां खपरकृतपी माकदंबं प्रणाम मित्रवन्निरुपद्रवस्थानदानतो हरतीत्युपसर्गवर्गणाः एवंविधोऽपि कश्चित्स्वयं सौशील्या दिगुणहीनः स्यादित्याह -गुणाः शीलसत्यसत्वादयस्त एवं परमरमणीयत्वान्मणयस्तेषामाधारत्वाडलकर श्व रत्नाकरः, अनेन सर्वजग जंतुजातजीवातुः सर्वसमृद्धिहेतुः सर्वोपसर्गवर्ग रणः स्वयं च सर्वगुणाधारोऽयं धर्मः सार्वजोम व शेषपुरुषार्थेषु विचाजते, तेषां सामयेनैतलक्षणायोगात् ॥ 5 ॥ न चैतन्मयैवोच्यते, किंतु samayairapi - For Private And Personal Use Only
Page #21
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa- शतानि यावत्पूर्वाभिमुखं प्रवृत्तेः, पुण्यानि जिनचक्रधराद्यभिषेकोचितत्वात्पवित्राणि पयांसि । यस्याः सा पुण्यपया, विनिर्मार्गः खर्जुवो रूपैर्गवतीति त्रिमार्गगा, लोकरूढ्या विशेषणमिदं. सागरे समुझे सम्यक्सामस्त्येन स्थिता, यद्यपि तटासन्नशालेयादिसेकार्य कुटुंबिचिराहृतं गंगालः क्वचित्कणं तिष्टति, तथापि सामस्त्येन सागर एवेति जावः, ईग्विशेषणाः शीतादयोऽपि सरितः संति, बृहत्प्रमाणाश्च ताः, परं सत्रिहितत्वान्नारतानां जनानां गंगैवोपयोगिनीति गंगाग्रहणं कृतं. अनेन गाथाहयेनादिमं मंगलमनिहितं, मध्यमंगलं तु जि. नपूजावसरे जिननामग्रहणेन, अंत्यमंगलं तु ' जाव सिरिवीरतिष्ठमिति ' गाथायां श्रीवीरजिननामग्रहणेन वक्ष्यते. एतच्चैवं त्रिषु स्थानेषु स्थितं गृहमिव समग्रमपि शास्त्रं द्योतयन्निविनसूत्रार्थपारप्रापणादिप्रयोजनजातं साधयति. ॥ 2 ॥ श्रथ काकदंतपरीक्षावनिरनिधेयं शास्त्रं न श्रोतृणां प्रवृत्तिनिमित्तं नवतीत्यभिधेयानिधित्सयाह ॥ मूलम् ॥-ciNtiysuhyN सुहयं । जणाण सुरससंगयं वो ॥ गुरुवयणेणं चिंता॥ माणिव उवएससारमहं ॥ 3 ॥ व्याख्या अत्र शास्त्रेऽहमुपदेशसारं वदये भणियामीत्यनि- / / For Private And Personal Use Only
Page #22
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Ding ciMtA 20 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वान इंद्रा इति घोषणात्. यदाचारांगसूत्रं - जे य श्रईया य परिपुन्ना जे य ग्राममिस्सा परिहंता जगवंतो सव्वे ते एवमाइस्कंति, एवं जासंति, एवं पन्नवंति, एवं परुवंति, सव्वे पाणा सव्वे नूया सव्वे जीवा सव्वे सत्ता न इंतव्वेति प्राणा द्वित्रिचतुः प्रोकाः । नूताश्च तरवः स्मृताः ॥ जोवाः पंचेद्रियाः प्रोक्ताः । शेषाः सत्वा उदीरिताः ॥ 1 ॥ हितोऽपि कश्विद्दरि श्व न किंचिद्दातुं कमः स्यादित्या. सर्वासां लब्धिरुद्धीनां हेतुः कारणं, धर्मजन्यत्वात्तासां इह लब्धय यामषैषध्याद्याः, रुद्रयस्तु करितुरगाद्या अनेक विधाः. दानोऽपि कश्चित्तथाविधेयवन्न परस्यारिष्टनंजनः स्वादित्याह उपसर्गवर्ग प्राणिनां स्वपरकृपावं प्रणाम मित्रवन्निरुपद्रवस्थानदानतो हरतीत्युपसर्गवर्गणः एवंविधोऽपि कश्चित्स्वयं सौशील्यादिगुणहीनः स्यादित्याह-गुणाः शीलसत्यसत्वाद्यस्त एवं परमरमणीयत्वान्मणयस्तेषामाधारत्वात्नकर इव रत्नाकरः, अनेन सर्वजगज्जंतुजातजीवातुः सर्वसमृद्धिहेतुः सर्वोपसर्गवर्गहरणः स्वयं च सर्वगुणाधारोऽयं धर्मः सार्वजउम इव शेषपुरुषार्थेषु विनाजते, तेषां सामम्त्येनैतत्रणायोगात् ॥ 5 ॥ न चैतन्ययैवीच्यते, किंतु samayairapi vidva For Private And Personal Use Only
Page #23
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa- निरित्याहचिंता ॥ मूलम् । / - नुसुवि पुरिसबेसु । धम्म चिय उवश्संति धुरि विवः । ॥ जं अधका", ममोका । धम्मेण जणे जणिति ॥ 6 ॥ व्याख्या-विबुधा विद्वांसतुवपि पुरुषार्थेषु गणनायां धुर्यादौ धर्ममेवोपदिशंति, धर्मोऽर्थः कामो मोक्षश्चेति. कोऽत्र हेतुरिति चेपुच्यते यद्यस्मात्कारणाषा अर्थकाममोक्षास्त्रयः पुरुषाथ जने लोके एव शब्दस्य गम्यमानत्वाडमेणैव जन्यंते उत्पाद्यते, यो हि यमुत्पादयति जवति स गणनायां तस्माऽपरिवर्ती दधिनवनीतादिगणनायां उग्धवत् . अथ प्रथमं धर्मस्यार्थप्रति जनकत्वे उपपत्तिमाह ॥ मूलम् ॥-अल्स्त्त्न्नेवि कस्स । हो सिरी उऊमेवि नन्नस्स ॥ अदिठसाहणं तो । धम्मो चिय जय तजेगो ॥ 7 ॥ व्याख्या-कश्चित्पुंसो.लसत्वे पिव्यवसायमकुर्वतोऽपि श्रीलक्ष्मीनवति, अन्यस्य पुनरुद्यमेऽपि व्यवसायं कुर्वतोऽपि न जवति, प्रतिप्राणिप्रसि समेतत् . एतावता धर्मस्य किमायातमित्याह-ततस्तस्मात्कारणात्तत्र श्रियो जवनेऽदृष्टसा। धनमदृष्टहेतुरेकोऽसहायो धर्म एव जयतीति, व्यवसायमूला लक्ष्मीरिति तावऊनश्रुतिः. ya For Private And Personal Use Only
Page #24
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa | दाहुः-नल महुमहस्स वबे । मज्के कमलाण नेव खीरोए । ववसायसायरेस्सु । पुरिसा- / पिताण लबी फु यस ॥ 1 ॥ परं केषांचिट्यवसायं विनापि नवंती, अपरेषां च व्यवसायेना पिन नवंती लक्ष्मीः खस्य कमप्यन्वयव्यतिरेकानुविधायिनमदृष्टमपरमेव हेतुमपेक्षते, स च धर्म एवेति तात्पर्य. यतः-उजवंती विना यत्न-मभवंती च यलतः ॥ लक्ष्मीरेव समाख्याति । विशेष पुण्यपापयोः ॥ 1 ॥ एवं धर्ममूलत्वमर्थस्योपदर्य कामस्यापि तदाह-- / मूल m ॥-एग्स्स् कामियसुहं । बहुसमाणेति जोगसंयोगे । इयरस्स न तारिसयं । ॥ को श्ह हेड विणा धम्मो ॥ ॥ व्याख्या-श्हैकस्य कस्यविनः कासिकं वैषयिकं सुखं बहु प्रभूतं दृश्यते, स्तरस्य पुनर्नतादृशमपमेवेत्यर्थः. ननु जोगसाम या वृतिहासाच्या तस्या- ! पि वृझिहासौ चविष्यत इत्याह-समाने नोगसंयोगे सदृश्यामपि धनवसनासनग्यननवन- / / वनितावाद्यगेयगंधव्या दकायां यत एवं तत श्द कामिकसुखस्थ बहुत्वे परवे वान्वयव्य-: तिरेकान्यां धर्म विना कोऽन्यो हेतुः? न कोऽपीति. अयं जावः यदि जोगांगान्येव केवलं कामिकसुखंप्रति हेतवः स्युस्तदा तेषु तुट्येषु tadapi tukhyamevopalanyeta, na copalabhyate ta For Private And Personal Use Only
Page #25
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता उप । तोऽवसीयते, तस्याप्युपचयेऽव्य निचारी हेतु धर्म एवेति स्थितं ॥ 4 ॥ ननु जवतासर्थकाधर्माविति परं पुण्यपापये मोक्ष इति वचनात्कथं मोदस्य तन्मूलत्वमिति परप्रश्नावकाशमा क्योपपतिपूर्वं तदाह 53 ॥ मूलम् ॥ - धम्मझाएं आलं- बिऊण जं सुक्कमोर खवगो ॥ ता ते निम्मि किर । मुरको धम्मं ॥ ए ॥ व्याख्या - एद्यस्मात्कारणात् कृपयति पूर्ववद्धं कर्मेति रूपकः साधुर्धर्मध्यानमेवावलंव्य शुक्लध्यानमवतरति, नन्वेतावता मोहस्य किमायातमित्याह -- ततस्तेन शुक्लध्यानेन निर्मितो निष्पादितो मोक्षञ्चतुर्थः पुरुषार्थोऽपि प्राहुर्नवनं धर्ममेवानुवर्तते इदमत्र हृदयं - मोक्षस्तावनुक्लध्यानं विना न जवतीति प्रसिद्धं सैद्धांतिकानां, सिद्धिगइ सुक्कझाणे ति ' वचनात् तस्य न कांत्यादीनि चत्वार्यालंबनानि यस्थानांगे - सुक्कस्स णं ऊआणस्स चत्तारि श्रालंबणा पन्नत्ता, तं जहा खंती 1 मुत्ती 2, म वे 3, वे 4 कांत्यादयश्चैते धर्मस्यैव स्वरूपभूताः यदागमः - खंती अव मद्दव । मुती तवसंयमे य बोधव्वे ॥ सच्चं सो अकिंचणं च । बंजं ca hoi jadhammo // 1 // tatazca For Private And Personal Use Only
Page #26
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 24 / / upa यथा सोपानबलेन संजातः समुत्तुंगसौधशिखराध्यारोहः सोपानत्यागेऽपि सोपानहेतुक इति । व्यपदिश्यते. तथा धर्मध्यानालंबनेनासादितशुक्लध्यानाहिला नावी मोदस्तद् व्युपरमेऽपि तहेतुक एवेति कथं न धर्मस्यापि मोक्षजनकत्वमाह ? पूर्व जिनधर्मप्रशंसां प्रतिज्ञाय किमेवं सामान्येन धर्म एव स्तूयते ? अत्रोच्यते-नैवं, विशेषणबखेन जिनधर्मस्यैव प्रतीयमानत्वात्. शेषधर्मेषु स्थावरादिनदैर्जीवापरिझानेन तमितत्वायोगात्. एवं सर्वलब्धिहेतुत्वमपि ती. र्थंकरलब्धेः सम्यक्त्व निबंधनाद् द्वितीयगाथायामप्यर्थकाममोक्षजनकत्वं धर्मस्य न्यस्यता जिनधर्म एव सादादल्यधायि धर्मातराणां मोदंप्रत्यजनकत्वात्. ननु कोऽयं कदाग्रहो यधर्मनाम्नि समानेऽपि जिनधर्मस्यैव प्राधान्यमुपुष्यते ? अत्रोच्यते-नात्र कश्चित्कदाग्रहः, किंतु परीदादमाणां गुणवत्स्वेवादरो युक्तो न निर्गुणेषु, गुणाश्च वक्ष्यमाणयुक्त्या जिनधर्म एक सामस्त्येनावतिष्टते. अतो निर्गुणधर्मपक्षविरूपेण तमेव श्लाघामहे वयं, न हि मध्यस्थोऽपि धूर्तेः कल्पितहेमनामां पित्तलामपि जात्यहेमबुद्ध्या गृह्णीयात्. गृह्णन् वाऽपायपात्रं स्यादित्येतदेवाह For Private And Personal Use Only
Page #27
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa- 5 // मूलम् ॥-नामेन्न् चिय धम्मं । गहिऊण जमा लहंति दोगच्चं ॥ ता कणयंव प- ! रीका-पुव्वं गिर्हति तं धीरा ॥ 10 ॥ व्याख्या-जमा मंदमतयो सूत्रांतरीयकल्पितेन ना म्नैव नाममात्रेण धर्मोऽयमित्याकर्ण्य तं धर्म गृहीत्वा दोर्गत्यं नारकादिभावमुपलक्षणाद छ यशोऽपि बनते, यत एवं ततो धिया राजंत इति धीरा मतिमंतः कनकमिव परीक्षापूर्व तं धर्म गृहंति, तथा च न ते दोर्गत्यं लनंते, किंतु प्रत्युत समतिलाजो जवंति. अयमर्थःयथा धूर्तेन्यः कनकमिति नाम श्रुत्वा पित्तलां कनकधिया गृह्णतो जमा दौर्गत्यं दारिद्य - यशश्च लनंते, धीमंतस्तु तदेव कनकं परीक्षामादाय काले संपन्नाखिलानिलाषाः सुखिनो जवंति, तथा धर्मविषयापि नावना कार्या, सा च कृतैव परीक्षा कनकस्य धर्मस्य च प्रायो जनानां पुरवबोधेति नामग्राहमाह ॥ मूलम् ॥-क्न्ने हुंति परिस्का । कसाणतावतामणाहं ॥ धम्मे उवसमकरुणा-बंजयदलत्तणाईहिं ॥ 11 ॥ व्याख्या-श्ह कनके सुवर्णे शुद्धाशुद्धत्वपरिझानाय परीक्षाः कषादिनिः प्रकारैर्नवंति, तत्र कषः कषापले घर्षणं, बेदनं वैधीकरणं, तापोऽग्निना । / - - For Private And Personal Use Only
Page #28
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pU6 upa. |' गालनं तामनं घनायनिघातः, श्रादिशब्दाधस्पर्शादिपरिग्रहः. ध धर्मविषये पुनः परी दोपशमादिभिः प्रकारैर्नवंति, तत्रोपशमः सत्यां शक्ती सापराधेऽपि क्रोधनिग्रहः, करुणा स र्वसत्वेष्वाहिसाबुद्धिः ब्रह्म मैथुनेबानिरोधः, अदंगत्वं निर्मायता सत्यव्यवहृतिरिति यावत् . / आदिशब्दात्तपोध्यानादिपरिग्रहः ॥ 12 ॥ एताश्च परीक्षा जिनधर्म एव प्राप्यते नापरत्रेत्याह ॥ मूलम् । / - उवसमसारं चरणं । जण जिणो न उ परे मए तेसिं ॥ जं देवरिसी दिहा । सबमाणा थोवकोवि ॥ 15 / / व्याख्या-उपशमः प्रागुक्तार्थः, स एव सारं तत्वं यत्र तपशमसारं चरणं चारित्रं सर्व वाक्यं सावधारणं जवतीति जिन एव जणति प्रतिपादयति, न तु परे शिवादयः, कथमेतदवसीयत इति चेषुच्यते तबास्त्रबलादेतदेवाहयद्यस्मात्कारणात्तेषां तीर्थांतरीया मते देवाश्च ऋषयश्चेति देवऋषयः, आस्तां भृशापराधे, स्तोककार्ये खरूपेऽप्यपराधे परं शपंत उपलदणत्वाद् नंतश्च दृष्टाः, प्रज्ञाचक्षुषोपलब्धाः, 15. यते च तदागमे-अहं तवोत्पत्तिं जानामीति वामात्रश्रवणालातरोषो रुपस्तीक्ष्णया स्वकनिष्टनखशिखया प्रजापतेः पंचमं शिरश्चिबेद. अयं यज्ञभागं न बनतामिति दक्षेणेत्युक्ते For Private And Personal Use Only
Page #29
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa- sa eva तन्मूलं तस्याध्वरध्वंसं चकार. तथा- ब्राह्मणातिक्रमे दोषे । द्वादश्यामप्यपारणे ॥ र यंनसा केवलेनाद्य । करिष्ये व्रतपारणं ॥ 1 ॥ इति ध्यात्वा मुहर्तशेषायां द्वादश्यां नीरमा- ! त्रमुपजुंजानं परमन्नागवतमंबरीषं राजानं हंतुं कालिंद्यां स्नात्वा समागतः प्राग्निमंत्रितो छ साइषिः कृत्यां निर्मितवा नित्यादि कियफुच्यते? ये चैवं स्वल्पे पि कार्ये परस्मै क्रुध्येयुस्ते कथमुपदिशेयुः? यतः-गुणसुहिन चिय परं । गवे गुणेसु सुपसिझमिणं ॥ न हि बुडूंतो सोएण । अप्पणा तारए अन्नं ॥ 1 ॥ जिनाः पुनोरोपसर्गकारिन्योऽपि मनसाप्यकुप्यंतः परेषामुपशमं सम्यगुपदिशंतीत्युपशमपरीक्षा जिनधर्म एव प्राप्यते, नापरत्रेति स्थितं. ॥ 12 ॥ अथ जिनधर्मस्यैव द्वितीयपरीक्षादमत्वमाह--सो धम्मो जन्छ दया । सा उ दया जछ जीवविन्नाणं । जह जीवेसु जिणाणं । नाणं सन्नाण तह नहि ॥ 13 ॥ व्याख्याधर्मः स उच्यते यत्र दया स्यात् , उक्तं च-रोमाली कूर्मपृष्टे चेद् । हिजाली चेद् हिकानने ॥ तमिस्रासु जवेज्ज्योत्स्ना । तदा धर्मों दयां विना ॥ 1 ॥ दया च वायात्रेण न न्व्तीत्याः। तुरेवकारार्थः, दया सैव प्रमाणं यत्र जीवानां प्राणिनां विज्ञानं त्रसस्थावरादिनेदेन विशेषाव For Private And Personal Use Only
Page #30
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa- || bodho javati. tatazca यथा जीवेषु पृथिव्यप्तेजोवायुवनस्पतित्रसेषु विषयनूतेषु विमलकेवल । ' चिंता ज्ञानोपलब्धसकलव्यपर्यायाणां जिनानां ज्ञानमस्ति, न तथा विनंगज्ञानवशाद वैपरीत्येन ज्ञात यैकदेशानामन्येषां हरिहरादीनां. अत एव तेऽग्निहोत्रविधानतिलादिप्रदाननित्यस्नानसरःखननमारोपणादिनिरारंजबहुलानुष्टानैर्धर्ममुपदिशतिस्म. श्दमुक्तं नवति-ते हि प्रथमं जीवमेव सम्यग्नोपलक्षयंति, ततस्तद्विषयां दयां कथमुपदिशंतीति. करुणापि तत्वतो जिनमत एवास्तीति. प्रतिपत्तव्यं ॥ 13 ॥ अथ ब्रह्माधारत्वं जिनधर्मस्याह ॥ मूलम् ॥-देवा रिसिणोवि परे । जं अविरामं रमंति रमणीहिं ॥ तम्हा ब्ण्ज्य्स्स्वि। जिणमयमेयं अवठंनो ॥ 24 ॥ व्याख्या-यत्परे जैनेन्यो जिन्ना देवा ऋषयश्चाविरामं निरंतरं रमणीनिः स्त्रीनिः सह रमंते कीमंति, तथा च श्रूयते-गिरीशस्य गौरी सदा सनिहिता, हरेर्लक्ष्मीः, ब्रह्मणः सावित्री, तथाऽत्रेरनसूया, वसिष्टस्यारुंधती, गौतमस्याहव्या चेति. न चैवं स्त्रीपरिग्रहे सत्यजिह्मब्रह्मता तेषामुच्यमाना विचारचतुराणां चेतांसि चमत्कः । रोति. यदुक्तमुत्तराध्ययने-विनूसा इठिसंसग्गो । पणीयं रसनोयणं ॥ narassattagavesissa / For Private And Personal Use Only
Page #31
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa विसं तालौ जहा ॥ 1 ॥ अन्येऽप्याहुः-अग्निकुंकसमा नारी । घृतकुंमसमो न्र्ः॥ये रक्तास्ते । विलीयते । विरक्तास्ते दिवं ग्ताः॥1॥ तथा च नागवतं वक्ति-मात्रा स्वस्राऽहिला वा । न विविक्तासनो न्वेत्॥ ब्ल्वानिप्रिय्ग्राम्ः|प्ण्मितोऽप्य्त्र् मुह्यति ॥ 1 ॥ ततश्चैवं स्वयं विषयविह्वलमनसस्ते विषयवरस्यमुपदिश्य कथं श्रोतृन् ब्रह्मव्रते स्थापयंति? प्रत्युत-गृहाश्रमपरो धर्मः । न जूतो न भविष्यति ॥ पालयति नराः शूराः । वीवाः पाखंगमाश्रिताः ॥ 1 ॥ अपुत्रस्य गतिर्नास्ति । खगों नैव च नैव च ॥ तस्मात्पुत्रमुखं दृष्ट्वा । पश्चाधर्म समाचरेत् ॥ 2 ॥ इत्यायुक्तिनिर्विश्वमपि व्यामोहयंति, यत एवं ततो ब्रह्मवतस्याप्यन्यत्र निराधारस्य सत e. तङगत्प्रसिकं, जिनमत एवावष्टंन थाधारो वर्तते. अत्र देवानामृषीणां च सर्वथा स्त्रीसंगानावात्. ॥ 14 ॥ अथादंजताप्यत्रैव वर्तत इत्याद-- ॥ मूलम् ॥-अन्न्मे देवाणं । माया माया जयस्स जई हो ॥ तो जावकरणसचं । | अदंलया जिणमयंमि चिया ॥ 15 ॥ व्याख्या-यदीत्यन्युपगमे, अन्यमतेऽपरशासने देवाः । नां भाश व्यामोहनामिका जगतो विश्वस्य माता प्रसवित्री जवति, प्रास्ता परवंचनादिकं । For Private And Personal Use Only
Page #32
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa- तेषां, ह्येषा देवनरनारकादिका विश्वसृष्टिरपि मायाप्रवर्तितवेति तत्वं. तथा च तचः-a - हं कृत्स्नस्य jgtH। प्रनवः प्रलयस्तथा ॥ मत्तः परतरं नान्य-त्किंचिदस्ति धनंजय ॥ 1 ॥ / ये चैव सात्विका जावा । राजसास्तामसाश्च ये॥ मत्त एवेति तान् विद्धि। नन्वहं तेषु ते 30 मयि ॥2॥ओस्सा गुणमयी देवी । मम माया दुरत्यया ॥ मामेव ये प्रपद्यते । मायां मे तां तरंतिते ॥ 3 ॥ यथैवं तत एव वयं वमोऽदंलता निर्मायता जिनमत एव स्थिता विश्रांता, कासावदंनतेत्याह-जावकरणसचंति' नावसत्यं करणसत्यं च, तत्र नावश्चित्ताध्यवसायः, करणं क्रिया शरीरव्यापारः, तदंतर्गतत्वाचनमपि. ततश्च मनोवचःकर्मनिरशवै व्यं न पुनर्बकोटवन्मनसि विसदृशमध्यवसायं बाह्यवृत्त्या जनमनरंजनपरैः स्थेयं. इत्येवंरूपा निर्दजता जिनमत एवावतिष्टते, ' एसा जिणाण ANA कज्जे सच्चेण होअवमिति' वचनात् . इत्युक्तश्चतसृणामपि परीक्षाणां जिनधर्म एव सम्यनिर्वाहः ॥ 15 ॥ अत्राह कश्चिन्मुग्धमतिः-ननु किमेता निर्मुधा मनोऽस्वास्थ्यकारिणीनिः परीक्षानिः? यावता योऽपि सोऽपि dh। मः प्रतिपत्तव्य एवेत्याह For Private And Personal Use Only
Page #33
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra upa चिंता0 31 www.kobatirth.org - जरो ॥ मूलम् ॥ - सुपरिस्कियंमि क्राए। भवंति जवांमि इक्कजवजोगा ॥ श्रामुकं सुरक॥ धम्मे सुपरिकिए होइ ॥ 16 ॥ व्याख्या - अगूढार्था, नवरमिह यथेकजवजोगकारणमपि कनकं चतुरैः परीक्ष्याप्रियते, ततो नवशत हितस्य मोक्षावधिविविधसुखप्रदानकमस्य धर्मस्य परीक्षा सुतरां कार्येति जावः ॥ 16 ॥ मोहहेतुकत्वमेवास्य धर्मस्य युक्तिपूर्वमाद Acharya Shri Kailassagarsuri Gyanmandir // मूलम् ॥ -- गुणरयणनाणवरजल - जलनि हिला jo jie javaio ॥ जयंव देधम्मो । इरा रामरत्तं से ॥ 17 ॥ व्याख्या - स धर्मः सेव्यमानः सन्नमृतमिवाचि - रादल्पकालेन, जरा वयोहानिः, मरणं मरः स्वरांतत्वादल्, न विद्यते जरामरौ येषां तेजरामराः सिद्धास्त नावोऽजरामरत्वं तद्ददाति कोऽसौ धर्म इत्याह- यो जिनेनाईतोपदिष्टः, हेतुत्वेन विशेषणमिदं कथंजूतेन जिनेन ? गुणा मूलगुणादयस्त एव निर्मलत्वाडनानि, तथा ज्ञानेषु वरं प्रधानं केवलज्ञानं तदेवापरिमितत्वाऊलं, तयोराधारत्वाऊल निधिः समुप्रस्तेन तथा, इदमपि विशेषणमुपदेष्टुर्जिनस्य हेतुत्वेन व्याख्येयं गुणित्वात्केव लित्वाचेत्य For Private And Personal Use Only
Page #34
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - upa- र्थः. श्दमुक्तं नवति-जिनो हि केवलज्ञानेन कर्मणां बंधमोक्षदेतून सम्यग्जानाति, ज्ञात्वा । चिंता च मोदोपायं जंतूनामुपदिशंति, गुणवांश्चासौ, ततस्ताचि विश्वासं दधानास्ते तमुक्तमनुतिष्टंतोऽचिरान्मोदं लगते. ॥ 17 ॥ एतदेव दृष्टांतेन समर्थयति ॥ मूलम् ॥-हुति जहा अवरेहिं । जलेहिं पौराउ धन्नरासि ॥ मुत्ताहरू निप्पत्ती । होइ पुणो साश्नीरेण ॥ 27 ॥ व्याख्या-स्पष्टा, नवरं खातिनक्षत्रं गते सूर्य जलधरेण । यजालं मुच्यते तत्स्वातिनीरमित्युच्यते. ॥ 17 ॥ उपनयमाह ॥मूल्म् ॥-एव्ण् सुर्न्र्रिकी। हवंति अन्नाण धम्मचरणेहिं । अकयमोरकसुहं पु-! ण । जिणधम्मा न अन्नबा ॥ 17 ॥ व्याख्या-एषापि सुबोधा, नवरं ' अन्नाणेत्यादि,' न विछते ज्ञानं येषां तेऽझाना मिथ्यादृष्टयः सत्स्वपि मतिश्रुतावधिज्ञानेष्वज्ञानत्वमेषां ज्ञानफलस्यानावात् . यदाह --सदसदविसेसणा । नवदेउ जश्ववलंना ॥ नान्न्फ्लानावाउ। मिलदिष्टिस्स अन्नाणं ॥ 1 ॥ तेषां धर्मचरणैर्धर्मानुष्टानै लज्ज्वलनप्रवेशनृगुपातपंचाग्निसाधनादिनिरिति. ॥ 15 ॥ ननु जिनधर्मो मोक्षप्रदानदम श्त्यवगतं. परं मोक्षस्यांतरांतरा - - - 3 . For Private And Personal Use Only
Page #35
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपः ॥ यकारिणी येयममेयपुःखप्रनवा नवाटवी वर्तते सा कथमस्मानिरुवंध्यते ? उच्यते--अस्ये- / / चिंता व बलेन तदाह ॥ मूलम् ॥ - कोबदवम्गिपतित्तं । माणगिरि नियमिवंसिसंजुत्तं ॥ लोज्गुरुविव्र्घ्न्न्ण्। ! बहुविहथासापिसागणं ॥ 20 ॥ मोहतमपूरभरियं । नवंधिलं जवाझवि तुरिजं ॥ जिणधम्म विहयरको । सत्तो सत्तो महासत्तो ॥ 21 ॥ व्याख्या-जिनधर्मेण समस्तविपत्पूरतरीकरणददेण विहिता रदा तत्तपत्रवेन्यो यस्य स जिनधर्मविहितरक्षः सत्वः प्राणी जवाटवीं त्वरितं शीधमुलंधयितुं शक्तः समर्थो जवति. ननु केन गुणेन नवस्याटवीत्वमारोप्यत श्त्याह-कोप एव दाहहेतुत्वाद्ववाग्निर्दवानलस्तेन प्रदिप्तां प्रज्ज्वलितां, तथा मान एव दु. संध्यत्वानिरिः पर्वतः, निकृतिर्माया सैवात्यंतगहनत्वाइंशी वंशाली तान्यां संयुक्तां, मानगिरीत्यत्र दीपों, नियमिवंसी इत्यत्र च ह्रस्वः, दीर्घह्रखौ मिथो वृत्ताविति प्राकृतलक्षणवशात् , लोन एव पुःपूरत्वाद्गुरु पातालप्रायं विवरं, तेन गहनां व्याप्तां, सर्वत्र जातावेकवचनं. त। था बहुविधा धनार्जनपाणिग्रहणपुत्रोत्पादादिका आशा एव विश्वघस्मरत्वात्पिशाचीगणा ya For Private And Personal Use Only
Page #36
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता 34 / उप-त्र तां, तथा मोहोऽझानं स एव विवेकलोचनावारकत्वात्तमःपूरोंधकारप्रसरस्तेन लरितां पू रितां. न ह्येवंविधा जीषणा नवाटवी केवलं परस्यैव बलेन व्यत्येतुं शक्यते, यद्योरसं सत्वं न स्यादित्याह, महासत्व आपत्स्वप्यनीरुः ॥ 20-1 ॥ नन्वेवंविधापत्परित्राणे कथं नाम्। धर्मस्य सामर्थ्य मुच्यते? वीरत्वावीरत्वं कथमिति चेडुच्यते, वीरजातत्वादित्याह मूलम् ॥-घ्न्न्स्म्ब्न्ध्क्लिले । पुरवि वि परेहिं 'ग्गिजो ॥ सिरिवीराजे जा. धम्मोवि वहेश वीरत्तं ॥ 22 ॥ व्याख्या-वास्तां वीरवंशे जाता मनुष्या एव वीराजवंतीति, श्रीवीरादपश्चिमजिनाजातो धो पि वीरत्वं वहति, ययपि सर्वेषामप्यर्हता तुल्योपदेशत्वारसाधारण एव धर्मस्तथापि सांप्रतं श्रीवीरस्य तीर्थमित्येवमुच्यते. पक्ष वीरासुनटादिति. कथंनतो धर्मः? धनैः सर्वसमुखोदकबिंन्योऽप्यधिकैः शास्त्राणामाचारादीनामथैः कलितः, तथा पुरतोऽपि स्थितः पुस्तकादिन्यस्ततयाग्रतोऽपि स्फुरडूपः, परैः शाक्यादिनिर्दाह्योऽवधारयितुमशक्यो झेयगहनत्वात् . वीरपदे--घनैः शस्त्रैः खमादिनिरस्त्रैर्गारुमादिनिः । कलितः पुरतोऽपि स्थितो न तु पक्षायमानः, परैः शत्रुनिढुंग्राह्यः. एवं चास्य वीरत्वे कथमा- . For Private And Personal Use Only
Page #37
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra upa चिंता 35 www.kobatirth.org // मूलम् ॥ -- जिलधम्मो गयराउं । सुबदुम पत्परित्राणं दुर्घटमिति गाथार्थः ॥ 22 ॥ अथ जंग्यंतरेणास्य विपक्षविक्षेपकत्वमादसमसमर संपत्तो ॥ विष्फुरिय विविहश्रसं । महैमहामोहरायबलं ॥ 23 ॥ व्याख्या- श्रयं निधमों मोहो मोहनीयं कर्म, स एव सर्वकर्मसु प्रबलत्वाद्राजा महांश्चासौ मोहराजश्च महामोहराजस्तस्य बलं सामर्थ्य मध्नाति कीदृशं तत् ? विस्फुरता विविधा याशा यत्र तत्तथा, अशासारत्वातस्य धर्मः कथंभूतः ? गतरागो रागस्य द्वेषाविनाभावित्वागत द्वेष इत्यपि दृष्टव्यं तथा सुबहूनां जीवानां मत इष्टोऽजयदत्वात् तथाऽसमं निरुपमं समरसं प्राप्तः, निष्कषायत्वात्, अत्र 'गयरा' इति विशेषणं प्राकृतव्युत्पत्त्या जिनधर्मस्य गजराजोपमां सूचयति, गजराज इवेत्यर्थः स हि महान् माया लक्ष्म्या उहस्तकों यस्य स महामोहः, स चासौ राजा च तस्य बलं सैन्यं विस्फुरितविविधाश्वमपि मध्नाति, एकेनापि गजराजेन बहवोऽप्यश्वा जज्यंत इति प्रतीतमे. a. कथंभूतोऽसौ ? सुवहुमदः, तथा असमं समरं संप्राप्तः, संग्रामांगणमागत इत्यर्थः ॥13॥ एवं धर्मस्य परसामर्थ्यमुपदर्श्य संप्रति लोकंप्रति लोकोत्तरं तस्य वात्सख्यमाह " For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir - -
Page #38
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir D // मूलम् ॥-ज्म्म्ज्र्म्र्न्न्पुर्क्ण् । हरे संकप्पियं पिश्यं देश ॥ सहिनाउपुत्तपणणि -पिउमाऊहिं हि धम्मो ॥ 24 ॥ व्याख्या-धर्मः सख्यादिन्योऽपि हितो वत्सल इति समासार्थः. व्यासार्थस्त्वयं-इह प्रथमं सखा सखायंप्रति वत्सलः कुलशीलादिभिः साम्या. / t , ततोऽपि जाता जातरंप्रत्येकोदरजातत्वात् . ततोऽपि पुत्रः पितरंप्रति ततो लब्धात्मला. जत्वात् , ततोऽपि प्रणयिनी प्रियंप्रति तं विना सर्वशृंगारत्यागात् . ततोऽपि पिता पुत्रप्रति खांशरूपत्वात् , ततोऽपि माता पुत्रप्रति वत्सलात्तस्य कुदौ धारणात्पोषणाच्च, न च ततो'. प्यधिकं वात्सत्यं कस्याप्यस्ति. तथा चाहुः उपाध्यायाद्दशाचार्या । श्राचार्याणां गतं पिता ॥ सहस्रं तु पितुर्माता । गौरवेणातिरिच्यते । / ॥ 1 ॥ पतिता गुरवस्त्याज्या । न तु माता कथंचन ॥ग्र्भ्धार्न्न्पोस्सान्यां। येन माता गरीयसी । ॥ 2 ॥ धर्मः पुनरेन्यः सर्वेन्योऽपि जीवंप्रति वात्सहयेनातिरिच्यते, यतोऽयं धमों जन्मजरामरणःखं हरति, संकल्पितं च प्रियं च ददाति. अयं जावः-हितः स उच्यते यो दुः। ख हर्तु सुखं च दातुं दमः स्यात् , फुःखे च मुख्यं दुःखं जन्मजरामृत्यवस्तनावे शेषदुःख % For Private And Personal Use Only
Page #39
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra upa. चिंताण 37 www.kobatirth.org 5 जावात् न चादिस्नेहा अपि मित्रादयः कस्यापि हरंति, धर्मः पुनरपुनर्नवं पदं प्रा पयन् हरंत्येव श्रेष्टमपि सुखं प्रदातुं धर्म एव प्रजुर्न मित्रादयस्तेज्य- दासौ सर्वस्यापि जंगतः सुखित्वप्रस ननु संकल्पितं प्रियं चेत्युजयपदोपादानं कस्मात्पच्यते - संकल्पितं विवक्षितजीवापेक्षया सर्वजनापेक्षया, यदि संकल्पितमित्येतावदेवोच्यते तदा गंतसूकरादीनां जगदवाप्तिरिति धर्मजन्या स्यात् . प्रिय मित्येवोच्यमानेऽजीर्णज्वरिणोऽपि सहसाका विजगद्दयितघृतदध्या गुपजोगो धर्म कर्तृकः स्यात्, न चैतदिष्टं शिटानां तस्माडुजयपदोपादानं न व्यर्थमिति गाथार्थः अथ धर्मस्य संकल्पितदातृत्व स्प ष्टयन्नाद ॥ मूलम् ॥ -- जे नरसुरवरजोगा । जे जसबलरूवरिद्धिसंजोगा । ते धम्मकप्पतरुणों । कुसुमाई फलं पुणो सिद्धी ॥ 25 ॥ व्याख्या - उत्तानार्था न हीदृशमत्यहुतमस्य धर्मकपडूमस्य माहात्म्यं दृष्टांतमंतरेणानिधीयमानं प्रतीतिमावहतीति दृष्टांतमाद ॥ मूलम् ॥ - वनुंजिकण नरसुर - रिद्धिं सिद्धिं गे। किर तत्तो ॥ वरपुप्फफला - Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
Page #40
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 36 साउ~ / पत्तो धणसलवाहेण ॥ 26 ॥ व्याख्या-किरेत्याप्तोपदेशे, नरसुरसहिं मामर्त्यसं ॥ चिंता पदमुपजुज्य अयोदशे नवे सिहिं गतेन धनसार्थवाहेन श्रीयुगादीशजीवेन तस्मादधिकृता- | / धर्मकल्पघुमाउराणां शेषजीवापेक्ष्या प्रकर्षवतां प्राग्गाथा निर्दिष्टानां पुष्पफलानामाखादोरसानुनवः प्राप्त इति गाथार्थः. व्यासार्थस्तु कथानकेनोच्यते तन्वन्नाचार्यकं दान-विद्यायां वृषनः श्रिये ॥ सुरधेनुमणिवृक्षा । यस्य शिष्या श्वावनुः ॥ 1 ॥ जंबूरित्यस्त्ययं छीपो । नित्यदीपोपमां दधौ ॥ लक्षयोजनसंपत्ति-शालिनो यस्य मंदरः ॥ 2 ॥ तत्र प्रत्यग्विदेहेषु । वसुधाया विशेषकं ॥ वितिप्रतिष्टितं नाम । पुरं नालीकजाक् पुनः ॥ 3 ॥ यस प्रासादशृंगेषु । वैजयंत्यो विरेजिरे ॥ स्वर्गगातरंगांतः । स्फुरचफरिका व ॥ 4 ॥ यस्मिन् कलावदालोक-मुदिता परमोदकाः ॥ अनतिक्रांतमर्यादा । अच्यु. तश्रीकृतास्पदाः ॥ 5 ॥ अनेकगुणरत्नाढ्याः । कुरचित्यक्तषणाः ॥ वर्धिष्णवोऽनुवेलं च |नाग्राः सागरा इव ॥ 6 ॥ युग्मं ॥ तत्र प्रसन्नचंयोऽजूदनूपो यः सजानैर्धनैः ॥ पुराणि वासयामास । वनानि च विरोधिनिः ॥ 7 ॥ वीराणां न परीवारः । कारणं विजयश्रियः ॥ i- | For Private And Personal Use Only
Page #41
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa / ti मुक्त्वा परीवारं । यस्यासियुयुधेऽरिनिः ॥ 7 ॥ संतोषरोषस्तन्व-निष्ठां वितरणे र्न्ने|||| अर्थिप्रत्यर्विवर्गेऽलू-नाय निधनाय यः । ए ॥ सार्थवाहोऽजवत्तत्र । धनः सुकृतसाधनः । / दानैयों जूषयामास । जगभूषामपि श्रियं ॥ 10 ॥ नावितीर्थकरत्वेन । यस्यामाजनि निर्म्3॥ लः ॥ स्वातिधाराधरस्येवा-सनमुक्तादृशं पयः ॥ 11 ॥ श्रियः प्रकृतिलोलायाः । दोनिका. या असदृशां ॥ रक्षाकंचुकिनौ न्याय- व्यवसायो व्यधत्त यः ॥ 12 ॥ सहसः दीयते चं. जः । सका दीयतेंबुधिः ॥ सकोऽपि न तु क्षीण-स्तावुनी हसतिस्म सः ॥ 13 ॥ कमलो कदापीछु--जंगपुजीवनक्षम ॥ गंतुं सोऽब्द श्वांनोधि । वसंतपुरमैहत ॥ 14 ॥ यात्रार्थिनो जनान्नीवी-वाहनाशनदानतः ॥ sar3AH स सऊयामास । नृपत्तिः सैनिकानिव ॥ ॥ 15 ॥ शोऽजून्मंदमनाः सोपि । तहारमाधुर्यरंजितः ॥ अन्वगठनं गढ । वयरिं गुरुं ॥ 16 ॥ कुलवृकाशिषो गृह्णन् । स्नेहाब्धिलहरीरिव ॥ सूचयन्निव मूर्धस्थे - रौर क्षतां श्रियं ॥ 17 ॥ शुन्नेऽहि कृतमांगल्य-कर्मा निर्मापितोत्सवः ॥ सार्थमावासयामास । ॥ पुरः परिसरे धनः ॥ 17 ॥ युग्मं ॥ धर्मघोषगुरुः सार-परिवारस्तदा धनं ॥ बहुधा विस्मृतो !! For Private And Personal Use Only
Page #42
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 40 T चिंताओ' - मूर्त व धर्मः समाययौ ॥ 19 ॥ तस्मै प्रणमते दत्वा । धर्मलाजा शिबंगुरुः ॥ कृता मृतसरः स्नान-रिव वर्णैरजापत ॥ 20 ॥ गंतुमीहामहे सार्थवाह साहायकात्तव ॥ त्रसं तपत्तनं मेघा । इव टूरं नजस्वतः ॥ 21 ॥ स प्रोचे जाग्यवानस्मि । यत्प्रय । णामुखे मम ॥ यूयं शकुन सर्वस्व - मिवायासिष्ट दृक्पथं ॥ 22 ॥ एषां सपरिवाराणां । यदन्नाद्युपयुज्यते ॥ तत्संपाद्यं त्वयासर्व - मिति सूदं शशास सः ॥ 23 ॥ तावदाम्रफलैः पाक-पेशलैः परिपूरितं ॥ स्थालं कौशेलिकीचक्रे । कश्चित्तस्य नरः पुरः ॥ 24 ॥ तदेव स्थालमुध्धृत्य । फलैः कुर्वन्निमंत्रणां ॥ प्रकृत्या दानशौमीरो । न्यषेधि गुरुणा धनः ॥ 25 ॥ रसोल्लातिनी छ - वासि नी तृविनाशिनी ॥ जगदानंदिनी साधु-माधुर्याधरितामृता ॥ 26 ॥ जवतामुचिता सेयं । फलाली किं निषिध्यते ॥ हुं ज्ञातं कठिना भूरि-- कपाया यदसौ हृदि ॥ 27 ॥ सोप्रासमिति जपा । धने यतिपतिर्जगौ ॥ चारित्रे हि कृपा सौम्य । सारा तारेव लोचना ॥ 28 ॥ त्रिनिर्विशेषकं ॥ तद्दक्षा जीवरक्षार्थं । न गृह्णति मुमुक्षवः ॥ फलं सबीजमन्नं चा - राई जीवमये हिते ॥ 17 ॥ अहो सूझेदिकामीषा - महो दुष्करकारिता । शंसन्निति Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
Page #43
--------------------------------------------------------------------------
________________ www.kobatirth.org Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir up-| munIzasyA-numene sa सहागमं ॥ 30 ॥ समं धनस्य सार्थेन । चलता प्राच्ल्द्गुरुः॥shNkhH चिंता प्रदक्षिणावर्त । व नीरेण नीरधेः ॥ 31 ॥ अश्वैश्वेइतः सौर-नेयः करजसैरेनिः ॥विस्स्मेऽपि सुखं चेरुः । कुए पथि पदातयः ॥ 32 ॥ ग्रीष्मातपाकुले लोके । रथोधूतरजछलात् ॥ स्तोकालोकयितुं सूर्य-मिव धात्री विपद्ययौ ॥ 33 / / सरिखेला ल्तादोलाः। पुष्पमालाः फलावलीः ॥ विना यत्नं जनाः प्रापुः । साथै वनविहारिणि ॥ 34 ॥ अंगनालिंगनावातप्रमदाश्चंदनांचिताः ॥ रथ स्थाः केऽपि न ग्रीष्म-भीष्मतां मेनिरे नराः ॥ 35 ॥ लाजादखिलवस्तूनां । व्यासाच्च पटसद्मनां ॥ पांथानां जंगमकंग-रंग साथों व्यधत्त सः ॥ 36 ॥ तापाक्रांतास्तृषालांता । गतिश्रांताश्च ये पथि ॥ व्यथां धनो धुनोतिस्म । तेषां स्ववचनामृतैः ॥ 37 ॥ किमयं चंदनं किं वा । चंडः किं वा सुधाहृदः ॥ दध्युर्खकाहता लोका । इत्या. तवचने धने ॥ 30 ॥ कामंतिम क्रमं कष्टं । पथि यतातपाङनाः ॥ चेरुस्तत्र सुखं धैर्या। पुष्पकीर्ण श्वार्षयः ॥ 35 ॥ न मुंचतिस्म यन्नीरं । क्षणमप्याननाजानः ॥ तस्मिन् शमसुधाध्राता । श्च तेन मनोऽप्यः ॥ 40 ॥ एवं ब्रजन्नसौ सार्थः । कतिचिनिः प्रयाणकैः ॥ प्राप । For Private And Personal Use Only
Page #44
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa चिंता 42 श्वापदजीवानां । रक्षादुर्गमिवाटवीं ॥ 41 ॥ तदंतरा गतेर्विघ्नः । प्रापुरासीद घनागमः ॥dh- / नागमस्य श्रीसूरेः । संगमायैव कौतुकी ॥ 42 ॥ विगुज्ज्वालामुखा गर्जा-ट्टहासाः श्यामलाः घनाः ॥ बलाका नृकपालौघा । दृष्टाः पांथैः पिशाचवत् ॥ 43 ॥ कंफयांदोलिते देहे । पांथानां पतयालवः ॥ ययु राचसाचिव्यं । मेघस्योदकबिंदवः ॥ 4 ॥ पदे पदे स्खलत्पादा । यष्टिलग्नागपाणयः ॥ युवानोऽपि जरघ्नावं । पंकिले पथि नेजिरे ॥ 45 ॥ तन्वन् सरखतीपूर । सत्वाधिक्यं प्रपंचयन् ॥ गुरुर्बनूव सार्थस्य । वनवासाय वारिद्ः॥ 46 ॥ रुझा मेघांबुधाराजि-स्तस्थुर्लोका वनांतरे ॥ पाठकस्येव कंबानि -मठे पत्राश्चला अपि ॥ 4 ॥ पाथोदरुझपांथानां । पाथेयानि दिने दिने ॥ हीयंतेस्म श्रुतानीव । प्रमादग्रस्तदेहिनां ॥ 4 ॥ अश्नतां कंदमूलायं । पिबतां निर्फरं पयः ॥ वसतां पर्णशालासु । गृह्णतां तार्वीस्त्व्च्ः॥4॥ खपतां गंगशैलेषु । पश्यतां पंकसंकटं ॥ पांथानां तापसानां च । नानूत्कापि निदास्तदा ॥ ॥ 50 ॥ युग्मं ॥ चेकिंचिद्गुरवः प्रापुः । प्रासुकं जगृहुस्तदा ॥ नो चेत्समाधिना तस्थुवर्धयंतस्तपोधनं ॥ 51 ॥ सुखफुःखे स्वसार्थस्य । धनस्य ध्यायतोऽन्यदा ॥ यामिन्याश्चरमे For Private And Personal Use Only
Page #45
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra upa ciMtA 43 www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yA / गुरवः स्मृतिमइयरुः ॥ 52 ॥ कथं काले करालेऽल । ते जविष्यंति साधवः ॥ श्रप्रासुकं जितात्मानो । ये न गृह्णति वार्यपि ॥ 53 ॥ क्षुधिताः फलिते क्षेत्रे । पूर्णे सरसि तृष्णिनः । असिधाराव्रतं तीव्र - तरं दंत चरंत्यमी ॥ 54 ॥ यदेज्यो दीयते दानं । तन्निदानं शिव श्रियः ॥ विधेयैव मया चिंता । प्राप्तस्तेषां महात्मनां ॥ 55 ॥ कुपितास्ते नविष्यति । मयि गाढपराधिनि ॥ न तेषु कोपः स्या- दाहः शशिकरेष्विव ॥ 56 ॥ एवं विभृतस्तस्योनिद्रस्य तमसः क्षये ॥ इति स्तुतिव्रतोऽपाठी- ज्ञानन्निव तदाशयं ! 97 ॥ पंच जिः कुलकं ॥ वसुजिः पूरयन्नाशा द्विषन् दोषाकरयुतः ॥ धन विश्वोपकाराय । त्वमिवोदेति जास्करः ॥ 58 ॥ अथ प्राजातिकं कृत्यं । विधाय विधिना धनः ॥ माजि देण मित्रेण । सहागाद्गुरुसन्निधिं ॥ 8 ॥ समुद्र विगंजीरं । धीरं मेरुरिवायतः ॥ आदर्शमिव मांगल्यं । सूरिराजं ददर्श सः ॥ 60 ॥ कायोसर्गस्थिताः केऽपि । केपि स्वाध्यायतत्पराः ॥ सूत्रादीचिंतकाः केऽपि । केऽप्यासन विशेषिणः ॥ 61 ॥ प्रसन्नवदना दांत -- मदनास्तेन तोषिणः ॥ परितस्तमदृश्यंत । मुनयो विनयोज्ज्वलाः ॥ 62 ॥ युग्मं ॥ लगातो जातसंकोच । श्व नत्वा गुरूनाथ ॥ ऊंचे पतद्दाष्पधारा For Private And Personal Use Only
Page #46
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता उप धौततञ्चरणो धनः ॥ 63 ॥ मया युष्मान् सहास्य । नूयश्चिंता न यत्कृता ॥प्र्माद्ग्र्हिले । / नेव । तत्क्षमध्वं क्षमाकराः ॥ 64 ॥ गर्जनिर्बहु वर्षतिः । स्तोकमस्तोकमंबरैः ॥ वर्षाकालेऽपि जातोऽहं । शारदैआरिदैः समः ॥ 65 ॥ प्रत्यूचिरे कमावली- तरवो गुरवस्ततः ॥ किमागस्ते महानाग । येनैवं दुःखनागसि ॥ 66 ॥ महाटवी मिमां तीर्णा । वयं साहाय्यकातव ॥ उपचके च सार्थस्ते । जक्तदानादिना हि नः ॥ 6 ॥ धनोऽज्यत्ति धन्यानां । जिह्वा पावित्र्यशालिनी ॥ न मालिन्यजियेवान्य-दोषपंकं स्पृशेद् ध्रुवं ॥ 67 ॥ पंके पंकेरुहोनेद-मिव मय्यपि यद्गुणं ॥ प्रकाशयथ तयूयं । नूनमन्यगुणवताः ॥ 6e ॥ ये सर्वनक्षिएस्तेषामपि संप्रति पुष्करं ॥ अन्वहं निर्वहंत्येते- 'नारंजा ऋषयः कथं ॥ 70 ॥ सद्यः प्रसद्य साधूना-मनुझां यत्र येन ते ॥ ममावासमुपागत्य । किमपि प्रतिगृह्णते ॥ 31 ॥ न. क्तस्नेहगुमायं य-दकृतं यदाकरितं ॥ तदेव कट्यं साधूनां । धनमित्यन्वशाद्गुरुः ॥ ॥ व्यावृत्तेऽथ धने गुर्वा-देशवश्यं मुनिहयं ॥ तदावासमनासन्न-मनाकुलतया ययौ ॥ 3 ॥ | स तद् दृष्ट्वा चिदानंद-सुखमाखादयन्निव ॥धृतेन् सुकृतेनैवो-ज्ज्वलेन प्रत्यक्षानयत् ॥ ॥ For Private And Personal Use Only
Page #47
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa मुदं मेरयामास । घृतधाराधरो धनः ॥ मुनिहंसेषु निध्यातृ-नेत्रांनोजेषु चामुतं ॥ 5 ॥ चिंता वाग्फुग्धधारानेत्रांबु-धारा धारा घृतस्य च ॥ स्पर्धया वर्धयामासु-बोंधिबीजं तदाशये ॥ ॥ 16 ॥ निवृत्तेऽस्मिन् व्रतिकं । दणं स्थित्वा विचक्षणः ॥ धर्मेछुः स ययौ रत्ना- वर45 त्नाकरं गुरुं ॥ 77 ॥ प्रणम्य तमुपासीनं । दंतदीधितिदलतः ॥ ऊचे बोधिसुधांनोधि-लहरी दर्शयन् गुरुः ॥ 7 ॥ विरला एव संसारे । कचिचिंतितार्थदं ॥ चिंतामणिमिवांजोधौ । लनते मानवं नवं ॥ ए ॥ प्रापमपि मिथ्यात्व-निडामुजितदृष्टयः ॥ असाधितार्थमेवैतं । / हारयंत्यविवेकिनः ॥ 70 ॥ सम्यक्त्वांजनतः स्पृष्ट-दृष्टयो ये तु जानते ॥ सम्यग्देवादितत्वानि । तेषामेष फलेग्रहिः ॥ 71 ॥ देवोऽष्टादशनिदों पे-मुक्तोऽर्हन्नुच्यते जिनः ॥ कुदेवः पुनरुत्सर्पि-कंदर्पदर्पकल्मषः ॥ 72 ॥ महाव्रती निरारंनो । gurugauravamarhati ||prigrhgrhvygr-म्तिः कुगुरुरेव सः ॥ 73 ॥ दयादमशमब्रह्म-निर्मलो धर्म उच्य्ते॥अध्र्म्स्थिप्र्यासेऽनासेव्य्ः स सतां पुनः ॥ 4 ॥ इदं सम्यक्त्वकमलं । स्मेरं चेञ्चित्तपब्बले ॥ श्रेयःकदंब- | ॥ कादंब-कंबरस्तन्न पूरगः ॥ 5 ॥ इति सूरी शितुर्वाचा । जातसम्यक्त्वनिश्चयः ॥ धनः su For Private And Personal Use Only
Page #48
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org 46 उपः प्रातमद्येति । मन्वानः स्वाश्रयं ययौ ॥ 6 ॥ पुर्दिने सुदिनं पंका-भावः कालेऽपि प्ण्किले॥ चिंता। अजाड्यं जलपूरेऽपि । धनस्यातकार्यनूत् ॥ 7 ॥ वक्तं घृतधारानि-धनं वीक्ष्येव लजि... ते ॥ गतेथ जलदे पूरं । शरत्कालो व्यजूंजत ॥ ॥ धनस्य सह वोधेन । गते विमलतां विधौ ॥ श्राचारेण समं प्राप्ते । तस्य निष्पंकतां पथि ॥ नए ॥ याते प्रसत्तिं नादेये । तस्य चित्त श्वांबुनि ॥ हंसीषु सावकाशासु । तस्मिन्नार्हतगीरिव ॥ ए ॥ नीरे स्मेरेषु पद्मेषु । तत्वेष्विव तदाशये । / तस्य पुण्येष्विवासन्न-परिपाकेषु शालिषु ॥ e1 ॥ सार्थश्चचाल चेयुश्च । सह श्रीगुरवोऽपि ते ॥ वैदेहानां हि साधूनां । ज्येष्टकल्पोऽनवस्थितः ॥ e॥ चतुर्जिः कलापकं ॥ गुरुन्यो गौरवं तन्व-नरण्यानि विसंध्य स ॥ जवानिव शिवं जव्यो । खेनेऽनीष्टं पुरं धनः ॥ ए ॥ तत्र प्राप्तमहीपाल-प्रसादः सादरं धनः ॥ विक्रीणानः स्व्प्न्न्योघ्ण्। नव्यपण्यान्युपाददे ॥ e4 ॥ तत्रैव गुरवस्तस्थु-स्तदाझा शिरसा वहन् । याययौ मूलनग र्ण्। धनः प्राप्तधनः पुनः ॥ e5 ॥ संपूर्ण पालयित्वायु-रुदोचीनकुरुष्वथ ॥ शीतासरित्पूर्व तटे । स जेजे अग्मिधर्म । / / / e6 ॥ कल्पपुमैर्दशविधैः । साधितानस्पकल्पनः ॥ पख्यत्रयी For Private And Personal Use Only
Page #49
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 47 upa- परिमितं । स स्वपापुरपूरयत् ॥ ए ॥ थाऽथ त्रिदिवे देवी-हृत्पात्रमरोजमरः ॥ नूवा। चिंता स जूरिजिओगै-देव्यमापुरतवान् ॥ एक् ॥ श्तश्च विजयी विजयः प्रत्य--विदेहेष्वस्ति मंगलः ॥ तत्र वैताट्यशैलस्थे । देशे गंधारनामनि ॥ एए ॥ पुरे gaMdhasa'nU-इली 3 तबलो नृपः ॥ चंडकांता प्रिया तस्य । चंउलेखेव निर्मला ॥ 10 ॥ ॥ युग ॥ स सौधर्मसुरभ्युत्वा । प्रपेदे पुखतां तयोः ॥ महाबल इति ख्यात्ः। क्षितौ नाम्ना गुणेन च ॥ 1 ॥ कलाकलापं कलयन् । वर्धमानः शशीव सः ॥ श्रास्थानं रूपजूपस्य । तार तारुल्यमासदत् ॥ ॥ धुरं घुर्य श्व न्यस्य । राज्यं शतबलः सुते ॥ चारुचारित्रमादाय । शिश्राय वर्गसंपदं ॥ 3 ॥ पुण्यप्रमझरोऽनुंक्त । राज्यं राजा म्हाब्ल्ः॥ दोषदोषाचरारण्यं । तारुण्यं महतामपि ॥ 4 ॥ स्वयंबुद्धश्च संजिन्न-श्रोताश्चास्तिकनास्तिकौ ॥ तस्य छौ मंत्रिणावास्तां । धर्माधर्माविवांगिनौ ॥ 5 ॥ यदाद्यः सिषिचे गोनिः । पुण्यबीजं नृपे:ब्दवत् । / मूलादुन्मूलयामास । तनूकर श्वापरः ॥ 6 ॥ स्वयंबुकोऽन्यदा द्ध्यो। यद्यस्माखधिकारिषु ॥ नूपोऽयं पुर्गति गंता । वंचितास्म तदा वयं ॥ 7 ॥ यद्यप्युक्ता हिता For Private And Personal Use Only
Page #50
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir HG उपः शिक्षा । नायकाय न रोचते ॥ तथापि नृत्यैः सा देया--'न्यथा स स्याउपेदितः ॥ 7 ॥ चिंता ततः कदाचित्परिष-निषलस्य महीपतेः ॥ पुरतः प्रांजलीय । स्वयंबुद्धोऽब्रवीदिति ॥ 5 ॥ | ये न zRevaMti एवंति । सावनं वा गुरोर्गिरः ॥ पृथ्वीपते न तेऽहंति । शिक्षा श्रियमिवाल साः ॥ 20 ॥ कुलीनो सि विनीतोऽसि । तस्मात्त्वमनुशियसे ॥ सुपात्र एव तिष्ठति । दीरवद्यद्गुरूक्तयः ॥ 11 ॥ नाथ सर्वेषु कार्येषु । निंदति निपुणास्त्वरां ॥ पुनस्तामेव शंसंति । धर्म लोकछयी हिते ॥ 12 ॥ कलाकुलीनतारूपा-रोग्यसौलाग्यसंपदः ॥ स्वर्गापवर्गावपि तो । सर्व धर्मैकहेतुकं ॥ 13 ॥ न रमा परमानापि । स्नेहला महिला अपि । आलंबनाय जायंते । पततां नरकावटे ॥ 14 ॥ पूर्व रागाग्निना दीप्ता । प्रांते विरहजस्मकाः ॥ उम्मूकानी। व विषया-स्तापायैवातिसेविताः ॥ 15 ॥ ततस्त्वं तात्विकी बुकिण्। विधूय विस्स्य्व्र्जे॥वि धेहि धर्म नूपाल । पालय स्वकुलस्थितिं ॥ 16 ॥ तावत्तं स्माह संजिन्न-श्रोताः श्रोतरि नू। नुजि ॥ अहो हितार्षिता मंत्रिं-स्त्वत्स्वामिसुखद्विषः ॥ 17 ॥ नास्त्येव ताव्दात्माल्। नू। तेन्यश्चेतनोनवात् ॥ तदनावात्कस्य पुण्य-पापे स्तस्तत्फलं तथा ॥ 17 ॥ पुण्यपापकृते hNt। / For Private And Personal Use Only
Page #51
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa.. yadi सत्कृत्यसत्कृती ॥ तनो माणिक्यलोष्टुन्यां । पुण्यं पापमकारि किं ॥ 26 ॥ जुक्तं विल्-| सितं पीतं । हसितं स्वादितं च यत् । / तदेव सारं संसारे । केयं परजवस्य नीः ॥ 20 ॥ त तो नूपाल बब्बूल-मिवैतनणितं त्यजन् ॥ स्निग्धान् विषयकल्पवृन् । लज त्वं न कुतोन 4e यं ॥ 1 ॥ अथावदत्स्वयंबुझो । हंत धूर्तेर्नवादृशैः ॥ ऋजुर्विश्वस्तधी राजा। वंच्यते खा. र्थलोलुपैः ॥ 25 ॥ जमानां न हि जूतानां । धर्मश्चैतन्यमिष्यते ॥ तस्यान्य थानुपपत्ते-रस्त्या स्मा गुण्यपापकृत् ॥ 3 ॥ पुण्यपापे विना सौख्य-मुखे चेन्नवतों गिनां ॥ स्यातन्नियामकानावात् । सुखि वा दुःखि vA jagat ॥ 24 ||maannikylossttudRssttaaNt-stdnaave'nydhaayi यः ॥ सो:सन्न हि सुखं दुःखं । जानीतस्तावचेतनौ ॥25॥एव्ण् तयोमिथस्तर्क-दोलांदोलितचेतसा ॥राज्ञ्याऽव्ज्ञ्यात्ध्र्मेन्न् । निन्थिरे कतिचित्समाः ॥ 26 ॥ दाक्षिणात्यैर्नटैः सम्य-तूर्यत्रयविचक्षणेः ॥ सनायां जुजोऽन्येद्यु-रारेनेनुतनाटकं ॥ 27 ॥ गीतसंगीतकाह्लाद-निर्निमेषं नरेश्वरं ॥ अत्याकुलः सभामेत्य । स्वयंबुद्धस्तदा जगौ ॥ 27 ॥ आसीदिति प्रनो धात्ती। व. र्धतेऽस्या महानयं ॥ मुंच प्रमादमादत्स्व । धर्म मर्माविधं द्विषां ॥ शे ॥ तदकस्मानयं श्रुत्वा । For Private And Personal Use Only
Page #52
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता उप- / व्याकुले सकले जने ॥ गतं गीतादिकुतकैः । सत्तायाः समयैरिव ॥ 30 ॥ श्राददानं धनु --पं । मंत्र्यूचे मुंच संज्रमं ॥ मृत्युर्हि धाटी धर्मोऽत्र । सुकृतं न पुनर्धनुः ॥ 31 ॥ कर्करं शकराचूर्ण । श्व संगीतके त्वया ॥ वैराग्यं तन्वता मंत्रि-नमंत्रितमिदं कृतं ॥ 32 ॥ प्रस्तावविमुखो मध्ये । संसदं यो विवदति ॥ महाश्रमस्थो योगीव । स्वं हासयति सोऽपरैः ॥ 33 ॥ लूपालमित्युपालन-वाचालं मंत्र्यवोचत । / पत्युरत्युत्तमैऋत्य-र्वाच्यमेव सदा हितं ॥ 34 ॥ त्रिनिर्विशेषकं ॥ सर्वं गीतं प्रलपितं । सर्व नाचं विमंबना ॥ सर्वे नारा अलंकाराः । कामाफुःखावहा हहा ॥ 35 ॥ त्वमिहत्यैः सुखाको । मन्यसे न परं नवं ॥ संजिन्नश्रोतसो वाक्या-तत्र राजन्निशम्यतां ॥ 36 ॥ पुरा पुरादतो नाथ । त्वमयासीमया सह ॥र्ण्तुण् मेरुगिरौ नेत्रा-नंदनं नदनं वनं ॥ 37 ॥ तत्राययुः शुजाकाराः । स्ववशा रुचिशालिनः ॥ तदा क्रीमापरा देवा । रेवावारीव वारणाः ॥ 37 ॥ तानिरीक्ष्यापमृत्यावां । यावद् पूरे बनूविव ॥ तावत्त्वामेत्य कोऽप्यूचे । देहश्रीनासुरः सुरः ॥ 30 ॥ किमु वत्स न मां वेत्सि। यदन्य । व शंकसे ॥ दिष्ट्या जानीहि मां नाना-तिबलं खपितामहं ॥ 40 ॥ राज्यं त्यक्त्वा sada For Private And Personal Use Only
Page #53
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चंता ज्यस्ताद् । व्रताहांतकवैनवं ॥ सोऽहं लोहं सुवर्णत्व-मिव सिहरसागतः ॥ 42 ॥ पुण्यामीदृशैश्वर्यं । वीक्ष्यमाणस्त्वमप्यहो ॥ संशयानः परनवे । माधर्मबहिर्मुखः ॥ 45 ॥ इत्युक्त्वा स ययौ देव-स्तत्किं ते विस्तृत प्रजो ॥ श्रुत्वेति तदनुध्याय । साधु साध्वित्यवग्नृप, ॥ 43 ॥ संप्राप्तावसरः प्रोचे । सचिवः शुचिवाक्ततः ॥ एकमाकर्णयतिआं । राजन्निआजबोधये ॥ 4 ॥ आसीद प्रसीकताराति--प्रतापो जूपतिः पुरा ॥ कुरुचं इति ख्यातः । मातले पूर्वजस्तथा ॥ 45 ॥ चार्वाकमतकिपाक-कीटः स कुटताधियं ॥ बजार शर्करासारे-ध्वपि सकर्मकर्मसु ॥ 6 ॥ न पुण्यपापे न खर्ग-नरको तन्निमित्तकौ ॥ दिवादोपे युतिध्वाण्ती। जाधवदबोधि स्ः॥4॥ संयोगे पंचभूतानां । समुन्मीलति चेतना ॥ नास्त्यन्यः कश्चिदात्मेति । मत्तः प्रलपतिस्म सः ॥ 7 ॥ नागम्यं पवनस्येव । नाजदयं जागृवेरिव ॥ नाहिंस्यमजवत्तस्य । कृतांतस्येव किंचन ॥ 4 ॥ अधर्मकर्मठगे जंतु-हिंसकः सकलं नवं ॥ अतीत्य प्राप वैचित्य-मंते कर्मवशादसौ ॥ 50 ॥ | गीतं श्रुतिसुखं मेने । विलापवदीलापतिः ॥ रूपं दृशोः सुधासत्र-स्वरूपं पांशुवर्षवत् ॥ 51 ॥ For Private And Personal Use Only
Page #54
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 52 upa tasya विष्टा वानिष्टा । श्राहाराः सरसाअपि ॥ मृत्योऽपि जज्ञिरे हंस - तूलिकाः शूलिका चिंता इव ॥ 52 ॥ स विपर्यस्तधीरेवं । सेहे देहेन वेदनां ॥ श्रासन्नायातनरका - दिव प्राप्तां सुदुस्सहां ॥ 53 ॥ राज्ञी कुरुमती सूनु- र्हरिश्चंद्रश्च कोविदौ ॥ चष्टसंज्ञं nRAkaMda । तमुपाचरतां रहः ॥ 54 ॥ आक्रंदत्येव पंचत्वं । प्राप्ते पितरि कातरे ॥ प्राप्य राज्यं हरिश्चंद्रो । न्यायेनापालयत्प्रजाः ॥ 55 ॥ तं तादृशं पितुर्मुत्युं । वीक्ष्य स सदको बुधः ॥ धर्माधर्मफलं साक्षाद । दृष्टेऽर्थे को मतिमः ॥ 56 ॥ धर्मतत्वं स जिज्ञासु-रादिदेश विशांपतिः ॥ मित्रं क्षत्र कुलं नाम्ना । सुबुद्धिं परमाईतं ॥ 57 ॥ धर्म एव त्वया वाच्यो - 'वसरेऽवसरे मम ॥ यमेवाधिकारस्ते । लोकद्वय शिवंकरः ॥ 58 ॥ मित्युक्त्वा विमुक्तान्य-व्यापारः सोऽपि नूनजे ॥ गुरोः श्रुतां श्रुताद् दृष्टां । धर्म्यामेव धियं ददौ ॥ 5 ॥ हंसेनेवावदातेन । सन्निहितेन तेन सः ॥ पंकेरुह मित्र प्राप । विपरीतः पितुः श्रियं ॥ 60 ॥ प्राप्तमन्येद्युरुयानं । नत्वा केवलिनं मुनिं ॥ श्रुत्वा धर्मं ततो मित्र - वाचि प्रत्ययमाप सः ॥ 61 ॥ पिता मे कां गतिं प्राप-दिति पृष्टो महीजा ॥ प्रोचे स्फुटजगद्वृत्तो । वाचं वाचंयमाग्रणीः ॥ 62 ॥ पिता Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
Page #55
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa- संतापितानंत-जंतुस्ते पाप्मनिर्गुरुः ॥ अंजोधितसमश्मेव । सप्तमं नरकं ययौ ॥ 63 ॥ तत् चिंता श्रुत्वा नरकाजात-साध्वसः साधुसन्निधौ ॥ समं सुबुजिना पुत्रा-पितश्रीः सोऽनजद् व्रतं ॥ 64 ॥ तो मिथः सुहृदौ पूर्व । जगतः सुहृदौ ततः ॥ तपस्यंतौ वपुष्मंतौ । प्रांते मो. 53 दमवापतां ॥ 65 ॥ हरिश्चंद्वात्ततः खामिन् । सत्सु जैनेषु राजसु ॥ संख्यातीतेष्वतीतेषु । / स्वमनूः पृथिवीपतिः ॥ 66 / / सुबुद्धेश्चान्वये मंत्रि- ष्वेव धर्माधिकारिषु ॥ असंख्येयेष्वतीतेषु । सोऽहं ते सेवकोऽनवं ॥ 67 ॥ तदेष धर्मकथना-धिकारो नः क्र्माग्त्ः॥ यदकां. डेऽधुना तूचे । धर्मस्तत्कारणं शृणु ॥ 67 ॥ अद्य सन्नंदनोद्यानं । चरिष्णुश्चारणौ मुनी ॥ अप्रादं नवतः खामि-नायुर्ज्ञाननिधी अहं ॥ 6e ॥ तान्यां जवानोरायु-सिमेकमि तीरिते ॥ अहमेव रयादेत्य । पूच्चकार पुरस्तव ॥ 70 ॥ स्वजर्तुळलवेताल-वैरिवह्निविषव्यथाः ॥ वीक्ष्यासन्नो विलंबेत । हंत यः सेवकः स कः ॥ 79 ॥ दणं गीतात्दणं नृत्यारक्षणं तूर्यान्वेधृतिः॥ धृतिः सदातनी यस्मा-धर्मः स्मर्यते न सः ॥ 12 ॥ अथोवाच नृपः । शोक-शंकुसंकुलिताशयः ॥ बंधो प्रमादनिशालुः । साध्वहं बोधितस्त्वया ॥ 3 ॥ mama tva For Private And Personal Use Only
Page #56
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa. yA समः कोऽपि । नोपकारी नरः परः ॥ यहाग्रसायनेत्या-वासन्ने मामचेतयः ॥ 4 ॥ | अनपजीविताः संतः । पूर्वजाः प्रावजन्मम ॥ एकमासावसानायुः । करिष्ये किमहं पुन्ः॥ ॥ 5 ॥ एवं फुःखदवज्ज्वाला-विछायवदनं नृपं ॥ मंत्री प्रोचे महीशायुः । स्तोकमालोक्य मा मुहः ॥ 76 ॥ दीक्षालतानुता खामि-नेकाहमपि रोपिता ॥ सूते स्वसौख्यपुष्पाणि |shreyHphlmpi क्वचित् ॥ 9 ॥ सोऽथाष्टानिर्दिनैश्चैत्ये-वर्हतां विहितोत्सवः ॥ समं खमंत्रिणा । जेजे। दिनान् छाविंशतिं व्रतं ॥ ॥ साधितान नश्वांते । ललितांगसुरोऽजनि ॥ द्वितीय कल्पेऽनपश्री-विमाने श्रीप्रनानिधे ॥ 7 ॥ अनूप जितानंग-वनामृदुभाषिणी ॥ दे. | वी स्वयंप्रना तस्य । स्नेहसर्वखजाजनं ॥ 70 ॥ शाश्वती प्रतिमा पंचन् । शृण्वन् जैनेश्व. रीगिर्ः॥ वनीशैवलिनीशैला-दिषु रेमें स सप्रियः ॥ 1 ॥ काले याति तयोः प्रीत्या। मिथोऽनुस्यूतयोरिव ॥ श्वथा पताका सौधाग्रा-दिव देवी दिवश्युता ॥ 2 ॥ क गतासि प्रिये । मुंच । naiSva'yaM देहि दर्शनं ॥ विबुधो विरह तस्या । विलापानकरोदिति ॥ 3 ॥ दृढधर्मा सुहृत्तस्य । बजाषे मित्र मा क्लमः ॥ देवीजूतं व्र्ताहिछि। मां स्वयंबुङमंत्रिणं ॥ 4 ॥ sakhe । For Private And Personal Use Only
Page #57
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 55 upa- sakheda चेत्पल्या । विरहो मुसहस्तव ॥ तदा वदामि तत्प्राप्ते-रुपायं शृणु तद्यथा ॥ 5 ॥ चिंता छीपेऽस्ति धात कीखंडे । प्राग्विदेहेषु विश्रुते ॥ नंदिग्रामे जन्मपुःस्थो । गृहस्थो नागिलाजिधः ॥ 6 ॥ तपखिन्यवतस्थापि । नागश्रीस्तस्य गेहिनी । तयोः पम् जझिरे क्न्या। दारियस्य निदा श्व ॥ 7 ॥ अतःपरं दैववशाद् । उहिता नविता यदि ॥ तपूर्फ मुखमादाय । ग्राह्यं देशांतरं मया ॥ 7 ॥ एवं विमृशतस्तस्य । कन्या पुनरजायत । परचक्रागममिव । तत् श्रुत्वाशु ननाश स्ः॥ 5 ॥ कन्याजन्मवियोगश्च । पत्युरित्याकुला शुचा ॥ न मातास्यै ददौ नाम । ख्याता निर्नामिकेति सा ॥ ए ॥ मातुः क्रमादनिष्टास्ताः । सप्त श्वनधरा श्व ॥ प्रौढिं लता व प्रापुः । सर्वा दुर्वाघता अपि ॥ 1 ॥ ताः सत मातर इव । नेजिरे तद्गृहाजिरे ॥ साक्षिण्यः खलु दारिद्र्य-कुधोरुपयेमे मिथः ॥ एए ॥ बालानन्येऽराढ्यानां । दृष्ट्वा मिष्टान्ननोजिनः ॥ निर्नामिकाप्ययाचिष्ट । मातरं मोदकादिकं ॥ e3 ॥ त्यज वैरं जज बैरं । मोदकैस्तुसितोपलं ॥ अमुं पर्वतमित्येवं । चुक्रोश क्रोधतः प्रसूः ॥ एव ॥3ति मात्: कोरोक्त्या । सा दुधार्तापि niryayau ॥ kavayo hyeva manyate / maatraalaaghvmutsrv|| / For Private And Personal Use Only
Page #58
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता उपः ॥ e5 ॥ सुधाकुंमादाहकल्पं । मातुर्वाक्यमिवाप्रियं ॥ ययौ सांबरतिसकं । गिरिं तातमिवा- / तुरा ॥ e6 ॥ मृत्यै तबुंगमारूढा । सा ददर्श दिशैकया ॥ तमारोहंतमस्तोकं । लोकं सुतसु हृद्युतं ॥ 3 ॥ दृष्ट्वाढ्यबालान् कल्प-निव शृंगारितानसौ ॥ विषांकुर मिवात्मानं । ni56 निंदाजन्मपुर्नगं ॥ ए ॥ कुतूहलाकुला मृत्यौ । मंदीनूतमना मनाक् ॥ क्वायं जनःप्रयातीति । पप्रछोपेत्य कंचनं ॥ एए ॥ वालेऽद्य निशि शैक्षेत्र । प्रतिमा प्रतिपेषः ॥ उत्पेदे केवलझानं । युगंधरमुनी शितुः ॥ 200 ॥ तं नंतुं याति लोकोऽय - मित्युदित्वाशु सोऽचलत् ॥ निमेषमपि विघ्नाय । सत्कार्य मन्वते बुधाः ॥ 1 ॥ म्रियमाणां न मां पश्चा-दपि कोऽपि निषेत्स्यति ॥ थ्यायंतीति जनैः साकं । सापि गत्वानमन्मुनि ॥ 2 ॥ तठ्याख्यानसुधापानप्रीता पप्रच सा प्रनो । थास्ते मत्तोऽपि संसारे । किं कश्चिद् फुःखनाजनं ॥ 3 ॥ वत्से किमस्ति ते पुःखं । नारका नरके हि ये ॥ न तेषां कष्टमादेष्टु-मिष्टे स परमेष्ट्यपि ॥ 4 ॥ तिर्यतु सदशो जीवा । वध्यते धीव्रादिनिः॥ मार्यते विविधैर्मा रै-यत्तत्त्वमपि वीदसे ॥ ॥ 5 ॥ वधबंधद्विषन्मान-जंगरोगवियोगजाः ॥ विशोऽपि विवशा हंत । सहते किं na veda For Private And Personal Use Only
Page #59
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता 7 उप- नाः ॥ 6 ॥ ईर्ष्याच्यवनसंताप-वियोगान्यायिओगतः ॥ सनंते दारुणं दुःख-दंदारका अपि ॥ 7 ॥ तत्किंचिन्नास्ति संसारे । सनिं यनिरुपद्रवं ॥ अधर्मिणां पुनर्धर्म-नाजां सौख्यमयं जगत् ॥ 7 ॥ न जननी न पिता न च बांधवो |n तनया न च नर्तृसुहृफराः ॥ यदिह दातुमलं सुखमंगिनां । तदपि यति धर्मसुरामः ॥ ए ॥ मातापि वैरितां याति । याति वै. र्यपि मातृतां ॥ यस्याजावे व नावे च । तमेकं धर्ममाश्रय ॥ 10 ॥ श्रुत्वा सत्वयां वाचमेवं मुनिवरस्य सा ॥ दधौ धौ वियं दुःखा-नीता रोगादिवौषधे ॥ 11 ॥ मातुराक्रोश दुःखं । क्रशयंती गुरूक्तिनिः ॥ श्रादाय धर्म गार्हस्थ्यो-चितं सा ग्राममागमत् ॥ 12 ॥ अत्यंतर्जगत्वेन । परिणीता न केनचित् ॥ धार्मि कैर्धर्मपुत्रीति । प्रपन्ना सा व्यधात्तपः ॥ 13 ॥ वर्तते सायुषि क्षीणे । गृहीतानशनाधुना ॥ स्वरूपदर्शनान्मित्र । तस्याः कुरु कुतूहलं ॥ 14 ॥ ललितांगस्तथाकार्षी-रसापि तपरिमिता ॥ तदेकचित्ता मृत्वानू-तस्य देवी स्वयंप्रभा ॥ ॥ 15 ॥ युगंधरं गुरुं नूय-स्तमेव रिमागतं ॥ स प्रणम्य समं देव्या-जुक्त नोगाननारतं ॥ 16 ॥ For Private And Personal Use Only
Page #60
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra upa ciMtA0 AM www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्यदा कल्पवृक्षेषु । कंप्रेषु समयेविव ॥ म्लायत्सु कंठनायेषु । ग्रीष्फलुकाह तेष्विव ॥ 17 ॥ तत्वज्ञेविव नीरागी - जवत्सु वसनेषु च ॥ सुदित इवालस्ये । दैन्ये च परिवर्धिनि ॥18॥ नवत्यां लायां । विरक्तायामिव स्त्रियां ॥ मत्वान्नां च्युतिं स्वस्य । ललितांगो विदमवान् ॥1॥ त्रिनिर्विशेषकं ॥ स्वागः शंकितया देव्या । पृष्टः खेदस्य कारणं ॥ श्रासीदच्यवनं स्वस्य । निःस्वस्य वदतिस्म स्ः॥2॥ ततस्तया समं गछन् । यात्रार्थ दीपमष्टमं ॥ देवेशादेशतो देवो । निर्वातिस्म स दीपवत् ॥ 21 ॥ ऋति पूर्वविदेहेषु । विजयः पुष्कलावती ॥ लोहार्गलं पुरं तत्रा - सतां लोहार्गलायते ॥ 2 ॥ तस्मिन् सुवर्णजंघोऽनू - सूपतिर्गुपतिद्युतिः ॥ ददौ गिरिदरीवासं । यो घूकानामिव द्विषा ॥ 23 ॥ अलक्ष्मीवती तस्य । प्रिया लक्ष्मीरिवांगिनी ॥ तनूरुहस्तयोर्जज्ञे । ललितांगो दिवध्युतः ॥ 24 ॥ वज्रजंघा निधानोऽसौ । दधानो निखि लाः कलाः ॥ रामाहृदयविश्राम - धाम भेजे क्रमाद्वयः ॥ 25 ॥ च्युत्वा स्वयंप्रजा सापि । श्रीमतीत्यवत्कनी ॥ नगर्यां पुंकरी किण्यां । वज्रसेनस्य चक्रिणः ॥ 26 ॥ पितृप्रीतिपयः पूरैवर्धमाना लतेव सा ॥ काले कलामधुकरी । केलिस्थानमजायत ॥ 27 ॥ सा कदापि गवा For Private And Personal Use Only
Page #61
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa- दस्था । ददर्श नगराबहिः ॥ वंद्यमानं सुरैः साधु । तत्कालोत्पन्न केवलं ॥ 27 ॥ तदालोकचिंता नवजाति-स्मृतिः स्मृत्वा जवावुनौ ॥ स्नेहेनाकुलिता वाला । प्राजन्मपतिमहत ॥ 2 ॥ न तं पतिं विनान्येन । वक्तुं युक्तमयो मम ॥ ध्यात्वेति सा गलार्तेव । तूष्णिका सहसान AN वत् । / 30 ॥ जरजवीव तहाणी । निविष्ठा नोदतिष्टति ॥ पितृभ्यां निर्मितैर्यत्नां-न्मंत्रतंत्रोपधैरपि ॥ 31 ॥ रहस्तां पंमिता धात्री। प्रोचे पुत्रि सहेतुकं ॥ चेत्तूष्णिकासि ताप । सं. कर्ष पूरयामि ते ॥ 35 ॥ अथ विश्वस्य विश्वं सा । तस्यै निर्गमिकादिकं ॥वामिनीव् समाचख्यौ । प्राग्नवोदंतमात्मनः ॥ 33 ॥ वरश्चेवलितांगात्मा । मातः संगछते म्म्॥ वदयाम्यपि तदैवाहं । विवाहस्य तु का कथा ॥ 34 ॥ इति तन्निश्चयं ज्ञात्वा । पटुचित्रकृता प. त्ते॥ तत्पूर्वजन्मवृत्तांतं । लेखयामास पंमिता ॥ 35 ॥धात्री धात्रीशचक्रस्य चक्रिसेवार्थमीयुषः ॥ पटं प्रकटयामास । सिंहद्वारमुपेत्य सा ॥ 36 ॥ पटस्य श्लदणतां केऽपि । कलां चित्रकृतः परे ॥ अपरे वर्णयामासु-वर्णकानेव जुजः ॥ 37 ॥ कुमारस्तत्र उदांतो । दुर्मर्षणनृपांगजः ॥ लीलाचक्रक्रमन्यास-कोविदस्तावदाययौ ॥ 30 ॥ पटं वीदय दणं मूर्ग-za For Private And Personal Use Only
Page #62
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa || व्यथामाजगाम स्ः॥ किमेतदिति पृष्टश्चा-नुचरैरूचिवानिदं । / 35 ॥ पूर्व्ज्ञ्म्व्य्तिक्र्ण्। चिंता खमत्र मम पश्यतः ॥ उहापोहादिदानी ना । जातिस्मृतिरजायत ॥ 40 ॥ विलोक्यते वि. मानस्थो । योऽसौ चित्रपटे नरः । / सो.हं प्रात्रिदशोऽनूवं । देव्येषा तु मम प्रिया ॥ 4 ॥ सोऽथ ग्रामादिनामानि । पृष्टः पंमितयाजजत् ॥ विद्वानप्यश्रुतग्रंथ-व्याख्यायामिव जिह्मतां ॥ 45 ॥ तथापि धैर्यमालव्य । स प्रोचे शृणु पंमिते ॥ पुः पुंगी किणी सेयं । शैलोऽयं त्रिदशाचलः ॥ 43 ॥ नंदनं व्न्मेत्क्। सूयः सुरियतानिधाः ॥ येयं तपदिनी त्स्या। वि. स्मृतं नान मेऽधुना ॥ 4 ॥ तं घूकमिव मातम-मंगलोदंतवामिनं ॥ध्यात्वा धूर्त्त्राधात्री। विस्मिता सस्मितं जगौ ॥ 45 ॥ यदि वत्स तत्सत्यं । सा प्राग्जन्मप्रिया तव ॥ दि. वश्युता कनीनंदि-ग्रामे पंगुरजायत ॥ 46 ॥ सा च जातिस्मरा पूर्व-नवर्तरि रागिन्नी॥ श्मं चके स्वयं चित्र-पटं खानुनवांचितं ॥ 4 ॥ गताया धातकीखं । प्रयोजनवशान्मम ॥ सामुं समर्पयामास । प्राविण्यप्रातये पटं ॥ 4 ॥ तत्त्वं वत्स चिरादद्य । पश्यंत्या तिलि॥ तोसि मे ॥ एहि तत्र नयामि त्वां । तां स्वीकुरु कृपाकर ॥ 45 ॥ For Private And Personal Use Only
Page #63
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir japa चिंता शति व्याख्यां बुवाणायां । पलायत बलादसौ ॥ उत्तालतालिकादाना-कुमारैर्हसितो'. परैः ॥ 50 ॥ जगवंधनजंघाल-यशा मूर्त श्व स्म्र्ः॥व्ज्ज्ण्घ्स्त्दा तत्रा-ययो सोहार्गलापुरात् ॥ 51 ॥ स प्त्तालोक्मात्रेन्न्|जात्जातिस्मृतिर्ज्गौ ॥ पंमितेऽसौ कुतोऽलेखि । प्रान्जवानुजवो mama ॥5॥amNst sA समीचीन-मपि तस्य वचो कृषा ॥ न साधुष्वपि vishvaaso|vNci तानां साधुभिः ॥ 53 ॥ मंझपे क्वचन कृत्रिमैः सुमै-वंचिता मधुकरांगना त्था॥ सत्यपुष्पनि वहेऽपि कानने । नाननं क्षिपति जातु सा यथा ॥ 54 ॥ पृष्टस्तत्र त्याच्स्स्त्त्। कृत्वा पाणिपुटे पटं । स यथानुनवं चित्र-ग्रामगिर्यादिनिर्णय ॥ 55 ॥ च्युताचंतामणिप्राते-रिव प्रीताथ पंमिता ॥ श्रीमती वर्षयामास । प्रार्थितप्रियसंगमात् ॥ 56 ॥ स्त्रीत्वान्मंदा तदा ह. र्षा-दगु/जूतापि पंमिता ॥ पवनाऊवनीनूय । ययौ सा जुजः सनां ॥ 57 ॥ लेनेऽहं ल्लिताण्गाख्य्|shriimtyaaH प्राग्जव प्रियं ॥त्या सोन्मादमित्युक्ते । सस्मितं चक्यूवोचत ज त्वं प्रयत्नेन लब्धैक-ललितांगा हि मायसि ॥ जाने मानिनि तानष्टा-दशाहं लीनया पुनः ॥ 55 ॥ अस्ति प्रत्यग्विदेहेषु । विजयः सलिलावती ॥ यथार्थनामा तत्राजू-hI % For Private And Personal Use Only
Page #64
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra upa. ciMtANa 62 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तशोकाजिधा पुरी ॥ 60 ॥ जितशत्रुर्नृपस्तत्र । भीत्या राज्यमपालयत् ॥ मनोहरी च कैकेयी । चेति द्वे तस्य ॥ 61 ॥ तयोः क्रमाच्चतुःसप्त-स्वप्नसंसूचितौ सुतइअउ ॥ अभूतां नूतसख्यातौ । नाम्ना चलविजीषणौ ॥ 62 ॥ पितर्यस्ते दधौ राज्यं । वासुदेवो विजीषणः ॥ प्रासार्थविजयैश्वर्यो -- वार्यदोर्दमवीर्यतः ॥ 63 ॥ विप्राणं बलदेवत्व --- मचलं निश्चलौजसं । मनोहरी स्थिरीनूत - वैराग्यावोचदन्यदा ॥ 64 ॥ तेन नत्र त्वया पुत्रेणैहिकं सुखमीयुषी ॥ तदामुष्मिक मिठामि । वत्स संप्रति दीक्षया ॥ 65 ॥ क्रीमया शैशवे ग्रस्ते । ग्रस्तेऽनंगेन यौअर् । वार्धकेऽपि न यो धर्मे । स्पृहयालुः स बालिशः ॥ 66 ॥ सोऽवग्मातस्तातपादैः । सापराधानिवोज्जितान् ॥ चेडुज्जसि त्वमप्यस्मांस्तदा दंत हता वयं ॥ 67 ॥ मुंजी महित्वया दत्तं । त्वदायत्तं मनोऽस्ति नः ॥ तीर्थप्राया त्वमस्माकं । किं मातर्वतकाम्यसि ॥ 60 ॥ नि. धिताया अप्येवं । न मुमोच बताग्रहं ॥ यदा मनो मनोहर्यास्तदा स प्रत्यभाषत ॥ 6 ॥ देव गता चेन्मां । व्यसने बोधयस्यलं ॥ तत्त्वां मुंचे न्यथा नैव । सापि तत्प्रत्यपद्यत । 'अशोपात्तत्रताधीते- कादशांगा समाधिना । वर्षकोटिं तपस्तप्त्वा । लांतकेंद्रो ba ॥ For Private And Personal Use Only
Page #65
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa-नूव सा ॥ 1 ॥ अन्यदा नास्कररथा-दिवानीतौ वपुःश्रिया ॥ केनापि ढोकितौ राम - ॥ चिंता हरी आरोहतां हरी ॥ 12 ॥ तौ विपर्यस्तमन्यस्ता-वाकृष्टावपि चेरतुः ॥ तथा यथा यथार्थत्त्व-मवहन्नाशुगठ्यं ॥ 73 ॥ सैनिकैरनुधावन्नि- रप्राप्तौ गरुमाविव ॥ वनीं निन्यतुरश्वौ तद् । इयं शोकातुरे जने ॥ 4 ॥ क्षणात्तयोः पदपंक्ति-ऋपट्टे वर्णपंक्तिवत् ॥ अमार्जि चपलभात्रेणेव प्रवलवायुना ॥ 5 ॥ तृषाक्रांतो हरिधरं । सीरध्वजमयाचत ॥ स निर्विलोऽपि तलब्ध--कामो बत्राम काननं ॥ 76 ॥ यावदायात्यसौ पद्म-पुटोपात्तपयो रयात् ॥ताव्त्त्य्क्तोसुनिर्विस्स्न्नुः । सतृष्णं को न मुंचति ॥ 7 ॥ बंधो पयः पिबेत्युक्तो । न यदावोचदच्युतः ॥ तदा तं मूर्जितं ज्ञात्वा । निन्ये तरुतलं हली ॥ 70 ॥ श्तश्च बोधमाधातु । तस्य लांतकनायकः ॥ विलीविनीषणवपु-ऋत्वा प्रापुरनूत्पुरः ॥e ॥ एकं मूळलमपरं । पुरस्थं च विनीषणं ॥ बलो विलोक्य संदिग्ध-मनास्तेनैव नाषितः ॥ 70 ॥ शंकसे nirvishessenn। मनसा किं हलध्वज ॥ त्वय्यंबुने गते खेटा । मया योध्धुमिहागताः ॥ 2 ॥ ते मयात्य विजिता-स्तावत्कश्चन खेचरः ॥ मां भृतं दर्शयित्वा ते । व्यामोहमुपपादयन् ॥shaa ॥ For Private And Personal Use Only
Page #66
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 64 शवं तदेतं संस्कार्य । पुनीवः स्वां पुरी पुनः ॥ माजूदस्मदनालोक-शोकसंकुलिता प्रजा । / चिंता ॥ 3 ॥ शवं तदग्निसात्कृत्वा । प्रापतुस्तौ निजां पुरीं ॥ शोकांधानां नृणां वामा-वामदृग्लाजसन्निनौ ॥ 7 ॥ सर्वतः कुर्वति जन-बाते नवनवोत्तवान् ॥ खां सजामेत्य तौ प्रीत्या । निविष्टावेकविष्टरे ॥ 5 ॥ विष्णुना सह वाग्गोष्टीं । यावदारनते बलः ॥ तावन्न तं पुरोमाझी-दद्रादीच्च मनोहरी ॥ 6 ॥ मातः कुतस्त्वमति । नत्वोक्ता तेन सा जगौ ॥ न किं स्मरसि यत्स । त्वया वावास्मि यंत्रिता ॥ 7 ॥ ___ तदा वत्साहमुत्साह-पूर्व मादृत्य संयमं ॥ प्राप्ता लांतकनाथत्वं । त्वां बोधयितुमागमं ॥ ॥ वने विनष्टेऽवरजे । विषादविषविह्वलः ॥ मायाविनीषणीय । मयैव त्वं प्रमोदितः ॥ 5 ॥ तत्तस्य भूरिनूपाल्-माविमोलीज्व्त्प्द्ः॥ विष्णोर्वीदय तथा मृत्यु । वत्स बुध्यस्ख मा मुह ॥ ए ॥ नामा मर्त्यलोकेऽस्मि-नशुचौ स्थातुमीशते ॥ यास्यामि तदहं वत्स । त्वं तु मानूः प्रमादनः ॥ 1 ॥ अथ तस्यामदृश्यायां । पुत्र्विन्य्स्त्वैन्व्ः॥ रामो रामावचोवी। ची-निदोनः सोऽनजद् व्रतं ॥ ए ॥ पुण्यप्रनावादीशाने । विमाने shriiprnaanidhe||s devo || For Private And Personal Use Only
Page #67
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa 65 लक्षितांगोऽनू - देवी चास्य स्वयंप्रना ॥ e3 ॥ स्वांतिक लांतकेशेन । नीयतेस्मांतरांतरा ॥ चिंता प्राक्स्नेहात्सप्रियोऽप्येष । स्नेहः प्रायेण दुस्त्यजः ॥ e4 ॥ ससांरान्नवधा जक्त- - स्याब्धेरायुः प्रपूर्य सः ॥ ललितागयुतः स्वर्गा - सत्रान्यस्तूपयत ॥ ॥ यस्तत्रोत्पद्यते देवो । ललितांगः स उच्यते ॥ युक्ताः स्वयंप्रजादेव्या । सर्वेऽप्येते समायुषः ॥ 3 ॥ खंपुत्रनामसाधर्म्या - त्सो. 'प्यनीयत लांतकं ॥ बिमौज सैवमन्यान्य - ललितांगेषु रज्यता ॥ 9 ॥ अतीता सप्तदश ते । तेनैषोऽष्टादशः पुनः ॥ अंगजः स्वर्णजंघस्य । यो बुधो बुबुधे त्वया ॥ ए ॥ च्युतश्चतुर्दशाध्यायु क्त्वा लांतकनायकः ॥ चक्री च तीर्थनाथश्च । जातो जातिस्मरोऽस्म्यहं ॥ एए ॥ इत्युक्त्वा चक्रद्वज्र - जंघमाह्वयतिस्म सः ॥ मत्पुत्रीं श्रीमती मंगी - कुरुष्वेत्यादिदेश च ॥ 300 ॥ सोऽप्यचे चक्रवर्तिन् किं । विद्मो वैदेशिका वयं ॥ यूयमेव प्रमाणं नः । किमत्रार्थे बहूच्यते ॥ 1 ॥ क्यूधो नूजां चक्रं । साक्षीकृत्य महोत्सवैः ॥ वज्रजंघकुमारेण । श्रीमंतीं पर्यणाययत् ॥ 2 ॥ दिनानि कानिचित् स्थित्वा । चक्रिणा दतगौरवः ॥ प्राप्तः प्रियान्वितो वज्र - जंघो लोहार्गलं पु. रं ॥ 3 ॥ तनये जाग्यसौजाग्य - कला निश्चाधिके स्वतः ॥ राज्यं सुवर्णजंघेन । संक्रमय्याददे व्रतं For Private And Personal Use Only
Page #68
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa- || // 4 // vilasan वनजंघोऽपि |shriimtyaa सह काण्त्या। दिनानानंदनिःस्पंद-मयानिव सदात्यगा । चिंता t ॥5॥अन्य्दास्न्न्स्त्वा सा। स्वप्ने श्रीमत्यवेक्षत ॥ खकुदिजेन स्र्प्न्न्। स्वं दष्टं सह जूजुजा ॥ 6 ॥ कृतदुःस्वप्नधातार्य-प्रायश्चित्तापि तापनूः ॥ समयेऽसूत सा वज-गुप्तं नाम त्नूरुह्ण्॥7॥ वितीर्य वार्षिकं दानं । चिदानंदाय चक्यूपि ॥ पुत्रे पुष्कलपालाख्ये |न्य्स्त्राज्यो जवद्यतिः ॥ 7 ॥ क्रमादुत्पन्नकैवहये । प्राते तत्राईतीं श्रियं ॥ रुः कर्मनिरात्मेव । सामंतैरेव पुष्कलः ॥ ए ॥ तमुष्टयितुं वज-जंघोऽचालीप्रियान्वितः । / अर्धमार्ग गतश्चायं । विझो व्यैप्यताम्वगैः ॥ 10 ॥ विश्वव्यासिमुदा नृत्य-त्वकीर्तिनमकारणं ॥ यदिदं दृश्यते देव । पुरः शरवनं महत् ॥ 11 ॥ अवांतरस्त्यहि -विषः काल श्वापरः ॥ वरमेव विलसच्चौरं । सूरतस्तदिदं त्यज ॥ 15 ॥ अथान्येन पथा प्राप्तः । स पुरी (किणीं ॥ पुष्कलं लीलया शत्रु-संकटादुदवेष्टयत् ॥ 13 ॥ व्यावृतः स पथा तेन । पुंसा केनचिओच्यत ॥ यद् दृग्विषजयात्याजि । राजन्नागबता त्वया ॥ 14 ॥ उत्पन्ने केवलज्ञाने । तत्रैकस वने मु। नेः ॥ वंदनायातदेवाना-मुद्योतोऽनूत्समंततः । / 15 ॥ तेन प्रतिहताः shaaNtaa। व्यालदृष्टि For Private And Personal Use Only
Page #69
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 61 upa- || विषउटाः ॥ श्रुत्वेति संचचारासौ । मध्ये शरवणं नृपः ॥ 16 ॥ गछस्तदंतरा गडा-न्वितौ ॥ चिंता खावेव सोदरौ ॥ गुरुन् ननाम नाम्ना यौ। सेनांतो मुनिसागरौ ॥ 17 ॥ जक्तो जक्कादिदानेनो-पकृत्य स महात्मनः ॥ प्रतस्थे पथि सोदर्य-नावनां नावयन्निति ॥ 17 ॥ मोहस्य बंधात्तीर्णो । सोदरौ मम सुंदरौ ॥ अहं तु हंत बोऽस्मि । कथं राज्यादिब्ण्ध्नैः॥1॥ न हि रेऽनयोर्मुक्ति-वासश्चरणसारयोः ॥ मया त्वचरणेनेयं । कयं लंध्या जवाटवी ॥ ॥ 20 ॥ अतः परं पुरं प्राप्ते-नांगजेन्यस्य वैनवं ॥ जूत्वा सहोदरकुणे । पथि पेयं पयो म. या ॥ 1 ॥ वज्रजंघो विचार्येति । सत्वरं स्वपुरं गतः ॥ श्वो मुमुक्षुरयं राज्यं । निशि सुष्वाप सप्रियः ॥ 22 ॥ प्रातः शमिष्यति मनो-मोहस्तिमिरवन्मम ॥ विवेकः पंकविछेदी । वि. वस्वदुदेष्यति ॥ 23 ॥ प्रस्थास्येऽहं ततः पुण्य - पथे पथिकवद् ध्रुवं ॥ ध्यायन्निति स ता. मीहां । चके रंहस्विनी निशां ॥ 24 ॥ राज्यगृछेन पुत्रेण । परमार्थमजानता ॥ सुप्ते पितरि विश्वस्ते । विषधूमो व्यतायत ॥ 25 ॥ पूर्व कृस्स्न्नागुरुस्तोम्-धूपानुज्व्सादिनिः॥ विषधूमा॥ दिव जस्तै-स्तदा स मुमुचेऽसुनिः ॥ 26 ॥ अथोत्तरकुरुष्वासी-दसौ दयितया saha ॥ yu For Private And Personal Use Only
Page #70
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa- |मिधर्मा मनुष्योऽपि । सुरेन्योऽधिकलोगनाक् ॥ 27 ॥ तावथायुःक्षयेऽनूतां । सौधर्मे त्रिदचिंता) शोत्तमौ ॥ जन्मांतरानुगप्रेम्णा । प्राप्तावद्वैततामिव ॥ ॥ कलावतीति विजयः |प्रा ग्विदे हेषु विद्यते ॥ अतिमात्रं श्रियां पात्रं । पुरी तत्र प्रनंकरा ॥ 25 ॥ तत्रानूनगवङीयो । वैद्यस्य सुविधेः सुतः ॥ सोल्लासः सर्वविद्यासु । केशवः क्लेशवर्जितः ॥ 30 ॥ श्रीमत्यात्मा दिवश्युत्वा । तत्रैवानूत्पवित्रधीः ॥ ईन्यस्येश्वरदत्तस्या-जयघोपाख्ययांगजः ॥ 31 ॥ ईशानचंउजूलतुः । पुत्रो नाम्ना महीधरः ॥ सुबुझि म तनयः । सुनासीरस्य मंत्रिणः ॥ 32 ॥ पूर्णनास्तु सागर-दत्तप्ताथेशितुः सुतः ॥ धनस्य श्रेष्टिनः सूनु-र्गुणाकर इति श्रुतः ॥ 33 ॥ एते पंचापि सौहाद्|नेजिरे वैद्यसूतुना ॥इण्द्रियान्नीव् म्न्सा। जूतानीव शरीरिणा ॥ 3 ॥ त्रिनिर्विशेषकं ॥अन्य्दा तस्थुषां तेषां । सर्वेषां वैद्यवेश्मनि ॥आज्गाम् तपादामः । कोऽपि सा- ॥ धुर्कोप्न्ः॥ 35 ॥ अकालपारणात्पुष्ट-कुष्टप्लुष्टतनुं मुनि ॥ तमालोक्यावदवैद्य-नंदनं नृपनंद न्ः॥ 36 ॥ सर्वथा व्यथितोऽह नि- नीरैरपि दूरितः ॥ लोजोऽयं शरणीचके । वैद्यनैवेति ॥ मे मतिः ॥ 3 ॥ दृशापि न स्पृशंत्येते । यदीहशमकिंचनं ॥ जिघंति श्रीमतां वर्ची-मूत्रे api ॥ For Private And Personal Use Only
Page #71
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6e धनाशया ॥ 30॥नामीप्रीक्स्स्काः केऽपि । केऽपि मूत्र्प्रीक्स्स्काः॥ पुनः पात्रपरीक्षायां । प्रायो चिंता नायुर्विदः क्षमाः ॥ 39 ॥ पृथ्वीपाल महीपास-पुत्रमेतं गुणाकरं ॥ उपचर्य जगन्मित्रं । मित्र धर्मधनं चिनु ॥ 40 ॥ केशवस्तं जगादाथ । साधु बंधो वदन्नति ॥ परं चिकित्सा न विनौषधं युद्धमिवायुधं ॥ 41 ॥ औषधैस्तु विजिस्तैल-रत्नकंबलचंदनैः ॥ चिकित्सास्य नवेसद-त्रयद्रव्यव्ययोनवैः ॥ 42 ॥ तेषु तैलं ममाप्यस्ति । मंदिरे लक्षपाकिकं ॥ गोशीर्षचंदनं रत्नकंबलं पुनरानय ॥ 43 ॥ ततः कस्यचिदिन्यस्या-पणं गत्वा सनैपुणं ॥ ते तद् घ्यमयाचंत । वदंतः साधुकारणं । / 44 ॥ धनलक्षये मूहये । ढौकिते श्रेष्ट्यवोचत ॥ धन्या यूयं युवत्वेऽपि । येषामेषाजवन्मतिः ॥ 45 ॥ प्रायो न जायते यूनां । सुबुद्धिर्जायतेऽथवा ॥ ततो या तिमरुक्षेत्रे । कदलीवदलीकतां ॥ 46 ॥ तत्संप्रत्याजवं गृहो। मृशोऽयमनुगृह्यतां ॥ पुण्य स्यास्य प्रदानेन । कुमारैः करुणापरैः ॥ 47 / / इत्युदित्वा मुधा दत्वा । तेभ्यश्चंदनकंबले ॥t। कालोमृतवैराग्यः । स प्रव्रज्य शिवं ययौ ॥ 4 ॥ ततस्ते सुहृदः स्र्वे। जग्मुरात्तौषधत्रयाः ॥ कायोत्सर्गनिलीनात्मा । यत्रास्ते स मुनिर्वने ॥ 4 ॥ प्रागनुज्ञाप्य tailena । tato'nyajya For Private And Personal Use Only
Page #72
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa. | भिषग्मुनि ॥ ददो विक्षोजयामास । कृमीनंतर्गतानपि ॥ 50 ॥ कृमयस्तैलतापारी वेष्टिता। खिलवर्मणि ॥ व्यलगनिर्गता श्लक्ष्ण-शीतले रत्नकंबले ॥ 51 ॥ न्यधात्कृपानिधिर्धेनु-- शवे शूकोज्जितस्ततः ॥ स्थलसंतापितान्नीरे । तिमीनिव कृमीनसौ ॥ 55 ॥ अशीतयत्कृमि दोज-वेदनाविह्वलं वपुः ॥ विलिप्य वतिनो वैद्य-नंदनश्चंदनवैः ॥ 53 ॥ त्रिविधाय क्रि । / यामेवं । त्वग्मांसास्टिगतानपि ॥ कृमीन् कमात्समाकृष्य । सोऽक्षिपजोकलेवरे । / 53 ॥ एवं : शुश्रुषमाणस्तैः । किय निरपि वासरैः ॥ जातवर्णसदृग्वर्ण-शरीरो व्यहरन्मुनिः ॥ 55 ॥ तेऽपि कंबलगोशीर्ष-शेषविक्रयधनैः ॥ विहारं कारयामासु-र्यशोरा शिमिव ध्रुवं ॥ 56 ॥ इत्यादि पुण्यनिर्माण-निर्मलीनूतचेतसः । / सर्वेऽपि नेजिवांसस्ते । समये संयमश्रियं ॥ 5 ॥ तपसातितनूजूत-तनवो लाघवादिव ॥ दिवमच्युतमारूढाः । प्रांते पमपि ते सुखं ॥ 50 ॥ श्तश्च विजये पुस्स्क्लाव्त्यां। प्राग्विदेहेषु विद्यते ॥पुरी पोरयशःपूर-पांमुरा पुंगरी किणी ॥ 5 ॥ ॥ वजसेनोऽत्र नूपोऽजू-दनूमिः सकलापदां ॥ यस्य तीर्थकृतोऽनूव-नमराश्व किंकराः ॥ 5 ॥ - For Private And Personal Use Only
Page #73
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa-5 tasya खाक्तिपीयूष-सारणी धारिणी विसापानशे मानसे च्र्तुः। कलहंसीतुला यया ॥ 61 :: चिंता निष जीवो दिवश्युत्वा । वजनाजस्तयोः सुतः ॥ अनूचतुर्दशस्वप्न ख्यात्च्क्रित्व्वैज्व्ः॥65॥ ते चानूवन्नृपामात्य-सार्शशश्रेष्टिनंदनाः ॥ तस्य कल्पघुमस्येव । पारिजातादयोऽनुजाः ॥ 3 ॥ बाहुः सुबाहुः पंगेऽथ । महापीठ इति कमात् ॥ तेषां समानशीलानां । रूढिमानशिरेऽनिधा ॥ 64 ॥ तेषामुपकलाचार्य । कला अन्यस्यतां सतां ॥ स्पर्धयेव श्रियो नेजे । वा देवी बदनांबु जं ॥ 65 ॥ न्यस्य खतनये राज्यं । दानं सांवत्सरं ददौ ॥ लोकांतिकानां देवानां । विज्ञप्त्या स नृपस्ततः ॥ 66 ॥ यदा गृहीतचारित्रः । केवलज्ञानमापसः ॥ दीप्रं तदा तदानास-मिव चक्र च न्ण्द्न्ः॥67 ॥ वजनाजोऽखिलास्तेन । चक्रेणाक्रम्य जुज्ः॥ बाससाद स्थिरां धर्म-वि जयी विजयश्रियं ॥ 67 ॥ cturjimmlaadhiisheH| सोदरः सोदरैः सह ॥ देवेंद्र व दिक्पालैन्वनून्निस्तुषं सुखं ॥ 6 ॥ दिवश्युत्वाजयघोषो । राजसूः सुयशा इति ॥ बनूव प्राग्नवस्नेहा चक्रिणोऽस्यैव सारथिः ॥ 70 ॥ अन्यदा विहरन् वज-सेनस्तीर्थकृदाययौ ॥ अरे पुंगरी. ॥ किण्या । नलिनीगुल्मकाननं ॥ 31 ॥ तातं तीर्थंकर नंतुं । वज्रनानः सबांधवः ॥ samavasara- | For Private And Personal Use Only
Page #74
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपः । / णं गत्वा । ह्यशृणोद्देशनामिति ॥ 12 ॥ मानुष्यं कल्पवृक्षांकुरकरणि चिरात्प्राप्य नाग्यरत्नंगैः चिंताग । संसारारामनूमौ विषयविपरसेहत सिंचंत्यसंतः ॥ यतञ्चेतनायाः कथमपि बनते. पुण्यपी. यूषधारा--सेकं दत्ते तदेकं किमपि शिवफलं येन नूयो न दुःखं ॥ 33 ॥ प्रबुद्धो व्ज्ञानोऽथ्। न्यस्तराज्यतनूरुहे ॥ सह खबंधुनिः सूते । पुतं जग्राह संयमं ॥ 14 ॥ दधानः पूर्वरनानि । ब्रह्मगुतिनिधीनपि ॥ कन्नासौ व्रतोऽपि । साधुचक्रेशतां निजां ॥ 35 ॥ हंते. स्म निरीहं तं । स्पर्धयेव दुव्र्षवः ॥ अरविंद मिवासिन्यः । सर्वदा सर्वलब्धयः ॥ 6 ॥ संप्रा. सेऽर्हति निर्वाणं । वजनानो गणं दधौ ॥ सहस्रदीधितेरस्ते । प्रकाशं चंडमा इव ॥ 9 ॥ अईसिद्धप्रवचना-चार्यवृतपखिना ॥ सुश्रुतानां च वात्सख्या-नित्यं ज्ञानोपयोगतः ॥ 7 ॥ तपोविनयसम्यक्त्व-शीलावश्यकदानतः ॥ वैयावृत्त्यसमाधियां । मनागप्यप्रमादतः ॥स्स्न्ना अपूर्वज्ञानग्रहणा-छासनौनत्यनिर्मितेः ॥ श्रुततक्तेश्च राजर्षि-स्तीर्थकृत्कर्म सोऽचिनोत् ॥ ॥ 6 ॥ त्रिनिर्विशेषकं ॥ एकादशंगपारीणे-प्वथ शेषेषु पंचसु ॥ बाहुजोंगफले वैया-वृत्त्यं ॥ चक्रे महात्मनां ॥ 1 ॥ सुबाहुर्बाहुबलकृत् । कृतिकर्म च निर्ममे ॥ निर्ममेशोऽपि सूरींद्र For Private And Personal Use Only
Page #75
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa- || stene तदुपबृंहणं ॥ 2 ॥ न समर्था जवंत्येके । सामर्थ्ये वालसाः परे ॥ धन्यो बाहुसुबाहू चिंताण, यौ । कर्मठो गहकर्मणि ॥ 73 ॥ ततः पीवमहापीठौं । दधतुः कयुर्ष म्न्ः॥ अपि सद्वृत्तपासीको । प्राकृषीवांबुपल्वसौ ॥ 4 ॥ यो दत्ते तं स्तुवन्नेष । गुरुलोंकानुवर्तकः ॥ नोचेस्किमध्युताचारा-वपि नौ न प्रशंसति ॥ 5 ॥ लोकैर्हि मेघा व्र्स्स्तो। वर्षासु मलिना अपि ॥ स्तूयंते न त्व्दातार्ः। शारदा विशदा अपि ॥ 6 ॥ इत्यनालोच्य तो माया-शल्यं मत्सरियो मुनी ॥ योषिजन्मफलं कर्म-दृढबंध बबंधतुः ॥ 7 ॥ अंते पमपि ते कार्य । विधायाविविवर्जिताः ॥ सर्वार्थसिम्मानंचु-विमानं लक्षयोजनं । / 70 ॥ श्तश्च-अस्ति प्रत्यन्विदेहेषु । विजवाटोपराजिता ॥ पराजितामरापुरी-मदा पूरपराजिता ॥ 5 ॥ नूमानीशान चंयोऽत्र । जन्ययात्रामुपेयुषा ॥ स्वीकृतासिलता येन । चित्रं सूता क्षणायशः ॥ e॥ तत्र चंदनदासोऽजू-दिन्यः श्रीद व श्रिया ॥ तस्य सागरचंद्राख्य-स्तनयो विनयोज्ज्वलः । ॥e ॥ पूर्णेदुवत्प्रसन्नास्यो । गंगाजलवदुज्ज्वलः ॥ स कस्य सिझविद्याया । लाजवन्नानवनि॥ यः ॥ ए ॥ इन्येनाशोकदत्तेन । करिनेन खनावतः ॥ बब्बुलेनेव रंनाद्रोः । सांगत्यं tasya pa For Private And Personal Use Only
Page #76
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra upa praye // 93 // रहः स चिंता0 जाति सुंदरः ॥ 94 ॥ OM संख्या निक्षाकता नृणां शलं । मिलितस्योर्णया किय 14 www.kobatirth.org मेन नापि । तेः कु रंग मां पित्रा । विप्रत्रायिकया गिरा । योऽयं वत्स वय । बहिः शंखे- नेत्रांतः कुटिलात्मना ॥ श्रादृते क्षीयंते मृदुला नूनं । संपर्के कर्कशात्मनां ॥ व e6 ॥ न क्रूरा मृदुवाचोऽपि कदाचन सुखाव गाय । गायन्नपि हि लुब्धकाः ॥1॥ ददतोऽपि न तोषाया । प्रायो मुग्धि एदित् ददानोऽपि । धीरो इंति यत्तिमीन् ॥ 8 ॥ सोऽप्यूचे तत्परास्तात । 1देग् देखलाः ॥ तदुक्त्या मास्म शंकिष्टाः । सुहृदं मे सदूषणं ॥ एए ॥ यादृक्ताहगावस्तु । या चिंतया मम ॥ रक्ष्यः स्वात्मैव दोषाब्धौ । मजरबेकैः प्रयत्नतः ॥ 400 ॥ तातं त्युक्तः स्यवं । न स्वमित्रं मुमोच सः ॥ गत्यागत्यादिचेष्टासु । संबंधं पूर्वकर्मवत् ॥ 1 ॥ अन्यदा सारशृंगारः । समं मित्रेण तेन सः ॥ वसंतर्तों वनं प्राप । रंतुं रतिपतिद्युतिः ॥ 2 ॥ तदा च पूर्णन एन्दुहिता प्रियदर्शना ॥ पुष्पा अवचिनोतिस्म । तत्र सांद्रडुमांतरे ॥ 3 ॥ सा स्वर्णका - नंदिनिर्वदिनिर्वृता ॥ त्रायतां कोऽपि मां वीरो ऽधुनैवं तारमारटीत् ॥ bajada Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
Page #77
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपचिंता माकंदं । श्रुत्वा सत्वाधिकाग्रणीः ॥ कृपाणी पाणिनादाय । दधावे सागरो रयात् ॥ 5॥s बखान्मोचयामास । बंदिनां बाहुपंजरात् ॥ जयनांतदृशं कन्यां । मृगी व्याप्रमुखादिव ॥ 6 ॥ ततः प्रान्न्प्न्नाताया। दोस्त्वयमेव मे ॥ ध्यायंतीति ययौ कन्या । सन तन्मयतां गता ॥ 7 ॥ सागरोऽपि वहन्नेतां । हृदा हारलतामिव ॥ तदंगचंगिमात्रांत - चेताः स्वस्थानमीयिवान् ॥ ॥ नाजुक्त नापिबन्नापि । व्याहरन्नत्वसेत सः ॥ कित्वेकतानस्तामेव । सिझवियामिवास्मरत् ॥ ए ॥ उखेलतां दधानोऽपि । तन्मुखेंदुनिरीक्षणात् ॥ सागरः केवलं स्वस्थः । कुलमर्यादया स्थितः ॥ 10 ॥ ज्ञात्वा कथंचित्तजावान् । जनकः yidrshnaaN॥ पूर्णरूपु. त्राय । ययाचे सोप्पदान्मुदा ॥ 19 ॥ अथ मियो मनोवृत्त्या । पूर्व संयुक्तयोस्नयो ॥ वपु षाप्यनवद्योगः । पितृवत विवाहयोः ॥ 15 ॥ तयोः परप्रियासक्ति-मुक्तयो भनोरिव ॥ अन्योन्याव्यनिचारिख-मनूभिंजकारणं ॥ 13 ॥ अशोकः शवधीः सक्त मना मित्रस्य योषिति ॥ व्यक्तं वक्तुं क्षणं नाप-त्तरपुण्यैरिव कीलितः ॥ 14 ॥ कदापि सागरे गेहाबहिर्याते प्रविश्य सः ॥ संप्राप्तावसरश्चैवं । बनाये प्रियदर्शनां ॥ 15 ॥मुग्धे पत्युन जानासि For Private And Personal Use Only
Page #78
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa. | / त्वं स्वरूपं यतोऽसकौ ॥ अद्य श्वो धनदेवस्य । वध्वा मंत्रयते रहः ॥ 16 ॥ कयविक्रयदिचिंता ग्यात्रा-राजसेवादिकर्मसु ॥ न मंत्र्यते नरैः स्त्रीनिः । सह सवोऽपि वेत्त्यदः ॥ 17 ॥त्न्म् न्ये चिरदृष्टत्वा-जातोऽयं त्वय्यरोचकी ॥ तां वक्षनयति प्रायो । दुःप्रापेऽयें नृणां स्पृहा । ॥ 17 ॥ स चेत्त्वां बाह्यवृत्त्यैव । रमयन् रमते तया ॥ जज्ञे तन्मां पतीकृत्य । भव. त्वमपि तादृशी ॥ 15 ॥ न स्वजर्तृसमाचारा । पूष्यंते हि कुलांगनाः । / पश्चादपीति जल्पंती । त्वं न केनापि दंड्यसे ॥ 20 ॥ श्रुत्वेति तच्चः कर्ण-कटु सा रोषतोज्यधात् ॥ निजो जिलामसंनात्य । किं रे वातुल जपसि ॥ 21 ॥ यद् दुःशीय सुशीलेऽपि । दोषं वदि मम प्रिये ॥ तत्ते युक्तं यतो ब्रांतो । ब्रांतं विश्वमपीक्षते ॥ 22 ॥ तद्याहि याहि वीदापि । पापहेतुः suhad'hAM ॥ इत्याकृष्टस्तया मंछ । सवांद व निर्य्यो॥ 13 ॥ विद्यायवदनो ब्राम्यन् । द. हशे सागरेण स्ः॥ पृष्टो दुःखस्य हेतुं च । ससूत्कारमवोचत ॥ 24 ॥ कथ्यते कति दुःखस्य । हेतवो जबवासिनां ॥ शिवाफेत्कृतयः प्रेत-जवनस्थायिनामिव ॥ 25 ॥ शिलाकांतेव ॥ जिह्वा मे। जिह्मा यद्यपि जपितुं ॥ तथापि न हि किंचित्ते । गोप्यमस्तीति kthyte॥6॥ - For Private And Personal Use Only
Page #79
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 77 upa- || यावदत्र स्त्रियो खोके । नृणां तावत्कुतः सुखं ॥ यतो जट्पति यत्किंचि-मित्र मौ तव पचिंता न्यपि ॥ 27 ॥ स्वयं स्थास्यत्यसौ हीणा । प्रत्युक्त्या वर्धते कलिः ॥ इत्यश्लील ब्रुवाणापि । सा मयोपेदिता चिरं ॥ 27 ॥ ततःप्रत्यहं न त्वां । विनागळं गृहं तव त्वत्परोदं चनाजल्पं । प्रियदर्शनया सह ॥ 25 ॥ नियतिप्रेरितोऽद्याहं । त्वां दृष्टुं त्वद्गृहं गतः ॥ बाहौधृतस्तया कामा-तया स्वोचितकर्मणे ॥ 3 ॥ ततोऽवधूय तो बालां। बलादस्मि पलायितः । / अपि वह्निशिखारूढ-मदग्धं खं विचितयन् ॥ 31 ॥ निये वा यामि पूरे वा । पूरे नद्याः पतामि वा ॥ इत्यनपविकल्पस्थो । ब्राम्यन्मित्र त्वयैक्षिषि ॥ 32 ॥ एतक्तं न मे वक्तुं । तथाप्यूचे हितैषिणा ॥ कुकलत्रकृतोऽनों । मात्तव झजोरिति ॥ 33 ॥ नैतत्तस्यास्त्वया वाच्यं । नाव्यं गंजीरचेतसा ॥ प्राणानपि तृणीयंते । रोषिताः खल्नु योक्तिः ॥ 34 ॥ प्रिया: वृत्तमिति श्रुत्वा । दुःश्रवं दुःखनूरजूत् । / सागरो हृदि विदितां - गारजार श्व दणं ॥ 35 ॥ ऊचे च मित्र मा खेदं । कृथास्त्वं नाग्यवानसि ॥ व्यसने पातयंत्येताः । स्त्रियो विप्रकृता न किं ॥ 36 ॥ स्नेहेन वर्धिताः सद्म-श्रीकर्यः कनकातः ॥ श्रासेदुषां हि ताए य । तरुण्यो । For Private And Personal Use Only
Page #80
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 9G | उपः ॥ दीपिका श्व ॥ 37 ॥ व्यवसाये प्रवर्तस्व । मास्मास्तिछचः पुनः ॥ एवं प्र्सादित्स्तेन्। s-| चिंताण मायी मुदमादधौ ॥ 30 ॥ किंचिदाकुंचितप्रीति-रपि मित्र्पुरुक्तिनिः॥ समं दयितया पू. र्व-रीत्या निर्वहतिस्म सः ॥ 39 ॥ विनेदो मनिरा मानू-दनयोलिमित्रयोः ॥ इत्यशोकंस्य वृत्तांतं । कांतमश्रावयन्न सा ॥ 40 ॥ ऋजुत्वादानशीलत्वा-इक्युमिनरायुषौ ॥ समये तो विपेदाते । युगपाश्मिनाविव ॥ 41 ॥ सुसंस्थानस्य निःशेष-- शेषद्वीपमदछिदः ॥y जंबूछीपयोधस्य । धत्तेऽधिज्यधनुश्रियं ॥ 42 ॥ तत्रानरतत्रे । सुखमयुःखमारकः ॥ अस्या एवावसर्पिण्याः । समतीतेऽरकहये ॥ 43 ॥ एकक्रोशसमुत्राया । एक्प्क्स्स्योप्मायुस्स्ः॥e काहांतरिताहाराः । पूरिताशाः सुरमैः ॥ 45 ॥ असद्शातेयसंबंधाः । प्रायः पृथ्वीफलाशिनः ॥ असेव्य्सेव्क्न्याया। यत्रासन् युग्मिनो जनाः ॥ 45 ॥ युग्मं ॥ पध्याष्टमांशशेषे मि -नरके युग्मरूपतः ॥ गंगासिंम्वंतरे जज्ञे । जायया सह सागरः ॥ 46 ॥स्व्र्न्न्व्र्न्न्सुस्ण्स्थानो । मेरुः क्षितिधरेष्विव ॥ महिना महसा चासौ । रेजे शेषेषु युमिषु ॥ 4 ॥ विपद्याशोकदत्तोऽपि । जातः shvetshcturdH॥ मायित्वाहतैरश्चा-युष्कस्तत्रैव सिंधुरः ॥ 40 ॥ a For Private And Personal Use Only
Page #81
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पुरा उप- ॥ अन्यदर्शनोजूत-प्रेम्णोः प्राग्नवयोगतः ॥ तयोरूहादजूझाति-स्मृतियुगसिहस्तिनोः चिंता ॥4e ॥ श्रासिंग्य शुंकादंडेन । दंती तं युग्मिनं मुदा ॥ इंद्रमैरावण श्व । स्कंधमारोपयनि जं ॥ 50 ॥ चतुर्दतहिपारूढं । वनं वैरं विहारिणं ॥ तमन्ये युग्मिनश्चक्रुः । नाम्ना विमलवाहनं ॥ 51 ॥ ततः कालानुमानेन । प्रनावे कल्पनूरुहां ॥ अल्पीनवति गृष्ट्या च । कलिं कुर्वत्सु युग्मिषु ॥ 55 ॥ तडासनाय हाकार-दंमं वितनुतेस्म सः ॥ एवं कुलकृतामायोभवधिमलवाहनः ॥ 53 ॥ खगघातादिव अस्ता । हाकारादपि युग्मिन्ः॥ तत्कृतां कल्पवृक्षादि-मर्यादां नातिचक्रमुः ॥ 54 ॥ षएमासावशेषायुः । पत्न्यां चंद्रयशस्यसौ ॥ चक्षुष्मचंद्रकांताख्य-मुत्पाद्य मिथुनं मृतः ॥ 55 ॥ दैतीयिकः कुलकर-श्चकुष्मानथ पप्रये ॥ तन्नूयशस्वी कुलकृत् । सुरूपावनोऽजवत् ॥ 56 ॥ tjnmaathaanicNsho'nuu-प्र्तिरूपाप्रियान्वित्ः॥ प्रसेनजित्ततश्चक्नुः--कांतया कांतया युतः ॥ 57 ॥ तत्सूनुर्मरुदेवोऽनू-त्पल्या श्रीकातया सह ॥ को छावेषौ क्रमाजातौ । हामाधिक्कारदंगकौ ॥ 57 ॥ तुर्यः शुक्लो हितृतीय-पंचमाः श्यामलद्युतः ॥ को शेषावेषु हेमानौ । श्यामाः सर्वा अपि स्त्रियः ॥ 55 ॥ नवाष्टस For Private And Personal Use Only
Page #82
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa || सकोदंम-- शतानि वपुरुबयः ॥ ततः पंचाशनानि । क्रमादेषां स्त्रियामपि ॥ 60 ॥ अमीषु । चिंता प्रथमस्यायुः । पव्यस्य दशमोशकः । / असंख्येयानि शेषाणां । पूर्वाणि क्रमहानितः ॥ 61 ॥ सुपर्णवारिधिछीप-कुमारेषु यं यं ॥ उत्पन्नमेषां नागेषु । स्त्रियः सर्वांगजश्च सः ॥ 6 ॥ अथानत्कुलकृन्नानि-मरुदेवस्य नंदनः ॥ आयुरड्रायहीनोऽपि । पूर्वेन्यो यशसाधिकः ॥ 3 ॥ निन्यिरे सत्पथं काल-दोषादुन्मार्गगाः प्र्जाः॥ येन धिक्कारदंडेन । गोपाखेनेव धेनवः ॥ ॥ 64 ॥ संख्येयपूर्वलदायुः । कात्या कनकजित्वरः ॥ सपादपंचकोदंग-शतोबायो रराज यः ॥ 65 ॥ मरुदेवा प्रिया तस्या- जवर्तृसमोवूया ॥ जगत्प्रनोः प्रसूनित्यं । वंध्यादेवी-र्जि गाय या ॥ 66 ॥ कादंबिनीव शैलेशं । स्वांबुजमिवासिनी ॥ प्रियं प्रियंगुरुक्प्राप्य । परनागं पुपोष या ॥ 67 ॥ त्रयस्त्रिंशत्सागरायुः । पूरयित्वा महासुखं ॥ देवः स वजनानात्मा । च्युत्वा सर्वार्थसिद्धितः ॥ 67 ॥ तस्मिंश्चतुर्युताशीति--पूर्वलक्षोनके रके ॥ थापाढकृष्णपक्ष स्य । चतुर्थ्यां वैश्वगे विधौ ॥ 6 ॥ ॥ मरुदेव्या अलं वक्रे । मध्यमनिशानरे ॥ गर्नत्वेन जग॥ यो । रत्नं रत्नखनेरिव ॥ 70 ॥ वृषजसिंहलक्ष्मीस-चंजार्ककलशध्वजाः ॥ सरोवाधिविमा-॥ For Private And Personal Use Only
Page #83
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa- 1) nocca-रत्नच्चयहविर्जुजः ॥ 1 ॥ एवं चतुर्दशालोक्य । स्वप्नान्नुद्रिलोचना ॥ उपेत्य पत्युरूचे । / चिंताण सा। रहो दृष्टान्निधीनिव ॥ 12 ॥ युग्मं ॥ यावत्कंचन स ब्रूते । विचारं तावदाययौ ॥ कंप्रे सिंहासने दत्तो--पयोगस्त्रिदशेश्वरः ॥ 33 ॥ प्रणम्य प्रणयप्रह-स्तां प्रोवाच पुरंदरः ॥ स्वनैरेनिर्जगन्नाथो । नावी मातः सुतस्तव ॥ 14 ॥ सारं यदैवतं यच्च । यध्ध्येयं यत्परापरं ॥ ततत्तत्वं दधानाय । गर्ने केन न गीयसे ॥ 5 ॥ एवं स्तुत्वा गते तस्मि-नपरेऽपि सुरेश्वराः ॥ एत्य नत्वा तथैवोक्त्वा । स्वप्नार्थ स्वपदं ययुः ॥ 76 ॥ नानेः पत्नी ददाना त्ण्। गर्न निश्वद्म विक्रमं ॥ गिरेगुदेव हर्यद-मधृष्या जगतोऽप्यनूत् ॥ 7 ॥ मुखमापांमु विपुला । श्रोणी द्रोणीयते दृशौ ॥ श्रास्तां तस्याः स्तनौ पीनौ । सुतरां गर्भगे प्रत्नौ ॥ 70 ॥ यियासितं शिवपुरं । वीदयेवासन्नमात्मनः ॥ बनूव मंदगमना । देवी गर्ननरालसा ॥ ॥ दीपग चपेटाव-नास्वत्रिपंक्तिवत् ॥ स्वामिनी जगवर्ना । तेजःपुंजमयी बनौ ॥ 70 ॥ दिनेषु परिपूणेषु । चैत्रकृष्णाष्टमीतिथौ ॥ चंद्रमस्युत्तराषाढां । प्राप्ते मध्यनिशाजरे ॥ 1 ॥ स्वामिनी सु. षुवे पुत्रं । सपुत्रिकं समाधिना ॥ वनावनी सवबिक-मिव कृतक्कम घुमं ॥ 72 ॥ युग्मं ॥ ॥ For Private And Personal Use Only
Page #84
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra upa ciMtA0 G www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सोल्लासा नूरनौत्यः । पवनो निर्मलं जलं ॥ एकालोकं जगतात -मात्रेऽप्यासी ज्जिनेश्वरे ॥ 83 ॥ दिवि कुंदजयो नेदुः । प्रसत्तिं नेजिरे दिशः ॥ उच्चस्थानं ग्रहाः प्रापु-स्तदा जव्या पि क्रमात् ॥ 84 ॥ तत्रैयुरष्टदिकन्या । विज्ञायासनकंपतः ॥ मुक्त्वा मानं विमानं चाध्यास्य लोकादधस्तनाद् ॥ 85 ॥ जोगंकरा जोगवती । सुजोगा जोगमालिनी ॥ तोयधारा विचित्रा च । पुष्पमाला त्वनिंदिता ॥ 86 ॥ ता जिनं जननीं नत्वा । स्वनामानि प्रकाश्य च ॥ उक्त्वा चागमने हेतुं । ततो वायुं वितेनिरे ॥ 87 ॥ श्रायोजनं जिनोत्पत्ति-जवनादनुविवा युना ॥ उत्सार्य तास्तृणाद्यई - द्गुणमानोद्यताः स्थिताः ॥ 80 ॥ मेघंकरा मेघवती । सुमेघामेघमालिनी ॥ सुवत्सा वत्समित्रा च । वारिषेणा वलाहिका ॥ 8e ॥ दिकन्याष्टाविमाः प्राग्व- दूर्ध्वलोकादुपागताः ॥ नत्वा जिनं जिनांवां च । विचकुर्मेघमंगलं ॥ 50 ॥ ईषधोदकैः सिक्त्वा । पुष्ववृष्टिं वितत्य च ॥ तारजः शमयामासुः । पृथिव्याः स्वात्मनोऽपि च ॥ ॥ 1 ॥ नंदोत्तरा च नंदा वा -- नंदाघो नंदिवर्धना । विजया वैजयंती च । जयंती चापराजिता ॥ 92 ॥ एताः पौरस्त्यरुचका - दष्टौ पूर्ववदागताः ॥ नत्वा जिनजनन्यौ च । तस्थुः For Private And Personal Use Only
Page #85
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa 83 पास्थिदर्पणः ॥ 93 ॥ समाहारा सुप्रदत्ता । सुप्रबुद्धा यशोधरा ॥ लक्ष्मीवती शेषवती । चिंता चित्रगुप्ता वसुंधरा ॥ 94 ॥ एता अष्टाववाचीन - रुचकात्प्राग्वदा गताः ॥ सार शृंगारश्रृंगारपाणयः प्रणताः स्थिताः ॥ एए ॥ इलादेवी सुरादेवी । पृथ्वी पद्मावती तथा ॥ एकनाशा नवमिका । जद्रा सीता तथाष्टमी ॥ 96 ॥ श्मा अष्टौ तदागत्य । प्रत्यग्रुचकळूनृतः ॥ तालतकरास्तस्थु - त्वा मात्रा समं जिनं ॥ ए ॥ लंबुसा मितकेशी । पुंमरिका च वारुणी ॥ हासा सत्यप्रजा चैव । ह्रीस्तथा श्रीश्व देवता ॥ e8 ॥ उदीच्यरुचकादेताः । समेता - ष्टकन्यकाः ॥ क्तिं जिने जनन्या च । चक्रुश्चालितचामराः ॥ एए ॥ 3 तेरा चित्रकनका चित्रा सौत्रामणीति च ॥ विदिग्रुचकवासिन्य -- श्वतस्रो दिनकुमारिकाः ॥ 200 ॥ प्रावदेत्यजनांबे च । नत्वा विधृतदीपिकाः ॥ निशः स्वस्यापि च व्यापि । शमयांचक्रिरे तमः ॥ ॥ 1 ॥ सुरूपारूपिकावत्यौ । रूपारूपांशिके इति ॥ कुमार्यो मध्यरुचका- च्चतस्रः समुपागमन् ॥ 2 ॥ चतुरंगुलवता - शिवला नालं जिनेशितुः ॥ विवरं शुचिनूजागे । कृत्वा तन्निधिव धुः ॥ 3 ॥ दक्षिणोत्तरपूर्वासु । विचक्रुः कदलीगृहान् ॥ ताः प्रत्येकचतुःशाल - सिंहास - For Private And Personal Use Only
Page #86
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa- || नसमन्वितान् । / 4 ॥ मात्रा सह जिनं नीत्वा । चतुःशालेऽथ द्क्स्सिन्ने॥सिण्हास्ने निवेश्यैता । / चिंता । -स्तैलैरन्यजिषुर्व रैः ॥ 5 ॥ ततः प्राच्यचतुःशाल-सिंहासननिवेशितं ॥ ता एव स्नपया. मासु-स्तघ्यं निर्मलै लैः ॥ 6 ॥ ता औदीच्यचतुःशाल-सिंहासननिषादिनौ ॥ वस्त्रजूषणमात्यैस्तौ । परिचस्करिरे ततः ॥ 7 ॥ क्षणाच्च वैक्रिये वह्नौ । हिमवचंदनैर्दुतैः ॥ रदापोदृलिकां चक्रु-जगद्रदतयोस्थयोः ॥ ॥ पर्वतायुर्जवेत्युक्त्वा । ताः प्रनुश्रवणांतिके ॥ श्रास्फाल्य वज्रगोलौ तौ। शयनीये व्यमुंचतां ॥ e॥ सौधर्माधिपतेस्ताव-सिंहासनमकंपत ॥ असासहीव नैश्चल्यं । जाते तीर्थेश्वरे ह्रेः॥ 10 ॥ दणं क्रुकोऽव्धिज्ञ्यानाद्। झातजन्मा जि- / / नस्य स्ः॥ क्रियासमनिहारेण । खं निनिंदापराधिनं ॥ 11॥प्र्न्न्म्य् स्वामिनं कर्तु-कामस्तजननोत्सवं ॥ वासवोऽवीवदद् घंटां । सुघोषां नैगमेषिणा ॥ 15 ॥ नेः सर्वविमानानां । घंटा नादितया तया ॥ देवा अवदधुर्नादा-द्वैतात्केलिपरा अपि ॥ 13 ॥ घंटानादेऽल्प तां याति । क्रमेणाध्येतृघोषवत् ॥ ऊर्वीकृत्य जुजामुच्चै-नैगमेषीत्यघोषयत् ॥ 14 ॥ जो जोः ॥ शृणुत गीर्वाणा । मंदराई पुरंदरः ॥ जिनजन्मोत्सवं कर्तुं । गन्नाह्वयतीह वः ॥ 15 ॥ ke। For Private And Personal Use Only
Page #87
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa- || षुचित्स्वामिनिर्देशा-त्परेषु सुहृदाग्रहात् ॥ आर्यमर्यादयान्येषु । धर्मबुध्येतरेषु च ॥ 16 ॥ प्रस्थितेषु समं दारे-मित्रैः सर्वसुपर्वसु ॥ पालकः पालकं यानं । चक्रे शक्रेठया सुरः ॥ 17 ॥ पंचयोजनशरथुच्चं । खक्षयोजनविस्तृतं ॥ तदारोदारोहः । सादरो हर्षितो ह्रिः॥ 17 ॥ न्य एत्य नंदीश्वरं छीपं । विमानं संक्षिपन्नथ ॥ जिनजन्मजुवं प्राप । वासवः स्थिरवासनः ॥र्न्ना प्रदक्षिणय्य तत्स्थानं । विमानावरुह्य च । / अनिगम्य प्रलु मात्रा । साकं पाकनिदानमत् ॥ 50 ॥ नमस्ते त्रिजगद्दीप-दायिके परमेश्वरि । तव सूनोः करिष्येऽहं । स्नात्रं सौधर्मना. यकः ॥ 1 ॥ इत्युदित्वा हरिर्मातु-दत्वावखापिनीमथ ॥ चचाल बालमादाय । मुक्त्वा त. त्प्रतिरूपकं ॥ 25 ॥ पाणिस्थलगवानेके-नैकेनाये दधत्यविं ॥ धुन्वानश्चामरे छान्या-मेकेन त्रधारकः । / 23 ॥ रूपैः पंचनिरित्यस्य । कृतजक्तिः शतक्रतुः ॥ ययौ मंदरमूर्धानं । | स एकत्र सलीलया ॥ 24 ॥ युग्मं ॥ पांमुकवनेऽतिपां-बलाख्ये शिलातले ॥ सिंहास नं स शिश्राय । क्रोमीकृत्य जगद्गुरुं ॥ 25 ॥ एवं सिंहासन कंप-घंटानिर्घोषबोधिताः ॥ त्रि। पटिरपरेऽपीद्रा-स्तत्रायुः सपरिबदाः ॥ 16 ॥ रत्नजान हेमजान -.. For Private And Personal Use Only
Page #88
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra upa ciMtA 86 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // ratna raupyamaraupya हेमरौप्यमणिमयान् ॥ 27 ॥ प्रत्येकं कलशानष्ट - सहस्रं पार्थिवानपि ॥ थाभियोगका देवा । श्रच्युतेर्3आइया व्यधुः ॥ 8 ॥ युमं ॥ भृंगारछत्रपात्र्यादिन्यपि निर्माय ते ततः ॥ क्षीरोदप्रभृती नब्धीन् । मंदाकिन्यादिका नदीः ॥ 27 ॥ पद्मादींश्च दस्त र्थान् । प्रजासप्रभृतीन् गताः ॥ संगृहीतैस्ततो मृत्सां - जोजिः कुंजानली जरन् ॥ 30 ॥ युग्मं ॥ चंदनौषधि सिद्धार्थ- पुष्पादीन्या नियोगिकाः ॥ श्रात्तानि नंदनादिज्यो । वनेज्यस्तल चिह्निपुः ॥ 31 ॥ पद्मञ्जन्नाननैः कॢप्त-मुखकोशैरिवाजितः ॥ नदद् नृगष्ठलादई - द्गुणानां गायनैरिव ॥ 32 ॥ स्वशिरो विनयेनेव । नामयद्भिः शनैः शनैः ॥ कुतैरस्नपयन्नाथ - मच्युतेंद्रः सुरैः सह ॥ 33 ॥ युग्मं ॥ पूजोपकरणैरेव - माजियोगिकडौ कितैः ॥ क्रमेण पयामासुस्तमन्येऽप्यमरेश्वराः ॥ 34 ॥ प्रमार्ज्य गंधकाषाय्या । विलिप्य वरचंदनैः ॥ श्रमानं जिनमानंचु-स्ते पुष्पैः सारसौरजैः ॥ 35 ॥ निवेश्यांके स्थितवति । प्रधुं पंचवपुष्मति ॥ ईशानेशेऽथ चतुरः । सौधर्मेंद्रो व्यधाद् वृषान् ॥ 36 ॥ तदष्टरत्नशृंगा - निर्गतैः संगतोर्मयः ॥ वैकियैर्वारिधारौघैः । स्नपयामास स प्रधुं ॥ 37 ॥ तेनुस्तूर्यत्रिकं केऽपि । पुष्पाद्यं ववृषुः pare ॥ For Private And Personal Use Only
Page #89
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | पातोत्पातादिकाष्टा-श्वक्रुः केऽपि सुरस्तदा ॥ 30 ॥ विलेपनादिनिः रजा-प्रकारेणूंपनि चिंता ष्टितैः ॥ प्रजुमन्य य' तुष्टाव । मघवानघवागपि ॥ 35 ॥ जय त्वं जगदानंद-कंदकंदखनां. बुद ॥ जय त्वं संघात-पातकोत्पातघातक ॥ 40 ॥ यागतां तव लात्रे । सुराणां व्योमचारिता ॥ जिश पश्यतां त्वां च । कुलिता निर्निमेषता ॥ 41 ॥ दधतः वर्णवर्ण त्वां । किरीटमिव मूनि ॥ शैलराज इति ख्याति-मेरोमें रोचतेऽधुना ॥ 3 ॥ त्वया विरहिणीवा. य । नीता नायः सनाथतां ॥ जारती अधिके धत्ते । भारतीयं चिराही ॥ 43 ॥ न माति जातमात्रेऽपि । यि मे हृदि संमदः ॥ नाथ तत्वार्थजल्पाके । न जाने स क मास्यति ॥ ॥ 44 ॥ यथः पदर्शनात्याच्यैः । पुण्यैरंकुरितं मम ॥ पंफुट्यतामपि नाथा । सेवाहेवाकतस्तव ॥ 45 ॥ स्तुत्वा गृहीत्वा चे-शानेशात्परमेश्वरं ॥ प्राग्वत्यंचयपुर्तृत्वा । न्यवर्तत दि. व्स्प्तिः॥ 6. जन्ममंदिरमागात्य । संहृत्य प्रतिरूपकं ॥ मातुः प्रत्यर्पयामास । न्यासवसासवः स्वयं ॥ 4 ॥ कृतार्नदृष्टिविश्रामं । तत्र श्रीदाम सोऽमुचत् । / दिव्ये वस्त्रे प्रजाबामंगले कुंमले अपि ॥ 4 ॥ तक्ष द्वात्रिंशतं स्वर्ण-रत्नकोटीईरेगिरा ॥ ववर्ष हर्षतः श्रीदो । For Private And Personal Use Only
Page #90
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa. || वारिधारा वांबुदः ॥ 4 ॥ सारं सारेण संयोग-मुपैत्विति थियेव सः ॥ विश्वविश्वोनवं । / चिंता सार-वस्तु तन्मंदिरेऽविपत् ॥ 50 ॥ ध्यास्यत्यमंगलं योऽत्र । जिनमातुर्जिनस्य वा ॥त्बिर्ः शतधा जावी-त्यघोष्यत बिमोजसा ॥ 51 ॥ विन्यस्यांगुष्टचूलायां । सुधाम्स्त्न्य्पायिन्ः॥ मुच्चू मोचाप्सरसः पंच । स धात्रीकर्मणे प्रनोः ॥ 55 ॥ नंदीश्वराईचैत्येषु । कृत्वास्स्त्ताह्म्होत्स्व्ण्॥ ययुर्यथागतं सर्वे । प्रीता अथ पुरंदराः । / 53 ॥ प्रादि षनः स्वप्नो |मात्र्स्य् स च लांबनं ॥ तस्मादृषन इत्याख्या । पप्रथे त्रिजगद्गुरोः ॥ 54 ॥ या कन्या सहजातानू-त्सापि नाम्ना सुमंगला ॥ सहैव ववृधे तेन । कौमुदीव सुतद्युता ॥ 55 ॥ अचिंत्यमहिमा स्वामी । स्वयमेव व्यवर्धत ॥ धात्र्यस्तु तस्य शुश्रूषां । स्वं पवित्रयितुं व्यधुः । / 56 ॥ पूरयमास सवेषां । सर्वा याशा जिनः पुनः ॥ स्तन्यार्पणवपुःकाल-नाशां मातुन जातुचित् ॥ 57 ॥ देशोनवर्षदेश्यं तं । नानेरंकस्थमन्यदा ॥ वास्तोष्पतिरुपेयाय । वंशस्थापनकौतुकी ॥ ॥ त. देहुदंमं तत्पाणि-पद्मस्थं जग्रहे जिनः ॥ ततस्तवंशमीदवाकु-संझमस्थापयरिः ॥ 55 ॥ ॥ स्पृशन् हसन् नमन् गायन् । स्वपंस्तिष्ठन् रुदन् वदन ॥ मातुः सर्वासु चेष्टासु । स निदानं । / For Private And Personal Use Only
Page #91
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa- || मुदामनूत् ॥ 60 ॥ निमीक्ष्य नयने नानिः । परिरेने जगत्प्रनुं । स्वीयसंतोषग्दोष । निरा-11 चिंता कर्तुमिवांगजे ॥ 61 ॥ तदव्यक्तवचः शून्य-- गतिं वीक्ष्यामृतार्थिनः ॥ देवास्तं विविधै रूपैः। पुनः पुनररीरमन् ॥ 6 ॥ स धूलिधूसरांगोऽपि । दिदीपे जात्यरत्नवत् ॥ नारजुग्नफणं च्क्रे। जोगी मंदगाम्यपि ॥ 63 ॥ निःश्वासवायुनाप्यनीन् । स तूलवदचालयत् ॥ स्पृशन्नपि विनोदेन । मघवंतमलोकयत् ॥ 64 ॥ पुष्टिमंगुष्टपीयूषै-रादत्त प्रथमं प्रजुः ॥ ततश्च tridRshaaniitaiH| फलैः कल्पमहीरुहां ॥ 65 ॥ बाल्येऽथोपरते नृत्य । श्व प्रस्ताववेदिनि ॥ श्रादत्त वांगसेवाये । वारकं यौवनस्य सः ॥ 66 ॥ पंचचापशतोत्सेधः । स्वामी चामीकरबविः । व योविशेषतो रूपं । टंकोत्कीर्णमिवावहत् ॥ 67 ॥ गतेजः पदोः पद्मे । माणिक्यानि नखः विषां ॥ ऊवा रंजाः कटेः श्रोत-स्तटी नान्ने दः पुनः ॥ 6 ॥ वज्रमध्यं च मध्यस्य । वनसः पुरगोपुरं ॥ कल्पशाखा जुजयो-मुखस्येंदुः सुधा गिरः ॥6या एवं यद्यत्प्रनूपांगो-पमायै विदधे विधिः ॥ तत्तत्तस्योपमेयत्वं । प्राप्तं वीक्ष्य स खिन्नवान् । / 70 ॥ त्रिनिर्विशेषकं ॥ ॥ कांतशांततनुं वीक्ष्य । जोगिनो योगिनोऽपि तं ॥ स्वाध्यानकोटि कंदर्प-परब्रह्मधिया ययुः । / For Private And Personal Use Only
Page #92
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa- | // 31 // नगवानविकारोऽनू-दपि स्ण्प्राप्त्यौव्न्ः॥ यादः पतिर्न मर्यादा-मुछेलोऽपि विलो। चिंता पयेत् ॥ 32 ॥ सौधर्मेधृतछत्र-श्चमरोहितचामरः ॥ ईशाननत्रविष्टब्धो । बलिसंवाहितक। मः ॥ 13 ॥ गीयमानगुणो विश्वा-वसुतुंबरूनारदैः ॥ रंजाविष्कृतनाट्योऽर्हन् । कुमारस्तितिअन्वनूत् ॥ 34 ॥ युग्मिधर्मा तदा कोऽपि । बालस्तालतरोस्तले ॥ पतता तत्फलेनाशु । कीनाशसदनं ययौ ॥ 35 ॥ विना तं सहजन्मानं । सुनंदा लोललोचना । प्रत्यक्षा वनदेवीवाजमदेकाकिनी वने ॥ 76 ॥ एषान्यैर्युमिनि जि--- नृपायादौकि सोऽप्यमूं ॥ योग्या ननु वधूरेषा । अषतस्येत्युपाददे ॥ 7 ॥ अथाजगाम सुत्रामा । जानन् जोगक्षम प्र्चुण्॥ श्यत्यवसरान्नैव । स्वामिनो हि सुसेवकाः ॥ ॥ विद्वान् विपक्किम स्वस्य । कर्मनोगफलं प्रनुः ॥ विवाहहेतुं विज्ञप्ति । शतमन्योरमन्यत ॥ ॥ स्वर्णस्फीतकर लि-शालिनं शालिवप्रवत् ॥ धनस्तंनं नवोढावत् । सञ्चंञोदयमत्रवत् ॥ 7 ॥ नानारत्नौघखचित-कोणीपी& विमानवत् ॥ ममपं वासवादेशा-चक्रिरे किंकराः सुराः ॥ ॥ युग्मं ॥ तत्राईवंशावष्टब्धा-श्चतस्रः कलशालयः ॥ स्वर्णवेदिगृह स्यांत-मणिमय्यो virejire ॥ 2 ॥ tva For Private And Personal Use Only
Page #93
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa- 1) रयाप्सरसां नाम - ग्राहं वैवाहिकी क्रियां ॥ अन्योन्यं कारयंतीना-- मुत्तस्थे तुमुलं तदा ॥ चिंता ॥ 3 ॥ तेलैरन्यज्य पिष्टातै- रुडामर्त्ययोषितः ॥ सुमंगलां सुनंदां च । वर्णके चिदिपुः कणं ॥ 4 ॥ विहितोपूर्णके ते च । स्नपयित्वोज्ज्वलैजलैः ॥ प्रमाय' गंधकाषाय्या । व्यलिं. पन् कुंकुमादिना ॥ 5 ॥ पारिणेत्राणि वस्त्राणि । परिधाप्य विनूप्य च ॥ तास्ते मातुगृहं नीत्वा-ध्यासयन् कनकासने । / 76 ॥ जगन्नाथोऽपि हरिणा । संस्नपय्य विक्षिप्य च ॥ विनूष्यारोपितो दिव्यं । यानं प्रस्थितवानथ ॥ 7 ॥ उत्तार्यमाणलवणः । paarshvyorpsrojnaiH|| शची निर्दधवल-स्त्रिदशैरनितो वृत्ः॥ 7 ॥ हरिणा दयमानध्वा । जय जीवेति वादि ना ॥ ममप छारमागत्य । कृत्यहाः स दणं स्थितः । / नए ॥ युग्मं ॥ कृतवटवटत्कार-लब. णानलगर्मितं ॥ शरावसंपुटं काचि-देवी तस्य पुरो.मुचत् ॥ ॥ रूप्यस्थालस्था -वराया ददौ परा ॥ कौसुनवसना कापि । त्रिस्तं नालमथास्पृशत् ॥ 1 ॥ तयैवाकर्षितःकं. u-क्षिप्तकोसुंजवासना ॥ शरावसंपुटं वाम-चरणेनाजिनजिनः ॥ ए ॥ प्राप्य मातृगृहंतस्य । निविष्टस्योरुविष्टरे ॥ अवनन्मदनं देव्यः । सवधूकस्य हस्तयोः ॥ 3 ॥ हस्ताक्षेपेऽथ sa- | For Private And Personal Use Only
Page #94
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa e जाते । पिष्टाश्वचशमीत्वचा ॥ विजुः शुजक्षणेऽगृह्ण-ध्वोः पाणी स्वपाणिन ॥ e4 ॥ तत्का- ॥ चिंता लं हरिणा हस्त-पुटांतर्निहितोर्मिकः ॥ सतिज्ञः स्वदृशौ स्वामी । वधूदृम्भिरमेलयत् ॥e॥ | वरेषु गीयमानेषु । धवलेष्वप्सरोगणैः ॥ वधूवराणां मघवा । बध्नातिस्मांचलान्मिथः ॥ 6 ॥ | | इंद्रः स्वामिनमारोप्य । कट्यां वध्वौ शची पुनः ॥ मधे वेदिगृहं पूर्व-छारेणाविशतां ततः । ॥ ए ॥ कुंभस्थमनलं त्राय-त्रिंशदेव विनिर्मितं ॥ तत्र प्रदक्षिणीचके । वधूघ्ययुतः प्रजुः ॥ ॥ 7 ॥ गीयमानेषु धवल-मंगलेष्वप्सरोजनैः ॥ विदधे विबुधाधीश--स्तत्पाण्यंचलमोदणं ॥ ॥ ॥ अनृत्यत्कृतनृत्योऽथ । प्रमोदेन पुरंदरः ॥ तमन्वनृत्यन्नपरे । सदेवीका दिवौकसः ॥ ॥ 600 ॥ वल्लीच्यामिव कल्पपु-वधूच्यां शोनितोऽनितः ॥ यथागतं गतः स्वामी। देवदेवीकृतोत्सवः ॥ 1 ॥ देवा आमंत्रिता याता । श्व स्थानं निजं ययुः ॥ तदापि प्रावृतबोके । सोऽयं वैवाहिको विधिः ॥ 2 ॥ जगत्त्रयविजेतापि । वशीनूते jgtpnau॥ चापव्यापारपारी. णं । स्वं मेने मीनकेतनः ॥ 3 ॥ जुंजाने नूरिशो जोगान् । नाथेऽनुबूंखलेंडिये ॥ किंचिडू। नेष्वतीतेषु । पूर्वलदेषु षट्सु च ॥ 4 ॥ तो बाहुपीठयोर्जीवौ । च्युत्वा सर्वार्थसिद्धितः ॥ kurdi For Private And Personal Use Only
Page #95
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता उप-1| सुमंगलादेव्या । युग्मरूपेण जन्मतुः ॥ 5 ॥ युग्मं ॥ चतुर्दशमहास्वप्न-बीक्षाख्यातमहोदयं ॥ समये चरतब्राह्मी-नामयुग्ममसूत सा ॥ 6 ॥ तौ सुबाहुमहापीठौं । सुनंदोदरमागतौ ॥ जातौ ख्यातौ बाहुबली-सुंदरी चेति नाम्त्ः॥ 7 ॥ पुनरेकोनपंचाश-युगलानि सुमंगला ॥ पुत्राणां सुषुवे भूरि । कन्या न धुत्तमाः स्त्रियः ॥ 7 ॥ कालेन कृपणीजूते-ध्वशेषेषु सुरपुषु ॥ विवृगृहयः स्वैरा । वैरायन्तेस्म युग्मिनः ॥ ए ॥ मानाद्विवदमानास्ते । नान्नेयं न्यायमिछवः ॥ उपाययुः सरो नीरं । काम्यंतः पथिका श्व ॥ 10 ॥ धर्मतत्वं गुरुरिव । मापतिर्दर्शयेन्नयः ॥ स तातस्तातदिष्टो वा । नवेत्तत्तं प्रयात जोः ॥ 11 ॥ श्युक्ताः प्रजुणा नानिण्। प्रा. तास्तेनापि वः प्रभुः ॥ अथो षन एव स्ता-दित्युक्तास्तं पुन्र्य्युः॥ 12 ॥ उच्चासनानिष्कान्यां । राजा स्यादिति तमिरा ॥ उच्चजूमौ निवेश्यैनं । जामुस्ते वारिणे सरः ॥ 13 ॥ आसनाकंपविज्ञाता-वसरः सुर्नाय्क्ः॥प्र्नो राज्याभिषेकाय । विमायस्तूर्णमायया ॥ 14 ॥ सुधर्मामिव सौधर्मा-धिपतिर्विदधे सनां ॥ तदंतश्च चतुःशालं । रत्नसिंहासनान्वितं ॥ 15 ॥ ॥ निवेश्य तत्र तीर्थाव-धारानिरनिषिच्य तं ॥ रुनुक्षा जूषयामास । दिव्यांशुकविजूषणैः ॥ For Private And Personal Use Only
Page #96
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir e4 upa- || // 16 // पयः पयोजिनीपत्र-पुटैरादाय युग्मिनः ॥ तत्रागता निरदंत । परावृत्तमिव प्रजें ॥ ॥ 17 ॥ निर्विवेकोऽनिपेकोऽस्य । मूर्त्यलंकारशालिनः ॥ नीरं नीरंध्रधारानि-रिति ते चि- / क्षिपुः पदोः ॥ 17 ॥ अहो vinItatAmISA~miti जट्पन् पुरंदरः ॥ विनीतां नाम नीतिझो । नगरी तत्र निर्ममे ॥ 17 ॥ हादशयोजनायामां । ननयोजनविस्तृतां ॥ अयोध्यापरपर्यायां । धनदोऽपूरितां धनैः ॥ 20 ॥ जन्मतः परिपूर्णासु । पूर्वरक्षासु विंशतौ ॥ बनूव न. रतक्षेत्रे । नान्नेयः प्रथमो नृपः ॥ 1 ॥ गजोदा श्वनरादींश्च । चतुरंगां चमं च सः ॥ संगृह्य मंत्रिसामंता-रवादीनप्यतिष्टिपत् ॥ ॥ कल्पमाणां कार्पण्या-त्कंदमूलाद्यचुंजत ॥ a. कृष्टषच्यान् शालींश्च । युग्मिनः पशुवथुधा ॥ 23 ॥ तदजीर्णं बोधित्स्तै। रौषधीनामुपा. दिशत् ॥ मर्दनं स्तेमनं पत्र-पुटादिस्वेदनं जिनः ॥ 24 ॥ काले नातिस्निग्ध्रुके। वंश वर्षात नेऽनलः ॥ तदोत्पेदे विरोधो वाक्-कलेरिव कुटुंबके ॥ 25 ॥ दिपंतो वीक्ष्य ते दीतिमंतं रत्नधिया करं ॥ बाला व नृशं मुग्धा। दन्धा युगलिनो जनाः ॥ 26 ॥ तस्य दाहाप॥ राधं तै-विज्ञप्तः प्रनुरूचिवान् ॥ जो अयं वह्निर स्मिंश्च । प्रक्षिप्य पचतौषधीः ॥ 27 ॥ tai- | For Private And Personal Use Only
Page #97
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir japa-10 स्तथा विहितेऽप्लोष-दौषधीदहनोऽखिलाः ॥ तदपि द्विपमारूढं । ते खामिनमजिझपन् । / चिंता ॥ 20 ॥ जला दमानाय्य । कुंने चास्फाल्य कुंनिनः । / उपद्मानीयसंकाशं । वितेने पि. ठरं विनुः ॥ 25 ॥ पात्रेष्वेवं विधेवग्नि-विपक्कोविंधनादिजिः ॥ यत्पच्येत सचेतस्कैः । स्था. | दन्नं तन्न दुर्जरं ॥ 30 ॥ एवं कुंजकृतां शिल्प-माविष्कृत्य क्रमेण तु ॥ अयस्कारकुविंदादिशिल्पान्यप्यादिदेश सः ॥ 31 ॥ कलाश्चित्रादिकाः काश्चि-नरतायोपदिश्य च ॥ गजादि. लक्षणान्यूचे । सुनंदानंदनाय सः ॥ 32 ॥ निविष्टां दक्षिणांकेऽसौ । ब्राह्मीं प्र्त्याल्प्त्तिपीः॥ वामांके वामहस्तेन । गणितं सुंदरीप्रति ॥ 33 ॥ निष्कलंका निरातका । अक्षीण विनववजाः ॥ प्रजाः सुप्रजसश्चासं-स्तस्मिन्नेतरि नूतले ॥ 34 ॥ दरि पयो गावः । शस्यं नू रत्नमाकराः ॥ पुष्पं लताः फलं वृदा । दात्रा तेनैव शिक्षिताः ॥ 35 ॥ कविष्वेव praay'haa। सी. रेष्वेव कुशीलता ॥ वनेष्वेव कलिस्फाती । राझि श्रीसुषनेऽनवत् ॥ 36 ॥ स निनाय गुणा रोहं । सेवकान्न पुनर्धनुः ॥ श्राझामावशीचूत-सुरासुरनरेश्वरः ॥ 37॥shcN पालयतःप्रा। ज्यं । राज्यं तस्यैकजुजः ॥ त्रिषष्ट्या पूर्वलदाणि । व्यतीये लवलीलया ॥ 30 ॥ अथास For Private And Personal Use Only
Page #98
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa. चिंता e6 ॥ नीलबहोधि-विव द्युतिसोदरी । जावनाविरजूतस्य । जोगकर्मतमःदो ॥ 35 ॥ यात्मन् मोहमहीपस्य । पश्य प्राग्नवमदजुतं ॥ विठांसोऽपि vija'naMte । यहलाहालिशा श्व ॥ 40 ॥ सादाद्विषयवैषम्यं । मृत्युं चांहितलस्थितं ॥ मोहांधतमसा ध्वस्त-दृशः पश्यति नांगिनः ॥ ॥ 41 ॥ हृदोपगूढया लोह-शिलयेव म्हेल्या। निमांते जमास्त्यक्त-ब्रह्मपोता नवोदधौ ॥ 42 ॥ चित्रमात्रा बहिः सारा । असाराश्चांतरा स्त्रियः ॥ चेतो हरंति बालानां । ही गोमयहया इव ॥ 43 ॥ स्यादेकहिदृशामेव । राभिरालोकघातिनी ॥ नवा नारीनिश यत्र । सहस्रादोऽपि मुह्यति ॥ 45 ॥ जमयोगेन हृदलूमे- रुदनूतादतिकश्मलात् ॥ स्खलना पु. एयपांथानां । ध्रुवा विषयपंकतः ॥ 45 ॥ अथ कंथति संसारा-रण्ये धन्येतरानमी ॥ उत्ताला विषयव्याला । मूर्गलान् मोहनिद्रया ॥ 46 ॥ गजगर्जितहयहेषित-सुलट जास्फोटतूर्यनिर्घोषैः ॥ वनितावाग्निः कुतुकं । नृशायते मोहनियं ॥ 4 ॥ जुक्तवानपि सर्वार्थसिझसौख्यमनारतं ॥ मनो मनुष्यकामेषु । सोऽहं मोहं विना कथं ॥ 4 ॥ तदस्य मोहयोघस्य । यहत्ते प्रतिमझतां ॥ आदातुं तछि चारित्रं । सांप्रतं सांप्रतं मम ॥ 4 ॥ समुन्मी - For Private And Personal Use Only
Page #99
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir e upa- || लच्चिदानंद-निःस्पंदनयनं जिनं ॥ देवा लोकांतिका ईयु-स्तावत्प्रस्ताववेदिनः ॥ 50 ॥ ते चिंता प्रोचुरिति पंचांग-प्रणामस्पृष्टभूतलाः ॥ नाथ लोकोपकाराय । धर्मतीय प्रवर्तय ॥ 51॥t. विज्ञप्तिरियं दीक्षा-सोलुपं तमतत्वरत् । / यियासुं मानसं हंसं । प्रत्युतांजोदगर्जिव । / ॥ 55 ॥ अथाहूय सदारंज-रतं जरतमंगजं ॥ वत्स राज्यं गृहाणेति । जगाद जगदीश्वरः ॥ 53 ॥ अनुजैरन्वितो जवत्या । जरतः पुरतः प्र्जोः॥ उवाच शोकसंकीर्ण-गलस्खलितवाक् ततः ॥ 55 ॥ अनिष्टो फुर्विनीतो वा । तात कोऽयं जनस्तव ॥ ददासि यदिदं राज्यमसारत्वात्स्वयं त्यजन् ॥ 55 ॥ यहालं पितृदत्तेऽर्थे । सारासारत्वचिंतया ॥ परं तव वियोगानि-नीरुत्वादिदमुच्यते ॥ 56 ॥ त्वदास्यदर्शने दास्य-मपि मे कुर्वतो धृतिः ॥ त्वां वि. ना सार्वनौमत्व-मपि नाष्टानलायते ॥ 27 ॥ बलादेवमनिलंत-मपि तं ग्खपितं शुचायागृह्य श्रीयुगादीशो । मूलराज्ये न्यवेशयत् ॥ 57 ॥ दिदेश देशमेकैक-मितरेषां तनुरुहां ॥ विजुर्विजज्य पुष्पौघं । वैशाखः शाखिनामिव ॥ एए ॥ ततो दानं ददौ देवः । संवत्सरममत्स। रः ॥ प्राक्पृथ्व्यां कृपणन्यस्तै-स्तदा श्रीदाहृतेर्धनैः ॥ 6 ॥ ॥ कोटिमेकां सुवर्णस्य lkssaath-॥ For Private And Personal Use Only
Page #100
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir eta upa | "Tau ca सोऽन्वहं ॥ दत्वायुपश्चिराज्यस्त-मर्थिनामर्थनावतं ॥ 61 ॥ वस्त्रेनाश्वादिदानस्य । / चिंता तस्य संख्यां करोतु क्ः॥ वर्षतः पुष्करावर्त-स्यांनोविंझून् मिमीत कः ॥ 6 ॥ विज्ञायावधिना दीदा-वसरं त्रिदशेश्वराः ॥ तत्रावतेरुराकृष्टा । श्व तलाग्यरज्जुनिः ॥ 63 ॥ कृतषष्टतपाः स्वामी । कॢप्तस्नानादिमंगलः ॥ चैत्राष्टम्यां शितौ चंछे । चोत्तराषाढयान्विते ॥ 6 ॥ स दिव्याजरणो दत्ता-वष्टंनो जूनविहिषा ॥ शिविकां सिकिसोपान्-mivaarohtsudrshnaaN|| // 65 // युग्मं ॥ कादंबिनीव पवनैः । प्रनांजोजरवर्षिणी ॥ शिविका मनुजैः पूर्व । ततो देवरवाहिता ॥ 66 ॥ उपर्युपरि तिष्टभिः । प्रतोद्भूतकौतुकैः ॥ जुवो मत्यैर्दिवोऽमत्र्ये-छन् विपुलतामदं ॥ 67 ॥ दृसुधाकुल्ययालोक-वही पसवयन्निव ॥ दिव्यातोयखनै NAM । मोहनिशां हरन्निव ॥ 67 ॥ अप्सरोविसरोन्नीत-गीतसंगीतकोत्सवः । सिद्धार्थ प्राप सिद्धार्थीजविष्यन्निव काननं ॥6न्ना त्रिनिर्विशेषकं ॥ समुत्तीर्य ततो याप्य्-यानान्मानादिवाण्गिन्ः॥ अशोको जगवांस्तस्था-वशोकस्य तरोस्तले ॥ ॥जार्मात्र्फ्लैरेनिः। किं शीलालंकृतस्य मे ॥ ॥shtiiv सर्वालंकारान् । विकारानिव सोऽमुचत् ॥ 11 ॥ वर्णाब्जे लूंगमावेष । कांताकुंतल For Private And Personal Use Only
Page #101
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ee upa-10 बलरी ॥ तवांशदेशे खेलंती । नाथ नोझारमर्हति ॥ 7 ॥ विज्ञप्त्येति ह्रेर्ना। चतुर्मुष्ट्या । समुन्धृतान् ॥ केशानृजुक्षा चिक्षेप । क्षणेन दीरनीरधौ ॥ 33 ॥ उत्तुंग हिमवढंग-लुगा नुकारि स्ः॥ दिव्यांशुकं दधौ स्कंध-न्यस्तं वृत्रनिदा तदा ॥ 4 ॥ स्वर्जुजा मुजमुत्तम् । / निषिके तुमुलेऽखिले ॥ नमः si'nya इत्युक्त्वा । निलोनः सोऽनवद व्रती ॥ 5 ॥ तुनु जखिनस्तस्य । ज्ञानमाविरजूतदा ॥ श्च खावसरं ज्ञातुं । प्रहितं केवल श्रिया ॥ 16 ॥ जे कञ्चमहाकछ-मुख्यानामनुगामिनां ॥ चतुःसहस्री जूपानां । तदानीं सह संयम ॥7॥स्ता. वं स्तावं जगदेवं । देवेंजाः सपरिचदाः ॥ जग्मुर्यथागतं सर्वे । पुत्रास्तु ज्र्ताद्य्ः॥ 7॥smN termuninirmona-नाजो विहरतः प्रनोः ॥ अन्नदानाननिझत्वा-झोकः स्वर्णाद्यढोकयत् ॥ ॥ ॥ वर्ष बज्राम निक्षायै । जुवि त्रिजुवनप्रनुः ॥n पुनः कापि तां प्राप । तनियेव पला- ॥ यितां ॥ 70 ॥ तृषोरवशीनूत-स्तपस्तेपेतरां प्रभुः ॥ न चाहारविधि प्रोचे । कछादीनपि पृष्ठतः ॥ 7 ॥ तस्य नावमजानानेः । कुल्तृषाविह्वलैविजुः ॥ तैरालोच्य मिथोऽमोचि । क्षी. पः खामीव सेवकैः ॥ 2 ॥ वल्कचीराश्चिराब-जटाः फलजलाशिनः ॥ गंगापारेऽथ te ta-॥ D For Private And Personal Use Only
Page #102
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra upa ciMtA 200 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -- stha - जंगमा इव भूरुहः ॥ 83 ॥ तदा कठमहाकछ पुत्रौ प्रजुनिदेशतः ॥ देशांतरं गतचरौ । निवृत्तौ तद्वनाध्वना ॥ 84 ॥ वीक्ष्य स्वपितरौ वन्य-वेषौ तावित्यपृष्ठतां ॥ याः केयंवा दशा तातौ । शत्रुत्रासितयोरिव ॥ 85 ॥ तौ प्रजुदानदी के च । स्वं वन स्थितिकारणं ॥ चतुस्तत्समाकर्ण्य । तौ प्रजुंप्रत्यधावतां ॥ 86 ॥ नाथं नमिविनम्याख्यौ । नत्वा तावित्यवोचतां ॥ चिनोऽपि किंचिन्नौ । देहि देहि सुरडुम ॥ 87 ॥ यदावर्षः खधाराजि-स्तदानीमाख दूरतः ॥ तवोऽपि हि तृदपूर-मधुना विधुनोतु नौ ॥ 7 ॥ धिक्तातौ कुत्तृषाकांतौ । जा ते पराङ्मुखौ ॥ सुखे दुःखेऽपि हे देव । त्वमेव गतिरावयोः ॥ 85 ॥ अपि कांचनकोटिजिः । परस्माद्यो दुरासदः ॥ श्रलापेनापि ते नाथ । तमानंदं जजामहे ॥ ए ॥ इत्यर्थितोऽपि नादत्त । वाचं वाचंयमो हि सः । तथाप्युजयतः खज-पाणी तौ नेजतुः प्रतुं ॥1॥ तत्खमदं युगल प्रतिबिंबितेन । प्रत्यचल दिततनुत्रितयः स रेजे ॥ सज्ञानदर्शनपवित्रचरितलक्ष्मीः । प्रीत्यांगता हि परिरब्धुमिवैककालं ॥ ए ॥ तौ द्वौ चलत्यचलतां । नाथे तिष्टत्यतिष्टतां ॥ स्थितस्यास्य पुरः सिक्त्वा । जुवं पुष्पाण्यवर्षतां ॥ 93 ॥ उपागतो जिनं नंतुं । dha For Private And Personal Use Only
Page #103
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra upa ciM .0 181 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रणेंद्रो धरातलात् ॥ कदाचित्तौ निरेदिष्टा - जीतस्तातमिवार्द्धकौ ॥ e4 ॥ ऊचे च कौ युवां क्वत्यौ । हेतोः कस्यागताविति ॥ ताज्यामपि निजे वृत्ते । प्रोक्ते स प्रत्यवोचत । / 55 ॥ जो जवंत किमु जांतौ । श्रांतौ वा निजसौख्यतः ॥ यदेवं निर्धनं देवं । सेवेते विजवाशया ॥ e6 ॥ वचोऽपि यस्य संदेहास्पदं तस्माद्धनं कुतः ॥ श्रसारः क नु संदिग्ध - तुषारे शारदांबुदे ॥ 9 ॥ तयातं जरतं भूपं । युवां यदि धनार्थिनौ ॥ विमुच्य शाम्बलां भूमिं । न गौरयेति जंगलं ॥ ॥ तावूचतुरहो प्रांति - येयेवं तव भर्तरि ॥ तत्किमागमनायासं । नंतुमेनं वृथा कृथाः ॥ 77 ॥ अधनानपि कल्पडून् । वीक्ष्य कल्पितदायिनः ॥ श्रवां सेवावदे देव - ममुमेव स्वसिद्धये ॥ / 300 ॥ सत्यस्मिंस्त्रिजगन्नाथे । विनीतापतिमेति कः ॥ कः स्ना तुं गोस्पदं याति । जागरे क्षीरसागरे ॥ 1 ॥ इति तद्वचनैः प्रीतो । जगाद जुजगाधिपः ॥ जो परीक्षामा साधु । जवतो जक्तिरईते ॥ 2 ॥ अस्य प्रसादतः सर्वाः । संपदो न डुरास - दाः ॥ अप्यस्य क्तोऽस्मि । चक्तानामिष्टदायकः ॥ 3 ॥ इति गौरवतः पाठ-सिद्धा विद्या ददौ मुदा ॥ सहस्रनष्टचत्वारिंशतं तान्यामहीश्वरः ॥ 4 ॥ पंचाशन्नगरां श्रेणि । दक्षिणां For Private And Personal Use Only
Page #104
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra upa ciMtA 201 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir namaye dadau // वैताढ्यस्योत्तरां षष्टि- पुरां विनमयेऽपि च ॥ 5 ॥ श्रनुज्ञाप्य स्वपितरौ । समं !! परिजनेन तौ ॥ वैताढ्यं निन्यतुलकं । लोजयित्वाशु जारतं ॥ 6 ॥ श्रवाप्य वासं वैतादये । विद्यानिः कामचारिणः । भूमिष्टा श्रपि ते लोका । नाकिलीलायितं दधुः ॥ 9 ॥ विद्याब बला एते । माकार्षुर्विक्रियामिति ॥ धरणेंद्रो व्यधात्तेषां । मर्यादां शाश्वतीमिमां । ॥ जिनं वा जिनचैत्यं वा । संघं वा योऽवमंस्यते ॥ रंस्यते वा बलात्कारा-दनिछंत्या पर स्त्रिया ॥ ॥ हनिष्यति नरं यो वा । सात्मस्त्रीकं कदाचन ॥ त्यदयतेऽखिल विद्यानिः । स स्त्रीनिरिव 5. गः ॥ 10 ॥ युग्मं ॥ प्रतिमासृषनेशस्य । संस्थाप्य प्रतिपत्तनं ॥ साम्राज्यं नमिविनमी । तावपालयतां चिरं ॥ 11 ॥ विहरन्नय नाथोऽपि । तपः पाथोधिपारगः ॥ क्रमाजजपुरं द्वीपह प्रापदपापी ॥ 12 ॥ तत्र बाहुबलिजुवः । सोमप्रजनरेशितुः ॥ निजवंशसरोहंसः । - यांसो नाम नंदनः ॥ 13 ॥ समाधिशयितः खमे । मंदरं मंदरोचिषं ॥ सिक्त्वा पीयूषकुंजेन । सद्यो व्यद्योतयन्निशि ॥ 14 ॥ युग्मं ॥ स प्रजाते सजामेत्य । स्वप्नमेतं प्रजल्पति ॥ याव - तावन्नृपः सोम- प्रनः चिप्रमभाषत ॥ 15 ॥ प्राग्भूमौ पतितैः पश्चात्रेयांसेन नियोजितैः For Private And Personal Use Only
Page #105
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता उप्-1॥ किरणैर्दिद्युतं स्वप्ने । दिवाकरमलोकयं ॥ 16 ॥ स्वप्नेऽपश्यं द्विषत्कोटि-संकटे पतितं j-॥ त्त्ण्। श्रेयांसस्य बलाब्ध-जयं श्रेष्टीत्यवोचत ॥ 27 ॥ सर्व स्वप्नफलं भावि |shreyaaNssyeti वादिनः ॥ परमार्थमविद्वांसो-'प्यमी जग्मुः स्वमंदिरं ॥ 17 ॥ लगवानपि जैहाय । व्यहर163 प्रहरहये । प्रत्योकः प्रतिपायो । मरंदायेव षट्पदः ॥ 15 ॥ गजं कोऽप्यंगजां चान्यो । देमकोटि हयं परः ॥ श्ष्टमिष्टतरायास्मै । सर्व लोका अढोकयन् । / 20 ॥ अनाददाने तहांत-मिवांतर्निश्चयात्प्रनौ ॥ संजूय तुमुलं तेनुः । पौराः सायं खगा इव ॥ 11 ॥ स्कंधसंधिलसत्केश-कलापविपिनं जिनं । निजतन्वा वितन्वानं । चलत्स्वर्णाचलनमं ॥ 22 ॥ श्रेयांसः श्रेयसां राशि-रासन्नाध्वविहारिणं ॥ गवाक्षस्थस्तमालोक्य । सस्मार प्राच्य्ज्ञ्म्ज्ः॥23॥ युग्मं ॥ विदेदेषु बनूवासौ । वज्रसेननांजिगजः ॥ vjnaajaanidhshckrii| तस्यैवाहं तु सार्थिः॥24॥ पितुरीहशमुषस्य । समुषस्येव सन्निधौ । सोऽयं मेघ श्वादत्त । चारित्रं वारिवत्तदा ॥ 25 ॥ वज्रसेनजिनेशेन । तदादिष्टमिति स्वयं ॥ जरते वजनानोऽयं । नविष्यत्या. | दिमो जिनः ॥ 26 ॥ एष तत्तुल्यवेषस्त-निरस्तवृजिनो जिनः ॥ जाग्ययोगान्मयालोकि । / For Private And Personal Use Only
Page #106
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 104 upa- || लोकलोचनचंडिका ॥ 27 ॥ अकृताकारितं शिक्षा-मात्रमस्य हि कल्पते ॥ ददानः स्वर्णरचिंता नायं । वृथा ताम्यत्यसौ जनः ॥ 20 ॥ एवं चिंतयतस्तस्य । मंदिरे प्रजुराययौ ॥ न हि जा. ग्यवतां कार्य-सिसौ कालो विलंबते ॥ 25 ॥ श्रेयांसस्तातमायातं । जातरोमांचकंचुकः ॥ ननाम तत्पदांजोज-इंदे खंजूंगयन् शिरः । / 30 ॥ वीचिरिव स हर्षाब्धे-रश्रुधाराः क. रन् जिनं ॥ केनापि ढौकितैरीकु-रसकुंजैरुपास्थितः ॥ 31 ॥ दानवग्रहणस्यापि । विधि यस्त्वया खबु ॥ इतीव प्रतिबोध्य स्वं । पाणिं प्रासारयत्प्रनुः ॥ 35 ॥ श्रारादेकुरसीधारा । कुंजांनोदमुखादथ । / प्रनोः पपात पूरेण । प्रसृते पाणिपत्वले ॥ 33 ॥ श्रेयांसपुण्यप्रासादचूलेव क्रमवर्धिनी ॥ नीरंध्रजगवत्पाणि-पीवस्था तलिखा खतौ ॥ 34 ॥ मागधा व कुर्वाणाः । स्तवं दानस्य वास्तवं ॥ पुष्पौघं ववृषुर्देवा । यानंतो दुंकुनीन् दिवि ॥ 35 ॥ कृत्वा गंधांबुवृष्टिं च । चेलोत्क्षेपं च तेऽमुचन् ॥ अर्धत्रयोदशवर्ण-कोटीरकुटिलाशयाः ॥ 36 ॥ वत्स वे त्सि कथं पात्र-दानमित्युदितस्तदा ॥ पित्रा पौरैश्च स प्रोचे। प्राग्नवोदंतमात्मनः ॥ 37 / / ॥ शय्यासिपिकपात्रायं । यथा कम्प्यं महात्मनां ॥ तथा गुरुरिवादिक्ष-दसौ दक्षजनाग्रतः For Private And Personal Use Only
Page #107
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa- // 30 // स्वप्नत्रयार्थसंदेह-दहनो गहनोऽपि सः ॥ राजादीनां ययौ नाथ-पारणाया स्वयं d-| चिंता यं ॥ 35 ॥ माजूदाशातना लोक-पादघनयानयोः ॥ इति प्रजुपदोः स्थाने । रत्नपी बब ध सः ॥ 40 ॥ अन्यैरपि जगभर्तुः । पारणाकारिनिर्जनैः ॥ श्रेयांसवत्प्रनुपदोः । पादपीठं 105 व्यधीयत ॥ 42 ॥ परमर्थमजानानैः । काखेन कियताप्यथ ॥ तदादिपीठमादित्य-पीठाख्यं स्थापितं जनैः ॥ 42 ॥ एवं वर्षोपवासांते । जात्प्र्थ्म्पार्न्न्ः॥jinesho बहुलीदेशं । विहरन्नन्यदा ययौ ॥ 43 ॥ प्राप्य बाहुबले राज-धानी तक्षशिलामसौ ॥ सायं प्रतिमया तस्थौ । वने स्वपदपावने ॥ 44 ॥ चिरादालोक्य लोकेशं । पहिणोऽपि विचक्षणाः ॥ तस्य स्तुतिपराः सांध्य -कूजितव्याजतः स्थिताः ॥ 45 ॥ विज्ञप्तो वनपालेना-वनीपालस्तदागमं ॥ दध्यौ नस्याम्यहं तातं । प्रातरेवोत्सवैनवैः ॥ 46 ॥ चिरायातं जगन्नाथं । तातं सामान्यसाधुवत् ॥ एवमेव कथं ग्राम्य । श्व नूमान्नमाम्यहं ॥ 45 ॥ वामात्रसिझसर्वार्थः । शोला निर्माय गागरी ॥ कथंचिदतिचक्राम । यामिनी युगवन्नृपः ॥ 40 ॥ थारूढो वारणं वार-वनितोऽधृतचामरः ॥ धृतवत्रो नदघायः । पठन्मंगलपाठकः ॥ 45 ॥ समं समस्त सामते-घूपो यावद्ययो va For Private And Personal Use Only
Page #108
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa / / नं ॥ तावहायुरिव प्रात-र्व्यहार्षीदन्यतः प्रभुः ॥ 50 ॥ युग्मं ॥ निःसोमं व्योम निर्नाकं । चिंता कटकं निर्णसं मुखं ॥ यथा तथा वनं वीक्ष्य । निःस्तातं खिद्यतेस्म स्ः॥ 51 ॥जान्न्मां ता त सोत्कंठं । यरवणं न विलंबितः ॥ तत्पुरः कस्य पूत्कुर्वे । सर्वथा विधिना हतः ॥ 55 ॥ 16 निशामुखं प्रदोषो न । यत्र नाथ त्वमागमः ॥ मन्ये प्रदोषं वहीदा-बहिर्मुखमहर्मुखं ॥ 53 ॥ नाषध्वं नूरुहा मौनं । मुंचध्वं वनदेवताः ॥ वीक्षध्वं विहगाः स्वामी । विजहार कया दिशा ॥ 54 ॥ एवं विलापिनं क्षमापं । वृद्धामात्या बनापिरे ॥ चित्रं व्योम्नीव नीरागे-'नुरागः को. 'यमत्र ते ॥ 55 ॥ सहोपजुज्य जीवेन । प्रांते वैरस्यमीयुषि । अमित्रयति देहेऽपि। जिनोऽयं किं पुनः परे ॥ 56 ॥ स्थितोऽस्ति तव हृद्येव । देवस्तत्किं विषीदसि । / यहा तच्चरणन्यासइ-- दृष्टैदृष्टो न किं पुनः ॥ 57 ॥ स्तोकीकृत्य ततः शोकं । तातपादांकिता नुवं ॥ न स्पृशंति पदैरन्ये । यथा नाथ तथा कुरु ॥ 57 ॥ ततो व्यधापयत्तत्र । रत्नपी नरेश्वरः । तत्तेजसाधिकं दृष्टुं । सूर्यबिंबमिवागतं ॥ 5 ॥ योजनोनितदंमस्थं । तत्र स्थापयतिस्म सः ॥ srvrtn। मयं धर्म-चक्रं योजनवर्तुलं ॥ 60 ॥ अनार्यदेशान् विचरन् । म्लेष्ठानामप्यसौ प्रनुः ॥a- | For Private And Personal Use Only
Page #109
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa चिंता 107 वीवृधन्मुदं यहा । कौमुदीशः क्व नो मुदे ॥ 61 ॥ व्रताहर्षसहस्रांते । विहरन् नगवान् ययौ ॥ शाखापुरमयोध्यायाः । पुरं पुरिमतालकं ॥ 6 ॥ तस्मादुत्तरपूर्वस्यां । कानने शाकटानने ॥ शिश्राय श्रीयुगादीशो । मूले न्यग्रोधरुहः ॥ 63 ॥ फागुने मासि कृष्णेका-द श्यां वैश्वर्दगे विधौ ॥ स प्राप केवलझानं । पूर्वाह्ने विहिताष्टमः ॥ 64 ॥ यत्तस्य निश्रया इआन-मुत्पेदे परमेशितुः ॥ तनो मन्ये तरुष्वासी-हिस्तारेणाधिको वटः ॥ 65 ॥ तत्क्षणादेव हीडाणां । सर्वेषां सुदृढान्यपि ॥ तद्रशानहर्षान्नृत्यंती-वासनानि चकंपिरे ॥ 66 ॥ त. तो दत्तोपयोगास्ते । जानाना इआनमर्हतः ॥ आययुः सपरीवारा । मनसा समरंहसः ॥ 6 ॥ विधातुं समवमृति । दिति तत्रैकयोजनं ॥ ममृजुर्वायुकुमाराः । सिषिचुमेघमासिनः ॥ 6 ॥ रत्नवर्णमयं पीठ-मावख्य व्यंतराः सुराः ॥ पुष्पाणि ववृषुर्जानु-प्रमाणानि समंततः ॥ 6e। पीगच्चतुर्दिशि वनु- नारत्नौघतोरणाः ॥ अर्हन्मेघस्य वाग्वारि-vRssttaaviNshaadhnuuyitaaH||30|| तेष्वनूवन् ध्वजन्त्र-पांचालीचामरोच्चयाः ॥ सतां प्रविशतां धर्म-पुरे शकुनहेतवः ॥ 7 ॥ श्रथ वैमानिका ज्योति-पतयो नवनाधिपाः ॥ प्राकारांस्त्री त्रिजगती-रक्षामिव ckrire॥ For Private And Personal Use Only
Page #110
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir or उपः । ॥ 12 ॥ रत्नस्वर्णरूप्यमया-स्ते क्रमात्प्रथमादिकाः ॥ मणिरत्नवर्णमयैः । कपिशीविरेजिरे ॥ चिंता ॥ 3 ॥ मध्ये समवसरणं । पीविका रत्नराशिनिः ॥ श्राबध्य विदधे तत्र । व्यंतरैश्चैत्यपाद पः ॥ 4 ॥ सपादपी तस्याधो । रत्नसिंहासनं च तैः ॥ व्यधीय तौत्तराधर्य-स्थितबलत्र. यान्वितं ॥ 15 ॥ छारे छारे धूपघटीः । प्रतिवप्रं विमुच्यते ॥ देवछंदकमैशान्या-mAdyavaprAddahiya'dhuH // 76 // प्राकारेण विवेशाथ । नाकिनाथपरिबदः ॥ लगवान् देशनागारे । हे. मपद्माहितक्रमः ॥ 7 ॥ प्रदक्षिणय्य चैत्यदु । नत्वा तीर्थं च तीर्थकृत् । नेजे सिंहासनी हं. स । श्वाब्जं प्राङ्मुखः प्रजुः ॥ 7 ॥ शेषे दित्रितये रत्न-सिंहासनगतान्यथ । नगवत्प्रतिरूपाणि । व्यंतरस्त्रीणि चक्रिरे ॥ ॥ प्रविश्य पूर्व्हारेन्न्। दत्वा तिस्रः प्र्द्क्स्सिन्नाः॥न्त्वा च नाथमाग्नेय्यां । तस्थुवैमानिकस्त्रियः ॥ 70 ॥ प्रविश्य दक्षिणधारा-नैऋत्यां विधिनामुना ॥ श्रतिष्टन् नवनपति-ज्योतिव्यंतरयोषितः ॥ 1 ॥ आगत्य पश्चिमझारा । पूर्वरीत्यावतस्थिरे ॥ वायव्यां जवनाधी-ज्योतिष्कव्यंतराः सुराः ॥ 7 ॥ उदहारा प्रविश्याथ । | नाथमानम्य पूर्ववत् ॥ वैमानिका नरा नार्य-श्वेशान्यां दिश्यवस्थिताः ॥ 73 ॥ madhye hi || For Private And Personal Use Only
Page #111
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10 upa- || तीयवप्रस्य । मुक्त्वा जातिविरोधितां ॥ न्यषीदन् पशवः स्वामि-- वाक्पीयूषपिपासनः ॥ चिंता स्तच श्तश्च जगवदीक्षा-दिनमारज्य नित्यशः ॥ अवादि जस्तो दुःख-रतो मरुदेवया ॥ 5 ॥ वत्स त्वं जजसे राज्यं । पुरंदर श्व श्रिया ॥ पुलिंद्रक श्वैकाकी । वन्यामास्ते स ते पिता ॥ ॥ 6 ॥k तत्तपः कर्कशदेहसाध्यं । सुतः क सोऽत्यंतमृदुर्मदीयः ॥ बुकाभिघातं किमु जातिपुष्पं । मुक्ताफलं वा सहतेऽग्निहेति ॥ ॥ त्यजन्नेकपदे ल्क्स्स्मी। नजंस्तत्तादृशं तपः ॥ पिता घोरव्रताहत्स । त्वयापि न निवारितः ॥ 7 ॥ संकल्पमात्रसुत्रामो-पनीतहिपवाहनः ॥ स कथं पत्तिवत्पद्न्यां । विहरिष्यति संप्रति ॥ He ॥ na शय्या न निषद्या वा|n स्नानं न च नोजनं ॥ सूनोः संभाव्यते हंत । जनन्यद्यापि जीवति ॥ ए ॥ एवं हृद्रोगवि ध्वस्त-धैया~ तां जरतोऽन्यधात् ॥ मातः किं कातरासि त्वं । जिनेंअस्य जनन्यसि ॥ 1 ॥ कोऽयं यत्तत्प्रलापस्ते । पुत्रवात्सल्यहेतुकः ॥ मनुष्यमानं मा मात-स्तातं मम विचारय ॥ ॥ ए ॥ मन्ये महेछस्तातो मे । लिप्सुलोकोत्तरां श्रियं ॥ खं क्लेशयति न क्लेश-नीरूणामनुताः श्रियः ॥ e3 ॥ पितामहि महैश्वयं । तस्य वीविष्यसेऽचिरात् । / यत्पुरः पुरुहूताद्याः॥ 33 For Private And Personal Use Only
Page #112
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 110 upa- संपदस्तृणसन्निनाः ॥ e4 ॥ जरतेनैवमुक्तापि । तापं पुत्रवियोगजं ॥ अधीरा नैव सामुंच- 1 ना हंचनामात्रमानिनी ॥ 55 ॥ निरंतरदरन्नीर-पूरोन्मीलितनीलिका ॥ दृशोरनंजनछेद्य-मां. ध्यं सा रुदती ययौ । e6 ॥ तदा संजातकैवक्ष्ये । प्रनावुद्यानपालकः ॥ नरतं व्र्ध्यामास्। विनीतामेत्य तत्दणं ॥ ए ॥ हर्षादुन्वसिते देहे । नैत्र मास्यत्यमूनि मे ॥ श्तीव भरतस्तस्मै । जूषणान्य खिलान्यदात् ॥ एङ् ॥ एत्य विज्ञपयामास । तावदायुधशालिकः ॥ शस्त्रागारे सहस्रारं । चक्रमाविरनूदिति ॥ नए ॥ ततो नरपतिर्दध्यौ । दोलारूढमना व ॥ कातरस्पूजयाम्येव । पूर्व श्रीतातचक्रयोः ॥ 70 ॥ यहाजेनेव देवेनं । खद्योतेनेव जास्करं ॥ कुरंगेणेव पारी । सेवकेनेव जूजुजः ॥ 1 ॥ करीरेणेव कल्पहुं । गोष्पदेनेव नीरधि ॥ चक्रेण तुलयंस्तात-महं मूर्खेषु शेखरः ॥ 2 ॥ युग्मं ॥ व तातो वासवासेव्य-स्त्रिलोकैश्वर्यकारएणं ॥k चक्र संगतकुन-व्यंतरं नूमिखंमदं ॥ 3 ॥ तान एव ततः पूर्वं । सेव्यश्चक्रमपि क मात् ॥ निश्चित्येति समाह्वातुं । मरुदेवीं नृपो ययौ ॥ 4 ॥ पौत्रस्त्वां बंदते ज्याया-नित्यु॥ क्त्वा तां ननाम सः ॥ संप्रति प्रजुतां पश्य । तातस्येति जगाद च ॥ 5 ॥ सहसोनिन्नहर्षा For Private And Personal Use Only
Page #113
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa- || zru-पूरपूरितदृग्मला ॥ याससाद प्रसादं सा । शारदीय शशिप्रजा ॥ 6 ॥ अथारोप्य गजचिंता स्कंधं । महीनाथः पितामहीं ॥ प्रतस्थे प्रनुमानंतु-मनंतहानशालिनं ॥ 7 ॥ आसन्नीनूत समव-सरणस्तां जगाद.सः ॥ पुरतः परमैश्वर्यं । मातस्तातस्य दृश्यतां ॥ 7 ॥रूप्य्काण्च्न्मा111 णिक्य-मयं वप्रलयं व्यधुः ॥ तव सुनोरवस्थातुं । देवाः सेवागता दंए । नंतं तवां गजन्मान-मागबङ्गिः सुरासुरैः ॥ एनिननोऽपि संकीर्ण-मिव पश्य विधीयते ॥ 10 ॥ चलाचलांचलः शक्र-ध्वजः सूनोः पुरस्तव ॥रायात्ज्ञ्बात्-ब्र्म्घात्ण् तनोत्ययं ॥ 11 ॥ व्योमाध्वनि ध्वनन्नेष । दुंकुन्निस्त्वत्सुताग्रतः ॥ श्रमानैः स्वप्रतिध्वान-मुंखरीकुरुते दिशः ॥ ॥ 12 ॥ सूनोस्तदेतदैश्वर्यं । पश्यंती विस्मयाकुला । / प्रत्जस्यदपि नाबुक । जरती सा निजं मनः ॥ 13 ॥ स्वादयंती चिदानंद-मात्मानुजवगोचरं ॥ ढौकितं तनयेनेव । केवलझानमाप सा॥ 14 ॥ तदैव परिपूर्णायु-ययौ सा शिवपत्तनं ॥ वत्सं विवत्सु विज्ञाय । तत्र सोध्धुमिवालयं ॥ 15 ॥ तस्या अलावसर्पिण्यां । प्राक्सिशस्य वपुः सुरैः ॥ चंदना दिनिरन्यर्च्य । न्यधायि कीरसागरे ॥ 16 ॥ जरतस्तापवर्षाच्या-मिव प्रोष्टपदो दिनः ॥ व्याप्तो विषादहर्षा For Private And Personal Use Only
Page #114
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa- || ज्यां । प्राप व्याख्यासदः प्रजोः ॥ 17 ॥ उत्सृज्य राजचिह्नानि । प्दातिर्विहिताण्ज्लिः॥t.| चिंता त्र प्रविश्य चक्रेऽसौ । नर्तुस्तिस्त्रः प्रदक्षिणाः ॥ 17 ॥ केवलज्ञानविज्ञात-वस्तूत्पत्निस्थिति व्यय ॥ जय त्वं वर्महीनाथ-नमस्कृतपदघ्य ॥ 15 ॥ दंदुनिध्वनितबत्र-त्रयशक्रध्वजादिकः ॥ बाह्योऽपि महिमा सोऽयं । तव कस्य न चित्रकृत् ॥ 20 ॥ कर्मात्रपटलाजावे । दधखाजाविकं महः ॥ देदीप्यसे दिनाधीश । इव त्वमधुनाधिकं ॥ 21 ॥ तात त्वं परमैश्वर्य । संप्रातो देशचर्यया ॥ मिहिताय चिरान्मह्यं । देहि सदोधिनूषणं ॥ 22 ॥ इति स्तुत्वा च नत्वा च । नरनाथे निषेऽषि ॥ जगौ जगदगुमनेंरी-ध्वानमानविदा गिरा ॥ 23 ॥ हंहो मुक्तिपुरीपांथा । रत्नत्रितयशालिनः ॥ सचेतनाः स्थ संसारा-रण्ये संचारिणो जनाः ॥ 24 ॥ ____ यत्र पसीपतिर्मोहः । सहस्राक्षादिकानपि ॥ कषायान् यामिकीकृत्य । नित्यबंदीकरोत्यलं ॥ 25 ॥ यत्र चौरा व क्रूरा । विषयाः खार्थजागराः ॥ अमुष्टं नैव मुंचति । जातु पुण्य धनं जनं ॥ 26 ॥ कुर्वति चारुचारित्र-प्राणमुक्तान् शरीरिणः ॥ यत्र प्रकृतिसोन्मादाः । / ॥ प्रमादाः श्वापदा श्व ॥ 27 ॥ प्राणिनो व्रष्टचरणान् । क्षिपति नववारिधी ॥ हास्येन फेनिला ॥ For Private And Personal Use Only
Page #115
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa / वक्राः । स्त्रियो यत्रापगा श्व ॥ 27 ॥ अतिक्रामंत्यविश्राम-मीदृशीं ये जवाटवीं ॥ तेषां मो- ॥ चिंता कपुरप्राप्त्या । न रं शाश्वतं सुखं ॥ ॥ ॥ श्रामण्यं श्रावकत्वं च |को पंथानी जिनेश्वरैः गंतुं सिद्धिपुरं प्रोक्तो । दुःखावहसुखावहौं ॥ 30 ॥ तत्रासिधारासदृश-श्रामण्यपथगत्वराः ॥ सत्वरं सत्वरंगेण । नितिं यांति जंतवः ॥ 31 ॥ द्वैतीयिकोऽनृजुः प्ण्थाः। श्रावकत्वमिहोच्य. ते ॥ उपासते शिवपुरं । यं प्रपन्नाः शनैः शनैः ॥ 35 ॥ अल्पीकृतामृतामेता-मापीय जगवजिरं ॥ हर्षोत्कुवा गलस्तृष्णा-स्तनया भरतेशितुः ॥ 33 ॥ शतानि पंचपन-सेनाद्या जगृहुव्रतं ॥ शतानि सप्त नतारो । गोप्तारश्चाखिसांगिनां ॥ 34 ॥ युग्मं ॥ ब्राम्यां तदात्त दीक्षायां । सुंदरीं समतिष्टिपत् ॥ स्त्रीरत्नं भवतादेषा । ममेति भरतेश्वरः ॥ 35 ॥ ऋतुजुकृतकैवल्य-महिमालोककौतुकात् ॥ जातबोधिः प्रववाज । मरीचिनरतांगजः ॥ 36 ॥ नरताद्यैर्नरैनेंजे । गृहिधर्मः स्वशक्तितः ॥ बनूवुः श्राविका नार्यः । सुंदरीप्रमुखास्तदा ॥ 3 ॥ एवं चतुर्विधं संघं । जगत्प्र[रतिष्टिपत् ॥ श्रासनं धर्मराजस्य । चतुष्पादिव निश्चलं ॥ 30 ॥ | विपाकप्राप्तगणनृ-कर्माणो मुनिपुंगवाः ॥ चतुर्जिरधिकाशीति-रसंशीतिपदव्रताः ॥ 35 ॥ ॥ For Private And Personal Use Only
Page #116
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता 114 उपः प्राप्योत्पादव्ययधोव्य-त्रिपदी prmeshituH॥ अंगानीव श्रुतपुंसो । द्वादशांगानि ते व्य्धुः॥ | ॥ 40 ॥ दिव्यचूर्णनृतं स्थालं । समयज्ञः पुरंदरः ॥ तदादाय पुरो गर्तु-रुपतस्थे सुरैः सह । ॥ 41 ॥ वासक्षेपं प्रकुर्वाणे । तेषां मूर्ध्नि जिनेश्वरे ॥ वायान्यवीवदन् देवा । वासवृष्टिवि धायिनः ॥ 42 ॥ दत्वा तीर्थानुयोगाझा-नुपदं गणनृत्पदं ॥ वितेने देशनां नाथः । पुरतो गणधारिणां ॥ 53 ॥ अत्रांतरे चतुःप्रस्थ-प्रमाणेः कसमैनवैः ॥ संपृक्तसुरनिद्रव्यः । कारितश्चक्रिणा बलिः ॥ 44 ॥ आनीय पूर्वधारेण । स्त्रीनिरुजीतमंगलः ॥ लीलयोहालयांचके । त्रिः पौरैः पुरतः प्रजोः ॥ 45 ॥ युग्मं ॥ तस्य पतत एवार्ध । देवा अर्धाधकं नृपः ॥ जेतुं सर्वापदः शेषं । जगृहुः प्राकृता जनाः ॥ 46 ॥ सिंहासनादयोछाय । देवचंद गते प्र्नौ॥c. के तीयपौरुष्यां । देशनां प्रथमो गणी ॥ 4 ॥ 1. प्रजें कबमहाकञ्च-वर्जास्तेऽपि तपस्विनः ॥ पुनः पल्लवितं वृहं । प्रपन्ना विहगा श्व ॥ दीक्षां प्रनोः पुनः प्राप्य । तेनिरे ते निरेनसः ॥ त्रुटितं संहितं ताम्। न स्यादिति मृषा श्रुतिः ॥ 4 ॥ ॥ गोमुखो यक्षराट् चक्रेश्वरी देवी च शासने ॥ तस्य सन्निहितो जातो । ja । For Private And Personal Use Only
Page #117
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa.क्तजातेप्सितप्रदौ ॥ 50 ॥ नाम नाम निवृत्तेषु । निर्जरेषु नरेषु च ॥ अयोध्यां जरतः प्राप- ॥ चिंता दनुज्ञाप्य जिनेश्वरं ॥ 51 ॥ प्रविश्यायुधशालायां । दिनान्यष्ट महोत्सवं ॥ चक्रे चक्रस्य स कोणि-चक्रे चिक्रमिषुषिः ॥ 55 ॥ हास्तिकाश्वीयरथ्याजी । रथ्याः संकीर्णयन्नयं ॥ शुन्नेऽहनि दिशं प्राची। प्रतस्थे कृतमंगलः ॥ 53 ॥ पुर्दातध्वांतघाताय । नास्वबिंबविमंबकं ॥ तच्चक्रमचलत्तस्य । वर्त्मकर्षकवरपुरः ॥ 54 ॥ रंगत्तुरंगकलोले-मिलनिः पथि पार्थिवैः ॥ वाहिनी ववृधे तस्य । वाहिनीव नवैः प्लवैः ॥ 55 ॥प्र्यान्न्म्क्रोच्च्क्-मेक्ण् योजनमन्वहं । योजनानां व्यवस्थालू-ततोऽत्र जरते नृणां ॥ 56 ॥ श्राक्रम्य स क्रमात्याच्यान् । विषयान् वरविक्रमः ॥ तीरं नीरनिधेः प्राप । संसारस्येव संयमी ॥ 5 ॥ आसूत्र्य तत्र सैन्यानां । वासवेश्मानि वर्धकिः ॥ चकार पौषधागारं । स्फुरन्नानामणिद्युतिः ॥ 5 ॥ अजिह्मब्रह्मजूदर्जत्रस्तरे दुस्तरोर्जितः ॥ उपवासत्रयं तत्र । चक्रे चक्रेश्वरः सुखं ॥ 55 ॥ तुरीये च दिने प्रात -रात्तसर्वायुधो रथं ॥ थारुरोद इतक्लेशः । शैलेशमिव केसरी ॥ 60 ॥ स्थिरीकृत्य रथं ना. नि-दध्ने वारिधिवारिणि ॥ रथस्थ एव कोदंग । कुंगलीकृतवान्नृपः ॥ 61 ॥ नीताष्टंकार For Private And Personal Use Only
Page #118
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa- to madhye / वार्धिनक्रान्निमझायन् ॥ बाणं मागधतीश-मुद्दिश्य विससर्ज सः ॥ 6 ॥राजि खैरहिवैरीति । शेषैरुत्केति वीदितः ॥ अंजोधेःदोनयन्ननः |प्क्स्स्सूत्कार्मारुतैः॥ 63 ॥ वाए. प्राणहरोऽरीणां । गत्वा छादशयोजनी ॥ सजायां मागधेशस्य । कालदंग वापतत् ॥ 6 ॥ युग्मं ॥ ततः कोपेन कंप्रोष्टः । खने व्यापारयन् करं ॥ विकटतृकुटी नीम-जालः कालकरालक ॥ 65 ॥ अरे को निर्विवेकोऽय । यियासुर्यममंदिरं ॥ विपन्ममाग्रतः कांक-मकांडे मृत्युमिन्नति ॥ 66 ॥ जपन्ननल्पमेवं स । ध्वंसकः प्रतिपंथिनां । लुलोके शायके त्त्र्। सौवर्णी वर्णसंहति ॥ 67 ॥ त्रिनिर्विशेषकं ॥ जो नजध्वमिह मां यदि राज्ये । जीविते च वरीवर्त्य निसाषः ॥ एवमादिशति चक्रधरो वः । श्रीयुगादिजिनचूर्जरतेशः ॥ 60 ॥ वणैर्निवर्णितेरेतै--निरस्यत्तस्य मत्सरः ॥ सुवर्णेरिव दारिद्य । अमपर्णेरिवातपः ॥ 6e ॥ नत्वा तंबाणमादाय । निरपायमुपायनं ॥ एत्य चक्रिणमस्तावी-मागधो मागधो यथा ॥ 30 ॥ जयंति नाथ तेजांसि । विश्वविश्वोत्तराणि ते ॥ अस्मादृशाः कृशा लोकाः। यत्पुरो ज्योतिरंगणाः ॥ / ॥ 11 ॥ तवास्मि kiNkro'nNkH। किं करोम्यहमादिश ॥ इत्युक्त्वाढौंकयत्तस्मै । सहस्त्राजरणा For Private And Personal Use Only
Page #119
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa 117 1 ni सः ॥ 72 ॥ प्रत्यंचाया धनुर्नीरा - इयं च विनिवर्त्य सः ॥ चकार पारलं सारै -राहारैः चिंता सपरिवदः ॥ 73 ॥ चक्री मागधमुद्दिश्य । चक्रेऽष्टाहं महोत्सवः ॥ शक्तिती हि कार्यस्य । संसिध्यै मिलि सतां ॥ 74 ॥ ततश्चक्रानुगामित्व - दक्षो दक्षिणया दिशा ॥ चलन् प्रा. वेशयञ्चकं । चक्री पायोधिरोधसि ॥ 75 ॥ वरदामाजिधं तत्र । देवं प्राग्वन्निगृह्य सः ॥ तेन ढौ कितमादत्त । मुक्तामंगलमंगनं ॥ 76 ॥ तमुद्दिश्य विशांनाथः । कृत्वाष्टदिनमुत्सवं ॥ चक्र: सूचितवर्त्मासौ । प्रतीच्यां प्रस्थितो दिशि ॥ 99 ॥ तत्र प्रभासतीर्थेशं । कृत्वा प्राग्वशंवदं ॥ चूकामण्या दिकं तस्य । प्रानृतं जरतोऽगृहीत् ॥ 78 ॥ सोऽथ प्रजासदेवस्य । विधायाष्टादिकामहं ॥ प्रजापोषाय पूषेवा - चाली उत्तरया दिशा ॥ 79 ॥ प्राप्य सिंधुनदीं सिंधु -- देवीमुद्दिश्य तत्तटे ॥ नृपस्तपोऽष्टमं भेजे । निविष्टः कुशविष्टरे ॥ 80 ॥ स्थितिज्ञा सिंधुदेवी सा । स्वांजो जिर निषिच्य तं ॥ वस्तुसारं ददौ रत्न - कुंजनद्रासनादिकं ॥ 81 ॥ कृत्वाष्टादमहं तस्या । स चक्रानुपदं चलन् ॥ नितंबे दक्षिणे सेनां । वैताढ्यस्य न्यवेशयत् ॥ 82 ॥ तत्राष्टमेन बैताढ्य - देवादाशु वशीकृतात् ॥ यदाय प्रानृतं भूप - स्तस्याष्टाहमहं व्यधात् ॥ 83 ॥ For Private And Personal Use Only
Page #120
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (upa ततश्चक्रसमाकृष्टः । स तमिस्त्रगुहां गतः ॥ कृतमाल गुहानाथं । ध्यात्वा चक्रेऽष्टमं तपः ॥ चिंता ॥ 4 ॥ सोऽपि कोपपरित्यागा-दात्तस्त्रीरत्ननूषणः ॥ कृतमालस्तमालस्य-मुक्तोऽन्येत्याचज भृशं ॥ 5 ॥ तस्याष्टाहमहं कृत्वा । चक्री सेनःः शि ॥ siMdhuvaitAtyavAya'tAn / देशां110 स्त्वं विजयस्व जोः ॥ 6 ॥ सेनानाथः सुषेणोऽथ । चक्रेशस्य nideshtH॥ नावेव चर्मरत्नेनौतीर्णसिंधुः समं बलैः ॥ ॥ थारूढः सिंधुरं सर्वान् । सिंधुनिष्कुटवासिनः ॥ देशानप्लावयन्नीर-पुरः सुप्तवजानिव ॥ 7 ॥ तस्मै सिंहलकालास्य - शकाद्यैर्देशनायकैः ॥ विश्वं र- नाश्वसर्वखं । खात्मेव समढौक्यत ॥ ए ॥ तानाशाग्राहितांश्चक्र-वर्तिनः खखमंगले ॥ ज- ॥ त्खायारोपयहार्य-शाली शालीन् हलीव सः । / ए ॥ तथैव सिंधुमुत्तीर्य । समायातो नमः । नयं ॥ साधु साध्वसि योध त्व-मित्यानंयत चक्रिणा ॥ 1 ॥ तेनादिष्टो गुहाकार-कपाटोद्घाटनाय सः ॥ आत्तपूजोपकरण-स्तत्र गत्वाष्टमं व्यधात् ॥ e॥ श्रश्वरत्नमथारुह्य । तुर्येह्नि कृतपारणः ॥ अन्यच' दंगरलेन । कपाटौ त्रिर्जघान सः ॥ e3 ॥ कपाटे दमघातेनो-द॥ घटेतां क्षणादुने ॥ दिदृक्षोश्चक्रिणः सैन्यं । गुहादणः पदमणी श्व ॥ e4 ॥ गुहाबाष्पनिया For Private And Personal Use Only
Page #121
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa- || पश्चा-स्पदइआवर्त्य वाजिनं ॥ कपाटपुटविश्लेष-मेष राझे व्यजिज्ञपत् ॥ 5 ॥ श्रारुह्य कु.| चिंता भिनं कुंज-जूंजमाणमणिं नृपः ॥ प्रविवेश गुहां ध्वस्त-ध्वांतस्तत्तेजसा पुरः ॥ e6 ॥ छ योर्जित्योरथेकोन-पंचाशन्ममलानि सः ॥ काकिण्या सैन्यलोकाना-मालोकाय विनिर्म्मे॥ ॥ ए ॥ तरत्यश्मापि यस्यांता-मुन्मनेति श्रुतां नदीं ॥ तूलस्यापि तले क्स्सेत्री। निम्नगेत्यपुरां पुनः ॥ ए ॥ क्रमेण पद्ययोत्तीर्य । सयो वर्धकिक्तृतया ॥ अवाप्दुत्त्र्छार्ण्। चक्री चक्रपुरः सरः ॥ ए ॥ युग्मं ॥ निर्यियासौ नृपे तत्रा-ररी प्रोद्घटितौ खयं ॥ सुश्लिष्टावपि वाक्पूरे । सूरेदैतन्यदाविव ॥ ए ॥ जरतोत्तरखंगस्थान् । देशांश्चकिचमूचराः ॥ उपावन् वनत. रू-नुत्पातपवना व ॥ 1 ॥ वर्मणा कर्मणा चापि । काला व्याला श्वोन्मदाः ॥ आपाता इति विख्याताः । किरातास्तत्र नायकाः ॥ 2 ॥ जालावनेव सूर्यांशू-नुम्मृतान् कंदरेण ते ॥ वीक्ष्याहंकारिणश्चक्रि-सैन्यान् योऽधुं दुढौ किरे ॥ 3 ॥ तैः शस्त्रपाणिनिः स्फार-फणैरिव जुजंगमैः ॥ सूरा अपि सकृत्कंपं । प्रापिताश्चक्रिसैनिकाः ॥ 4 ॥ व्योनि दमाधिपः खज-शु॥ मो तांमवयन्नथ ॥ हस्तीव मर्दितुं वैरि-शशकानुदतिष्टत ॥ 5 ॥ ते सेनापतिना rukaa। vR.॥ For Private And Personal Use Only
Page #122
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 120 / upa केनेवोरणा रणे ॥ ब्रष्टाः केऽपि मृताः केऽपि । जवारकेऽपि पलायिताः ॥ 6 ॥ संजूयाय गचिंता ख्न्माना। उत्ताना मुक्त्वास्स्ः॥ बाला मातुरिवोत्स्ण्गे। सिंधो रोधस्यशेरत ॥ ॥ गोत्रा धिदैवतं ध्यात-मात्रास्तैदुःखपूरितैः । विज्ञायासनकंपेन । समीयुर्मेघमाखिनः ॥ 7 ॥ ते तैरनिहिते दुःख-हेतौ हितधियो जगुः ॥ वत्सास्तुवधियो यूयं । चक्रिणं यजिगीषवः ॥ ए ॥ सिंहों ध्रियेत खन्येत । गिरिस्तीर्यंत सागरः ॥ वह्निः पीयेत जीयेत । न चक्री केनचित्पुनः ॥ 10 ॥ नष्टे रोष्धुममुं शैल-कंपनः किं पुनः परे ॥ तथापि वत्सा वः स्नेहा--द्विघ्नमात्र विदध्महे ॥ 11 ॥ इत्युक्त्वा चक्रिसैन्यस्योपरि ते परितो नजः ॥ मेघसंघातमातत्या-वपन्मुशलधारया ॥ 13 ॥ औहत्यं गिरिधंगाणां । स्थिरत्वं धरणीरुहां ॥ दुःपूरत्वं स्थलीनांच । / ममृजे वारिदैस्तदा ॥ 4 ॥ पाणिस्पर्शेन विस्तारं । प्रासे छादशयोजनं ॥ स कुहिम श्व स्कं. धा-वारं तव न्यवेशयत् ॥ 15 ॥ तथैवोपरि विस्तार्य । उत्रं तैंममूर्धनि ॥ न्यस्तेन मणि. रत्नेन । तमः शमयतिस्म सः ॥ 16 ॥ उतानि गृहिरत्नेन । प्रातः सायं विपेचिरे ॥ शस्यशाकफलान्यत्र । पुण्यानीव मनखिनां ॥ 17 ॥ काले संपन्नसर्वार्था । द्यूत्गीतादिसाद्राः॥ va- / / For Private And Personal Use Only
Page #123
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता 11 संतः संपुटे तत्र । लोकाः स्वौकोऽपि नास्मरत् ॥ 27 ॥ एवं व्यतीतसप्ताह-श्चक्रेशो द्ध्यिवा-| निति ॥ अरे देवहतः कोऽयं । मयि तोयं विमुंचति ॥ 1e ॥ नेतुश्चेतोऽनुवृत्त्याथ । देवास्त. स्यांगसेवकाः ॥ अधावन् बद्धकवचा । गुरुमुजरपाणयः ॥ 20 ॥ ते मेघमालिनः प्रोचु-रसंकोचमिदं वचः ॥ रे मूढाश्चक्रिसैन्येऽस्मि-नंजःसंरंजमुज्जत ॥ 21 ॥ वचं देवनवप्रीत्या । वदामः हेमकाक्षिणः ॥ हरेरेकासनसखं । द्विषतां नास्ति वः सुखं ॥ 25 ॥ एष षिवनीदावं । यावच्चक्रं दधाति न ॥ गलबलाः प्रलायध्वं । तावन्नो चेन्मृता मृताः ॥ 13 ॥ इति यकवचः श्रुत्वा । ते नेशुर्जलदैः सह ॥ श्रापाता इति तैरुक्ता । नेजिरे जरतेश्वरं ॥ 24 ॥ नमतस्तेऽपि तं सार-रत्नोपायनपाणयः ॥ पुनः प्रापुः खराज्योनि । न हि नमेष्वसौ ख्ल्ः॥5॥ सुखेनाथ सुषेणेन । सिंधोः पश्चिमनिष्कुटे ॥ विजिते नरतश्चक्रा-नुगःप्राप हिमालयं ॥ 26 ॥ देवं हिमवतोऽधीशं । प्रति कृत्वाष्टमं तपः ॥ रथमारुह्य तत्तुंडे-नाहिं त्रिः स्पृष्टवानसौ ॥ ॥ 17 ॥ विदिप्तस्तेन हिमव-कुमारंप्रति सायकं ॥ हासप्ततिमतीयाय । योजनान्यूश्2अदि. ग्मुखः ॥ 20 ॥ यः पुरः पतता तेन । वर्धितो हिमवत्पतेः ॥ पुंखस्थैरद रैस्तस्य । क्रोधः sa । For Private And Personal Use Only
Page #124
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 132 upa- विधुरीकृतः ॥ 7 ॥ गोशी!षधिपुष्पाणि । पाणिस्थानि विधाय सः ॥ उपेत्य जरतं जूयं । / / ता. जे नर्तृधिया रयात् । 30 ॥ नूनाथस्तं विसृज्याथ । चकारामारणं ॥ अकारयच तत्रैन -मुद्दिश्याष्टाहिकामहं ॥ 31 ॥ ततः स ववले जाता-वलेपः स्वनुजोजसि ॥ लिलिखे च निजं नाम । काकिण्या झपनाचले ॥ 37 ॥ अतीतलारताधीश-नामौघं तत्र pshytH। तस्यैकप्रजुतागर्व --पर्वतः प्राप खर्वतां ॥ 33 ॥ सोऽथ प्रचलितश्चक्रा-दिष्टवर्त्मन्यवी विषत् ॥ वैताढ्यजूधरौदीच्य-कटके कटकं स्वकं ॥ 34 ॥ व्यक्तवर्णमुखो पूत । श्व तत्प्रहतः शरः ॥ थापत्य झापयामास । खेचरेशौ तदागमं । / 35 ॥ तौ शूकलौ कशाघाता-दिव दृष्टान्ततः शरात् ॥ प्रहर्तुमाकुलौ नमि-विनम्याख्यौ वजूवतुः ॥ 36 ॥ तावत्य वैक्रियैर्यानैः ! समं खेटैयुयुत्सुनिः ॥ चक्राते चक्रिणः सेनां । शांतवैवस्वतातपां ॥ 37 ॥ विद्याधरैव्योमचरै-जूमिटाश्चक्रिणो जटाः ॥ अयुध्यंत हिषो इंतु-मुत्पतंत श्वोत्कटाः ॥ 30 ॥ तान्यां सह रणक्रीमां । कुर्वन् हादशवार्षिकीं ॥ चक्री ममर्द विमा--निव निःशेषखेचरान् ॥ 35 ॥ श्रास्तां तौ खेचरैस्त्यक्त-सन्निधी खेचरेश्वरौ ॥ दंतैरिव गतोदंते । raajdNtaavshktiko||40|| For Private And Personal Use Only
Page #125
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa | अढौकयञ्चिरन्नानि । रत्नान्यस्मै नमन्नमिः ॥ मर्यादा रूपशिष्टपस्य । स्त्रीरत्नं विनमिः पुनः ॥ : चिंता ॥4॥अथानिमानिनौ चक्रि-सेवायास्तावकामुकौ ॥ त्न्य्न्य्स्त्साम्राज्यौ|प्र्व्ज्यान्ज्तां जि- / नं ॥ 42 ॥ श्रथ त्रिपथगातीरे । सैन्यं न्यस्य नरेश्वरः ॥ असाधयत्सुषेणेन । तस्याः पौरस्त्यनि- / / 123 कुटं ॥ 43 ॥ ग्ण्गाम्स्स्त्त्म्ज्क्तेन्। प्रत्यक्षीकृत्य कृत्य वित्॥आस्तामुपाय्न्ण् तस्या-श्वेतोऽपि व्यधितात्मसात् । / 44 ॥ विष्णोः पादावधः कायः । दारोऽब्धिः स्थाएकरीश्वरः । इत्येषु मतो मंदा । मंदाकिनी चकांद तं ॥ 45 ॥ गंगामनंगततांगी-मेपरवालेषचंदनैः । सिंचन्नजीगमहर्ष-सहस्रं घस्रलीलया ॥ 46 ॥ अथ खंमप्रपाताख्यां । गुहामेत्याष्टमेन स्ः॥ चक्रेतत्वा. मिनं नाट्य-मालं देवं वशंवदं ॥ 7 ॥ तदुपायनमादाय । कृत्वाष्टाहमहोत्सवं । / गुहाहा. रोद्घात्त्नाय्। सुषेणं निर्दिदेश सः ॥ 47 ॥ सुषेणोद्घाटितेनाथ । गुहाछा ण पर्वतं ॥ सोडतीत्य दक्षिणं प्राप्। नितंबमविलंबतः ॥ 4e ॥ साधिते दमपालेन । गुहायाः पूर्वनिष्कुटे ॥ निधीनुदिश्य cakreza-stasyau tryhmupossitH|| 50 // गंगातीरेऽस्य नैसर्पि-प्रमुखा निधयो नव ॥ प्रादुरासन्मते जैने । तत्वार्था श्व धीमतः ॥ 51 ॥ अहाय्यकमलान्नीर-निधीनिव निधी For Private And Personal Use Only
Page #126
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa 124 nava // स्वीकृत्य विदधे चक्री । तेषामष्टा ढिकामदं ॥ 51 ॥ चलितोऽथ चलप्रोथ - सहर्ष हयचिंता देषितैः ॥ चित्कारै रथचक्राणां । गजेंद्राणां च गर्जितैः ॥ 53 ॥ नादेमंगलतूर्याणां । लोकानां तुमुलैरपि ॥ विश्वं शब्दमयं तन्वं श्चक्री निजपुरीं गतः ॥ 54 ॥ प्रतिप्रयाणमासस्ति । जजंतीमपि तां नृपः ॥ डूराद्दूरतरं यांती - मित्रौत्सुक्यादमन्यत ॥ 55 ॥ नृत्यध्ध्वजनुजा प्रीतिविका शिविशिखामुखा ॥ दृष्टमात्रास्य मातेव । सा पुरापूरयन्मुदं ॥ 56 ॥ विहितारात्रिको मंचा-प्रस्थैर्वारिवधूजनैः ॥ प्रतीष्टमंगलोऽगार-द्वारस्थकुलयोषिता ॥ 57 ॥ वंद्यमानपदः प्रीति - गौरैः पौरैः पदे पदे ॥ कुशलप्रश्नतस्तेषु । किरन्नित्र सुधारसं ॥ 50 ॥ जंक्त्वा द्वात्रिंशतंत्र - सहस्रानेकमेव तत् ॥ धारयन्नात्मनो मूर्ध्नि । विनीतां विशतिस्म सः ॥ 5 ॥ भिविशेषकं ॥ तत्प्रवेशे डुमा श्रासन् । श्रध्वजा श्रपि सध्वजाः ॥ प्रत्योकः स्वस्तिकैर्बद्धा । श्रपि मुक्ता विराजिरे ॥ 60 ॥ प्राप्तः स्वजवनं वेत्रि - दत्तहस्तावलंबनः ॥ द्विपादुत्तीर्थ सदसि । प्राङ्मुखो निषसाद सः ॥ 61 ॥ बंधूनिव विवाहांते । विसृज्यामरखेचरान् ॥ सेनान्यादीन् यथास्थानं । प्रजिघाय नृनायकः ॥ 62 ॥ कुर्वाणः परिवारस्य । चिंतां चकी चिरागतः ॥ For Private And Personal Use Only
Page #127
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता 125 उप- ॥ ददर्श सुंदरीं क्ष्यामां । ग्रीष्मर्तौ मालतीमिव ॥ 63 ॥ पृष्टास्तत्कामताहेतुं । सादेषं मंत्रिणो जगुः ॥ देव दिग्विजयाय त्वं । प्रस्थितोऽसि पुरा यदा ॥ 64 ॥ षष्टिं वर्षसहस्राणि । तदायेषा विनिर्ममे ॥ श्रचामाम्लानि तेनासौ । ग्लानिमाप व्रतार्थिनी ॥ 65 ॥ तव पुत्रेषु पौत्रेषु । ब्राम्याच विधृते व्रते ॥ यूथच्युता मृगीवेयं । देव दोडूयते सदा ॥ 66 ॥ ततो राज्ञान्यनुज्ञाता । जातानुशयचेतसा ॥ साग्रहा साग्रहित्तात - पादांते मुदिता व्रतं ॥ 67 ॥ देवविद्याधरक्षापै - स्तीर्थाजो निरथार्षनेः ॥ चक्रे द्वादशवर्षाणो ऽनिषेकश्चक्रवर्तिनः ॥ 68 ॥ आगतानागतक्ष्माप-चिंतां कुर्वन्नसौ तदा ॥ अबुध्यत स्वबंधूना - मनुजानामनागमः ॥6॥ मनागमनसि कालुष्यं । दधानस्तत्प्रमादतः ॥ तानष्टानवतिं दूत - मुखेनैवं जगाद सः ॥ 10 ॥ जजध्वं जरतं सार्व- नौमं राज्येऽस्ति चेन्मनः ॥ नो चेद्भयातुरा दुर्ग - मित्र गृह्णीत संयमं ॥ ॥ 71 ॥ सेविष्यध्वे न जरतं । व्रतं वा यदि बालिशः ॥ धृत्वा पाणौ कृपाणं तद् । ढौकध्वं यो. घुमुद्यताः ॥ 72 ॥ जारतीं भारतीं छूता - दिति श्रुत्वान्यधायि तैः ॥ तस्यास्माकं च तातेन । भूत दत्ता विजज्य भूः ॥ 73 ॥ वयं तयैव संतुष्टा । जरतं किं नजामहे ॥ नजामहे vA For Private And Personal Use Only
Page #128
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa-|| योष । मृत्योः सरंदतिक्षिति ॥ 4 ॥ रणजि वाखिलान् व्याधी-निगृह्णात्यथवा जरां ॥ नो षद् चेत्तत्कर्तुमीष्टेऽसौ । तर्हि किं तस्य सेवया ॥ 35 ॥ गुरुर्दीक्षोपदेशस्य । तातो न जरतः पुन्ः॥ ॥ यदसौ याचते युधे । तत्र किं कृपणा वयं ॥ 6 ॥ 156 एत्वसौ वयमप्येते । पितुस्तस्यैव सून्व्ः॥ सौरीया हिस्मोद्योताः। सहस्रमपि नामवः ॥ 7 ॥ परं तातमनापृच्छय । नैते जरतवघ्यं ॥ खैरिणो वैरिणेवाग्र-जेन योधुं यतामहे ॥ 7 ॥ इत्युक्त्वाष्टापदगिरि । गत्वा नत्वा जिनेश्वरं ॥ जरतस्य पराजूर्ति । जगुस्ते साश्रुलोचनाः ॥ ए ॥ तरूनिवातपलांता-बुदः ससिलेः प्रनुः ॥ असिक्त बंधुदुर्वाक्य-दग्धांस्तान् बचनैरिति ॥ ॥ वत्सा विछायता केयं । नवतां विनवेठया ॥ न श्रीनिःश्रीकृतानेक -लोकेयं क्वापि तिष्ठति ॥ 1 ॥ सगोत्रा थपि युध्यते । यत्कृते फेरवा इव ॥ अधर्मजीवंतद्राज्यं । कुणपं कोऽजिलष्यति ॥ 2 ॥ राज्ञः सद्गुणचित्रमंबुकलशैः सिक्तस्य nirnnshyti|b। खब्धवतो लगति न गुरोर्मेघस्य वाग्विप्रुषः ॥ घासीदति न नित्यचामरमधूताः शुजा बु ॥ ध्धयः । स्यान्निस्त्रिंशकरस्य राज्यसमये चित्तेऽपि निस्त्रिंशता ॥ 3 ॥ स्वल्पमेव सुखं ytr|cuu For Private And Personal Use Only
Page #129
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa-|| यसी तु विपना ॥ तद्राज्यं त्यज्यतां बह्व-पार्य श्वानव्यवायवत् ॥ 4 ॥ यदजुज्यत स. चिंता र्वार्थ-विमाने निस्तुषं सुखं ॥ वत्सा विस्मृतिशीलास्त-संप्रति स्मर्यते न किं ॥ 5॥या चांधुसिंधुपायोधि-पानेनापि न निष्टिता ॥ किं सा शाम्यति दर्जाग्र-जाग्रजलकणेस्तृषा ॥ ॥ 6 ॥ एवं देवजवान्यस्त-नोगानोगान्न निष्टिता ॥ श्राकांक्षा नेष्यते जोगे-निवैस्तानवं न वः ॥ 6 ॥ श्वं प्रबोध्य निःशेषान् । दीक्षयामास तान् प्रनुः ॥ तत् श्रुत्वा जरतस्ते. SAM । मंकु राज्यानि जनसे ॥ 7 ॥ तथाप्यायुधशालाया-श्चक्ररत्ने बहिश्चरे ॥ चरेन्यो ज्ञातवृत्तांतः । सचिवः प्रोचिवान्नृपं ॥ 7 ॥ ॥ नानुजस्ते जगन्मान्या-माझामद्यापि मन्यते ॥बिलीम्म्ले बाहुबली बाहुबलोर्जितः ॥ ए ॥ अजिते तत्र पुर्जेये । किं जितंजवता प्रनो ॥ अकृते प्रथिनेदे हि । किं भिन्नं मोहकर्मणः ॥ 1 ॥ एकोऽपि सह्यसह्योजा । दारुणे रणसागरे ॥ असते जूजुजां कोटी-स्तिमीनिव तिर्मिगलः ॥ ए ॥ यावत्तव न वश्यः स्या-दसौ स्फुर्द्सौहृद्ः॥ तावदायात्यदश्चक्र-मायुधावसथं कथं ॥ e3 ॥ तत्पूर्व त्न्मुख्लाया। इतं ॥ प्रेक्ष्य निरीक्ष्यतां ॥ तेनामंत्रितोऽन्येति । स चेत्त्वां तजितं जितं ॥ e4 ॥ / For Private And Personal Use Only
Page #130
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 127 up-|| atha naiti तदा दम-नीतिरप्युपयुज्यते ॥ व्याधावोषधसाध्ये हि । विधत्ते शस्त्रकर्म का ॥e ॥ इत्यमात्यस्य वचसा । सुवेगं वेगवत्तरं ॥ तं नूपुरुहतः स्वं । विससर्जानुजंप्रति ॥ ॥ e6 ॥ अज्रबायेव वेगेन । बारितोऽशकुनैरपि ॥ प्रतस्थे संघमानोऽसौ । शैलश्रोतखिनीव. नीः ॥ ए ॥ कल्पकल्पवृक्षालि-शालि नंदनकाननं ॥ पदे पदे सुधासार-वारिपूरितपल्वलं ॥ e॥ मखनुग्मिथुनस्पर्धि-नरनारीगणाकुलं ॥ विमानमानजिन्नैक- गृह्ग्राम्म्नोह्र्ण्॥ ॥ गए । बायातरुतसे सुप्तै-रगुप्तस्वर्णभूषणेः ॥ निश्चीयमानसौराज्यं । पथि पांचवधूजनैः ॥ ॥ 1000 ॥ प्रतिग्रामं च दीनार्थ । स्थ्लीकृत्क्न्नोत्क्र्ण्। प्रतिघुमं गीयमान-श्रीनानेयगुणं शुकैः ॥ 1 ॥baahubttyaashyaa खंजी-जवत्केसरिचित्रकं ॥ भरतेशितुराझाया-मनजिज्ञजनवजं ॥ 2 ॥ आसाद्य बहलीदेशं । क्रमादेष विशेषवित् ॥ स्वर्ग गतमिवात्मानं । मेने मानवलोकतः ॥ 3 ॥ षन्निः कुलकं ॥ योध्यमानछिपा कार्य-माणश्रमतुरंगमां ॥ शिक्ष्यमाणधनुर्वेद-क्षत्रियांगरुहां भिः॥4॥ सोऽथ तक्षशिलां प्राप्य । नगरी नागरीं श्रियं ॥ पश्यन्नूर्ध्वमुखः कैश्चि-ग्रा. ॥ म्य इत्यूहितो जनैः ॥ 5 ॥ श्रीबाहुबलिमन्येति । गृहीतविविधोपदः ॥ जरतस्य प्रधानोऽय । For Private And Personal Use Only
Page #131
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12e | -miti vir3अविचारितः ॥ 6 ॥ईन्यान् विनिर्मितानेक - रूपश्रीदानुकारिणः ॥ वीक्ष्यमाणः चिंता प्रतिहह । घंटापथमतीयिवान् ॥ 7 ॥ चतुर्जिः कलापकं । सिंहद्वारे दणं रिवा। नटैरुर यतो वृते ॥ स विवेश विशांपत्युः । सभां वेत्रिनिवेदितः ॥ 7 ॥ कुमाराः पंक्तिशो यत्र । निविष्टा न व्यतीयिरे ॥ दीपका श्व दीपस्य । मनागपि पितुस्तुलान् ॥ 5॥shriibaahubsinirmaannaa-व्सिस्स्त्तेनैव् तेजसा ॥ निर्मिता यत्र सामंता । दृशाप्यदोनयन् जगत् ॥ 10 ॥ यत्रान्यनूपतेर्नानि । श्रुतमात्रेऽपि हुंकृतीः ॥ मुमुचुः सायुधा योधाः । सिंहा श्व घनध्वनौ ॥ 11 ॥ तत्र संसदि स वर्ण-सिंहासननिषादिनं । बत्रचामररोचिषणुं । राज्यश्रीसमसंकृतं ॥ 15 ॥ सूर्यविबादिवोत्कीर्णं । वह्निकुंमादिवोत्थितं ॥ उबृंखलप्रनाजालं |म्हीपाल्ण् व्यलोकत ॥ 13 ॥ तं प्रणम्य तदादेशा-daftarAje निषेदुषि ॥ स्निग्धगंजीरया वाचा-चख्यौ तक्षशि वेश्वरः ॥ 14 ॥ कञ्चित्स कुशली जाता । निर्व्याघाता पुरी च सा । कञ्चिदस्ति समस्तोऽपि । ॥ शुनंयुस्तत्परिबदः 15 कञ्चित्तस्याकृशाः koshaa|vyaakoshaabjmukhshriyH||kshcidhrmaarthkaamaastN ||ज्ण्त्य्व्याह्ता मिथ्ः। 16 / अथ प्रथितधीर्बाहु-बलिनं pratyavocata ॥ suvegastridazazroto- | For Private And Personal Use Only
Page #132
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 13. upa- || वेगदुर्धरया गिरा॥ 27 ॥ यः क्षमः दमातलं पातुण्। स्यात्तस्याकुशलं कुतः ॥ तस्मिन्नेतरि चिंता विघ्नौधै-विनीतानपि ताप्यते ॥ 17 ॥ परिछदं तदादेश-वश्यं को बाधितुं दमः ॥ पद्मं किं बाधितुं घांतो । ध्वांतारिकरगोचरं ॥ 15 ॥ वर्मणिदक्षिणावर्त-शंख,खखिताः ख्बु॥ कोशास्तस्य न हीयते । पयांसीव पयःपतेः ॥ 20 ॥ धर्ममर्थं च कामं च । परस्परमवाधया । सेवते देव ते त्राता। इतुत्रयमिवायनं ॥ 21 ॥ षष्ट्या सहस्रर्वर्षाणां । स जित्वा रा. जकुंजरान् ॥ अधुना खां पुरीं प्राप्। मृगारातिर्मुहामिव ॥ 25 ॥ संजाते चक्रवर्तित्वा-निषेके छादशाब्दिके । न के देवा नृदेवाश्च । तमुपेयुरुपायनेः ॥ 53 ॥ प्रजूतैरपि तैरेतै-श्वेतो नेतुर्न तृप्यति ॥ निजानुजानजय्यौजा । यावदने न पश्यति ॥ 24॥प्रैस्सीद्तान्थाहातुण् |साद्र्ः सोदरानसौ ॥ नेजुर्जगत्प्रजोर्दीदां । किमप्यालोच्य ते पुनः ॥ 25 ॥ एकेनैव त्वया सो. 'थ । मन्यते खं सवांधवं ॥ शक्तः शक्तेन खजीव । श्रृंगणेकेन शृंगिणं ॥ 26 ॥ तदेहि देहि सौहित्य । चातुरातुरयोदृशोः ॥ त्वय्यनायाति यत्किंचि-नाषते मुखरो जनः ॥ 27 ॥त्रा । तासि नर्तुरित्येष । कठोरमपि वच्मि ते ॥ अहो बाहुबले कोऽपि । प्रमादस्तव दुःस्तवः ॥ 2 ॥ ॥ For Private And Personal Use Only
Page #133
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa // चिरागतं जगन्मान्य-मकुंगोत्कंठमग्रजं ॥ यत्त्वं तमपि संगंतु-मेवमाह्वानमीक्षसे ॥25॥प्र् । मादेनेदृशेनान्यो । नृशं कुप्यति नूपतिः ॥ पुनः स्मरति न दूणं । जरतो गुरुतोदधिः ॥ 3 ॥ ! सांप्रतं नैषि चेत्तर्हि । सोऽपि कोपमुपेष्यति ॥ निजेऽपि देहावयवे । शटिते कोऽनुरज्यति ॥ 131 / ॥ 31 // माझासीर्जरतो त्राता। मां न हि व्यथयिष्यति ॥ झातेयमनुवर्तते । नाशासारा हि जुजः ॥ 35 ॥ बुराति परितः पाद-पीठं यस्य सुरासुराः ॥ अग्रजं नजमानस्य । तं ते किं शंकते मनः ॥ 33 ॥ प्रणाममात्रसंतुष्टं । तं प्रणम्य प्रसादय । / नामयिष्यति चेन्चक्त्या । स त्वां ताई त्रपाकरं ॥ 34 ॥ वद संख्यातिगेनाश्व-रथपत्तिसमाकुलं । बलं जलधिवत्त स्य । प्रसरत्केन रोत्स्यते ॥ 35 ॥ श्रास्तामन्यैलाध्यक्ष-स्तस्यैकोऽपि रणांगणे ॥ घरटवत्पिनष्टयेव । शेषान्माषानिव हिस्स्ः॥36॥ मंच मंच तदावेशं । तं सेवख नरेश्वरं असेय माने शक्तेऽस्मिन् । क्क त्वं क्वेदं च वैनवं ॥ 37 ॥ श्रुत्वेति वीक्षमाणः स्वं । स क्षणं दक्षि णं जुजं ॥ वाचा वारिधिकरोल-कल्पया प्रोचिवान्नृपः ॥ 30 ॥ साधु साध्वसि त त्वं । / यदेवं वदि मत्पुरः ॥ साध्वसौ जरतो यस्य । त्वादृशाः संति वाग्मिनः ॥ 35 ॥ सूत दृप्यः । / For Private And Personal Use Only
Page #134
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa-si किं तेन्। मृदितैः paarthivaishciraat||न्नेन् कुण्ल्कृच्च्की। पिंमान् मृदनाति पार्थिवान् ॥ 10 ॥ युर्यदा मनुष्याश्च । यतं तच्चित्रकृन्न नः । / षष्टिं वर्षसहस्रान् हि । ब्रमतां किं न तिष्यति । ॥ 41 ॥ दिदृक्षतेऽनुजानेष । यत्तछि गुरुतोचितं ॥ गरियान्निति पित्रा हि । मूलराज्ये nya132 | वेशि सः ॥ 45 ॥ तातदत्तैकदेशेशा-न्न सेहे सोदरानपि ॥ यस्तस्य गुरुतां वच्मः । किमहो! अग्रजन्मनः ॥ 3 ॥ यवीयोनिर्जितो ज्येष्ट । इति माजूजनश्रुतिः ॥ इत्यालोच्य ध्रुवं नेजुर्दीदां ते मम बांधवाः ॥ 4 ॥ तेषां ग्रसित्वा राज्यानि । नतं प्रजिघाय सः । यन्मामाह्वातुमत्रापि । यत्किंचिनाषते जनः ॥ 45 ॥ जिघृकुर्नरतैश्वर्य-मयमायातवानिति ॥ वक्ष्यत्युनंखलो लोको । पूत तत्रागते मयि ॥ 46 ॥ सत्यमेष प्रमाद्यस्मि । यत्तं यत्तत्प्रलापिनं ॥ सत्यां शक्तौ मदाध्मातं । है. | प्यामि स्वामिनं तव ॥ 4 ॥ मम प्रमादमालोक्य । स चेत्कुप्यति कुप्यतु ॥ खद्योते कुपिते ज्योतिः-पतिः पतति किं दिवः ॥ 4 ॥ सोऽनागते मयि क्रोध - मेवाप्स्यत्यागते पुनः ॥ / जयातिसारं kRAta-राज्यापन्हुतिशंकया ॥ 4 ॥ जानेऽहं kgnisyaasy। sauJAnaM kopayujya For Private And Personal Use Only
Page #135
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 133 upa || te // किंत्वेष शक्तिवैकट्या-नैव मां व्यथयिष्यति ॥ 50 ॥ तस्य तातस्य पुत्रोऽय-मितिचेव न्मानितः सुरैः ॥ एतावताप्यनात्मज्ञः । सोऽजूदहह दुर्मदः ॥ 51 ॥ नामितास्तेन येतेऽन्ये । जूजुजो विजुजौजसः ॥ मम नामयतो मौलिं । यदि पादौ जगत्प्रनोः ॥ 55 ॥ सत्यं समुद्रसमतां । धत्ते तस्याखिलं बलं । / पुनरेष कृपाणो मे। बलवान् वमवानलः ॥ 53 ॥तात्द्त्ताधि कां दोणीं । सामथ्र्येऽप्यजिघृक्षतः ॥ ममैवोपेक्षया राज्यं । जुंजानोऽस्ति स भूप्तिः॥54॥ मुंच मुंच तदावेश-~-मित्यादिसन्मतिप्रदः ॥ स्वामिजक्तस्य पुरस्त । श्लोकः सोऽयमधीयतां ॥ 55 ॥ मन्ये दूत तवैवोक्ति-रेषा न जरतेशितुः ॥ स हि मां वेत्ति बाल्येऽपि । खुरलीध्वसकृजितः ॥ 56 ॥ विधानपि स चेटक्ति । तत्कालेन क्त्ताक्स्सित्ः॥ विजिगिषो jNgeshN|नेक्स्य् कुशलं कियत् ॥ 5 ॥ तयाहि भूत धर्मत्वा त्वमवध्योऽसि जुजां ॥ स एवइत्वविनीतत्व-फलं येनास्य drshye॥ 50 ॥ इत्युक्तबति भूपाले । क्षयकालानसायते ॥ सामंतेष्वी। क्षमाणेषु । कोपपाटलया दृशा ॥ एए ॥ प्रवर्तयत्सु विविधा-युधानि सुनटेषु ca ॥suvegHsdso मृत्यु-मुखादिव विनिर्य्यो॥ 60 ॥ युग्मं ॥ कोऽयं यात्यपराधीव । चलहक्चंचलैः पदैः । / For Private And Personal Use Only
Page #136
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa- // // jaratasya दूतोऽसौ हि । सकश्चक्रधरः किल ॥ 6 ॥ किं कुलालो न हि न हि । जाता बा. चता हुबलेरसौ ॥ न झातः किमियक्तालं । शायंते कति तादृशाः ॥ 6 ॥ किं प्रैषी पूतभाह्नातु" मेनं हंत स किं पशुः ॥ स्वतंत्रो ह्येष नान्येन । प्रेरितः कामति क्रमं ॥ 63 ॥ श्रास्तामाह्वान135 मात्रं स । संसिषेवयिषत्य, ॥ तस्यामात्या न किं संति । हंत तैर्वारितोऽसको ॥ 65 ॥ ततः किमेतदारेने । बखिनी नवितव्यता ॥ विचेष्टतां यथेष्टं त-तत्फलं लप्स्यते खयं ॥65॥3ति पौरकथाः zRevaM-स्ततः पुर्या विनिर्गतः ॥ पुनर्जातमिवात्मानं । मुदितो मन्यतेस्म सः । / ॥ 66 ॥ षनिः कुलकंः ॥ श्रीबाहुबलिना दूतो । जरतस्याप मान्तिः ॥ हयारूढेव vaarteti|sN. चचाराशु मंझले ॥ 67 ॥ ग्रामेयकान् प्रतिग्रामं । प्रतिगोष्टं च गोदुह्ः॥प्र्त्य्द्रि निझान् सोऽपश्य -योध्धुं सन्नह्यतः स्वयं ॥ 67 ॥ नूपाला श्व गोपाला । अपि यस्य यूयुत्स्व्ः॥ग्राम्या विनापि राजाज्ञां । यस्य संग्रामकामुकाः ॥ 6e ॥ यस्य देशगुणेनेव । शूराः सीमधरा अपि ॥ नर्तुः प्राणप्रदानेऽपि । शंकंते यस्य न प्रजाः ॥ 70 ॥ अनुजेनाडितस्तेन । जरतो jitkaashypi॥ नंदयते जिशिलालन-तीर्णानःपतिपोतवत् ॥ 31 ॥ तस्याविमर्शकारित्वं । किं mola- / / For Private And Personal Use Only
Page #137
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता उप. ॥ रतेशितुः ॥ यः प्राप्तप्राज्यसाम्राज्यो- प्यमुना विग्रहिष्यति ॥ 6 ॥ धिक्तान्मात्य्मिस्स्तो|हि षतः पारिपार्श्वकान् ॥ यइआलचालनामेवं । कुर्वन्नयमुपेक्षितः ॥ 33 ॥ इत्यंतश्चितयन् वर्त्म । सुवेगोऽतीत्य वेगतः ॥ विनीतामेत्य नत्वा च । चरतेशं व्यजिझपत् ॥ 14 ॥ स्वामिन्न मनुजः 135 किंतु । दनुजः स तवानुजः ॥ त्रपते नृपते ह्येष । नातृनावादपि त्वयि ॥ ॥ न साम्नान खरोक्त्या च । तव सेवां स मन्यते ॥ किं वज्रं शक्यते नेत्तुं । वारिणा वह्निनापि वा॥6॥ श्यताप्यस्य सौन्त्रात्रं । यद्राज्यं नाछिनत्ति ते ॥ व्यघास्य तद्धि साहाय्यं । यत्स्शनस्थोऽवति. ष्टते ॥ 7 ॥ सहेत प्रदर सिंहः । पाददोनं च पावकः ॥ न पुनः परतंत्रत्वं । तव माधव बांधवः ॥ 7 ॥ तव दिग्विजयं श्रुत्वा । सेनान्यस्यास्य विक्रमं ॥ दृशौ विकूणिते कृत्वा । सजायां हसतिस्म सः ॥ ए ॥ कुमारास्तस्य ये संति । सामंता वा समंततः ॥ तच्चित्तमनुवर्त. ते। तेऽपि वायुमिवामयः ॥ 70 ॥ मम चक्रिजयेऽन्येन । न जाव्यं संविनागिना ॥ इति त स्य जुजामाताः । प्राहुरेकैकशो नटाः ॥ 1 ॥ धुरं दधाति वीराणां । तस्य पिंमोबिजोज्य॥ पि ॥ मन्ये वीरसुवस्तत्र । देशे सर्वा अपि स्त्रियः ॥ 2 ॥ श्रास्तामाझा na naamaapi। tava ta. For Private And Personal Use Only
Page #138
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuti Gyanmandir चताण उप्-॥ त्र प्रवर्तते ॥ नुवं प्राप्त श्व वर्गः । स देशः प्रतिजाति मे ॥ 3 ॥ स सम्राट्वं च राजाण्सिण्||| स खामी स्वं च सेवकः ॥ स ज्येष्टस्त्वं कनिष्टोऽसी-त्यूह्यते वीक्ष्य तं म्या॥ ॥ बंधोरौइत्य माकर्ण्य । सुवेगस्य मुखादिति ॥ वहन् हर्षमहर्षं च । युगपन्नृपतिर्जगौ ॥ 5 ॥ वयमग्रेऽपि 136 जानीमो । यन्नाहूत उपेत्यसौ ॥ संति सर्वे गुणा श्चस्मि-नकं तु विनयं विना ॥ 6 ॥ प्रावृम् विपंका सुरजि । स्वर्णं कस्तू रेपोज्ज्वला ॥ अयं च सुविनीतः स्या-त्तत्प्राय किमतः परं ॥ ॥ एकतो गोत्रकलहो । दुयशोघुमदोहदः ॥ श्रन्यतो मन्यते नाझा-मनुजेऽपीति हा. स्यकृत् ॥ 7 ॥ श्तो व्याघ्रो पुलहीत । श्तोंधुः पन्नगस्त्वितः ॥ श्तो रक्षो dvshcetH। संकटे पतितोऽस्म्यहं ॥ 5 ॥ स जीवतु पिरं तस्य । सहिष्यामोऽखिलं वयं ॥ स चेहलाधिकस्तहिं । मम प्रत्युत गौरवं ॥ e॥ यथयोग्यमिदं नाति । तत्सच्या वारयंतु मां ॥ सन्या हि नूपपाथोधा-वुछेले सीमन्नूमयः ॥ 1 ॥ यथान्यधत्त सेनानीः। मर्मविक श्वाकुलः ॥ देव ही. रार्थन इव । क्षमा क्षत्रस्य नोचिता ॥ ए ॥ चेछीतरागजातत्वा-तवादीदृशी क्स्स्मा॥t॥ दामात्रिंशतं रूप--सहस्राण्यग्रही किमु । e3 ॥ निगृह्याल्पबलान् नूपा-नस्मिन् बाहुब For Private And Personal Use Only
Page #139
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 137 upa- || lau कृता । क्षमा देव तव क्लीव-जाव एव निर्मक्ष्यति ॥ e4 ॥ अस्तमेति यतस्तेजः । स चिंता क्षत्राणां पुरो रिपुः ॥ यत्तस्मिन्नपि सौत्रात्रं । सा नस्मनि घृताहुतिः ॥ e5 ॥ राज्ञां रीतिरिति जाता । ह्यविनीतोऽनुशिष्यते ॥ तत्सज्जीजव मा मांदी-ब्धिमुत्तीर्य गाष्पदे ॥ 6 ॥ अश्वेतशिक्षणायासः । सादिनां च निषांदिनां ॥ साफल्यं जजतादद्य । योधानां च परिश्रमः ॥ ए ॥ मंत्रिणोऽप्यन्ववर्तते । वाणी सेनापतेरिमां ॥सानुम्ण्त् श्व दवेगां सिंहस्य प्रतिशब्दितैः ॥ ए ॥ प्रयाणजेरी लरता-धिनाथोऽवीवदत्ततः ॥ आहृता श्व तध्यानै-मिमित्रुः कोटिशो जटाः ॥ ॥ ॥ ग्राहैरिव गजैलोलैः । कलोलैरिव वाजिलिः॥ कूमरिव रथैर्नकै-रिव शौर्योत्कटै टैः ॥ 1100 ॥ फेनैरिव सितत्रै-मुंगरैर्मुनरैरिव ॥ प्रतस्थे नरतो जीष्म-करूपांत व वारिधिः ॥ 1 ॥ चिरात्समागतश्चक्री । पुनः क्व चलितोऽधुना ॥ विद्मो दिशानुसा. रेण । बहलीममलंप्रति ॥ 2 ॥ केसरीव वने तत्र । नास्ति बाहुबली स किं ॥ तमेव जेतुका मोऽसौ । स ह्यजय्यः सुरैरपि ॥ 3 ॥ चक्रस्यास्यं बलं नूयो । गोत्रे न प्रजवत्यदः ॥ हारथि ॥ ष्यति तन्नूनं । नोच्यते राजवि प्रियं ॥ 4 ॥ प्रतिग्राम प्रजालापं । zRevannevaM सविस्मयं ॥ ma For Private And Personal Use Only
Page #140
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tA ap-|| गृह्या अपि तस्याहो । स्तावका जावयन्निति ॥ 5 ॥ यदन्यः सैन्यसंमर्द-संकीर्णितधरातलः । बहलीदेशसीमांतं । प्राप्य तस्थौ नरेश्वरः ॥ 6 ॥ पंचनिः कुलकं ॥ नर्तये रणरंगेऽद्य । ख जतालैर्यशोनटं ॥ इति हृष्टस्तमुदिश्या-चलत्तक्षशिलेश्वरः ॥ 7 ॥ स्फुरनिः सारसन्नाहैः । 137 हस्त्यश्वरथपत्तिभिः ॥ चकंपे चखिते तस्मिन्नतिनाराकुलेव जूः ॥ 7 ॥ चकिचक्रनिवेशस्य । संवेशे स न्यवेशयत् ॥ स्वां च नाविको नावं । तीरे नीरनिधेरिव ॥ ए ॥ सैन्यध्ये स्थखोर्श्वस्थ-वर्णकुंजध्वजबलात् ॥ अंकुरितः पल्लवित । श्व शौर्यपुमो बनौ ॥ 10 ॥ चमू. यहयोध्धूत-रजःपटलकश्मलः । / तदा स्नातुमिवामऊ-दर्यमा पश्चिमांबुधौ ॥ 11 ॥ यानामपि योधानां । कुर्वतां शखजागरं ॥ प्राच्यवीरचरित्राणि । zrRevatAM मागधाननात् ॥ ॥ 15 ॥ स्वखखामिप्रसादस्य । प्राणैरानृण्य मिलतां ॥ कथंचन विनिजाणा-मतिचक्राम यामिनी ॥ 13 ॥ ध्वांते शांतेऽथ सुप्राते । जाते बालार्करश्मिभिः ॥ लिप्ता जयश्रिया जात-रागा श्व जटा बजुः ॥ 14 ॥ कल्पांतत्रांतपायोधि-समानध्वाननांज्यथ ॥ युगपणतूर्याणि । प्रणेदुः सैन्ययोईयोः ॥ 15 ॥ अथादिदेवमन्या -रुह्य सानाह्यदंतिनं ॥ हस्तन्यस्तधनुः For Private And Personal Use Only
Page #141
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa- || पृष्ट-निविष्टाक्षयतूणकः ॥ 16 ॥ वजांगकवचछन्न-वपुर्जरतनूपतिः ॥ आसन्नोछाहबत्तीचिंता तः । प्रविवेश रणांगणे ॥ 17 ॥ युग्मं ॥ तदा वीररसोंगीव । सुनंदानंदनोऽपि सः ॥ प्रविवेश रणक्षोणौ । सन्नको युद्धकौतुकी ॥ 13 ॥ 17 ॥ विनोदं वीक्षितुं व्योम्नि । संगतात्रिदिवौकसः ॥ स्वं निर्निमेषनेत्रत्वं । शशंसुः खेचरा ग्रतः ॥ 15 ॥ एकतो बांधवप्रीति-रन्यतो रणकौतुकं ॥ दोलाढमिवाधत्तां । कणं बाहुबार्मनः ॥ 20 ॥ सैन्यहितययोधानां । पुरः परनटावलीं ॥ पश्यतां नयनानीयु-र्जाग्रत्कोपानि कुंमतां ॥ 21 ॥ कवचवन्नवष्माणः । शिरोविधृतशीर्षकाः ॥ राजाझ्या समपदं । चलंतः स. स्वरा अपि ॥ 25 ॥ चिरप्रदीप्तवैराग्नि-धूमकल्पासिधारिणः ॥ यावद्योध्धुमढौकंत । योधाः खस्वामिनो पुरः ॥ 23 ॥ युग्मं ॥ ताव्न्निर्हेतुकानेक्-lokprlyshNkinH॥ सुधाजुजो जुजादंग-मुत्तम्येत्युदघोषयन् ॥ 24 ॥ योधा युष्माकमाआस्ति । योध्धुं shriissnprnoH॥बोध्येते यावदस्मानि-जरतो बाहुबल्यपि ॥ 25 ॥ अथेत्य दत्ताशीर्वादा-त्रिदशा नरतं जगुः ॥ बंधुना युध्यमानस्य । कोऽयं मोहस्तवार्षने ॥ 26 ॥ अपि द्वात्रिंशता देश-सहस्रैर्या na ni । / For Private And Personal Use Only
Page #142
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 140 upa- || ष्टिता ॥ बुजुक्षा जंक्ष्यते सा किं । देशेनैकेन तेऽमुना ॥ 27 ॥ पुरापि सौदरैश्वर्य-प्रासेऽनूचिता त्तव दुर्यशः ॥ वैमात्रेयममित्रीयं-स्तत्र दत्सेऽधुना ध्वजं ॥ 27 ॥ विधाय कलहोक-मेकामिपजिघृदया ॥ पूरयति सगोत्रं ये। गुनास्ते न तु सङनाः ॥ 25 ॥ यादृशस्तादृशो वापि । नाता नोबेदमहति ॥ अपि वक्र निजं वक्त्रं । किं नियेत सचेतनाः ॥ 30 ॥ वीरावतंस राज्यार्थ । गोत्रवैरं वितन्वतः ॥ तातस्यापि न लजा ते । जाता धिग्लोनविप्लवं ॥ 31 ॥ a-॥ थ हीनारनम्रास्य । श्वानापत नूपतिः ॥ अविज्ञैरपि वि.र-प्यूचे देवाः किमीदृशं ॥ 3 ॥ राज्यलोजो न मे चात्रा । सह विग्रहकारणं ॥ कित्वस्य चक्ररत्नस्या-प्रवेशः शस्खमंदिरे ॥ 33 ॥ चिरं जीवतु मे जाता। चिरं पासयतु विति ॥ वदत त्रिदशा सोऽहं । चक्रे वके करोमि किं ॥ 34 ॥ सकृद्ययेष नकाग्र-नतिमात्रं करोति मे ॥ तद्याम्येष निवृत्येति । वक्त बाहुब्लेर्पि॥ ॥ 35 ॥ देवाः प्रोचुः कदाप्येषो-स्मक्तमवमन्यते ॥ तथापि मास्त्रोंडव्यं । किंतु दृग्वाग्लुजादिभिः ॥ 36 ॥ मित्युक्तवति मापे । सैन्यांतरमुपेत्य ते ॥ दस्वाशिषमनापंत । सौन्॥ देयं दिवौकसः ॥ 37 ॥ शृणु वीर कुतोऽधीत्ः। सोऽयं दुर्विनयस्त्वया ॥ यदग्रज पितृप्रायं । na- / / For Private And Personal Use Only
Page #143
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa- / man manasi शंकसे ॥ 30 ॥ पित्रा ते निर्जितो कोप-मानो विश्वविजित्वरौ ॥ वैरेणेवाधिक धीर । किं त्वां व्यथयतोऽधुना ॥ 30 ॥ नुवने संति नूयांसः । survidyaadhreshvraaH||तान् मु. क्त्वा ज्यायसा युद्ध-कृतो धिक् तव पौरुषं ॥ 40 ॥ नम तन्नरतं नक्त्या । नास्त्येवं कापि ते क्स्स्तिः॥ गुरुन्यः प्रणमन्नेव । पुमान्नुबयमश्नुते ॥ 31 ॥ अथ बाहुबली प्रोचे । देवाः किं मम दूषणं ॥ जरतो त्रातृनावेन । न मे प्रणतिमिहति ॥ 42 ॥ किंत्वन्यनृपसामान्य-मसौ दिग्जयपुष्टया ॥ मां नामयति शक्त्याद्य । तदहं न हि शासहि ॥ 3 ॥ यद्याक्रांतः परैर्बाहु । -बली वितनुते नतिं ॥ तवजेते पितादीशो । वातापि जरतश्च सः ॥ 4 ॥ निवर्ततामयं पश्चा-निवृत्तोऽस्मि रणादहं ॥ यांतं चेदनुयाम्ये तं । तन्मे दद्यात दूषणं ॥ 45 ॥ खामी मे श्री. युगादीशो । नान्यो भ्वितुमीति॥म्मास्य् च प्रसविता । पालकः पोषकश्च यः ॥ 46 ॥ अथोचुरमरा बाहु-बसे सत्यं व्द्न्न्सि॥आक्राण्ता हि परैर्वीरा |व्ज्स्त्ण्न्ण्ति निश्चितं ॥4॥n दोषो जरत स्यापि । yshckrmnuvrtte||च्क्र्ण् हि नांचति स्थान-मजित्वा स्र्व्जूजुज्ः॥4॥ यांचामहे तदेतत्त्वा ॥ -मलं मारांकया युधा॥कार्यों दृस्स्त्त्यादियुद्वैस्तु|स्व्ब्लाब्ल्निर्न्न्य्ः ॥ 49 ॥ evamastviti tenokte| For Private And Personal Use Only
Page #144
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa-|| tasthurdivi दिवौकसः ॥ मध्यस्थाः साकिण श्व । कर्तुं तझायनिश्चयं ॥ 50 ॥ विश्रमय्य ध. चिंता नुमान् । दिप्त्वा कोशेष्वसीनपि ॥ शपंतत्रिदशानस्थु-दूरे सैन्यध्यानटाः । / 51 ॥ वीराणां चिरसंप्रात-रणरंगोत्सबलिदे ॥ केनामी निर्मिता देवा । वेधसा मंदमेधसा ॥ 55 ॥ गजाश्वशिक्षाशस्त्रास्त्र--संग्रहप्रमुखोऽखिलः ॥ दुर्जगायौवनमिवा-रंजोऽस्माकं वृथाजवत् ॥ ॥ 53 ॥ श्रायातं रणपर्वेद । को मुंचति सचेतनः ॥ परं किं कुर्महे देवा । देवस्याझा बलीयसी ॥ 55 ॥ जटेषु प्रलपत्स्वेवं । मुष्टेष्विव हतेविध ॥ उत्तेस्तुरहंकारा-दिवेनात्तौ महीपती 55 उन्नावनिमुखं यांतौ । कल्पांत व वारिधी ॥ वीक्ष्य कणं य्युर्देवा। याकंपं किं पुनः परे ॥ 26 ॥ तौ प्राप्य खुरविदेशं । तस्थतुः संमुखौ मिथः ॥ प्रथमं दृष्टियुद्धाय । निर्निमेषदृशौ । चिरं ॥ 57 ॥ तौ वीक्ष्य निर्निमेषादौ । विबुधाः समसेरत ॥ किमस्माकं अनुश्चके । रूप्यं कुतुकादिति ॥ 57 ॥ अदमे सोढमुष्णासो-रिव बाहुबलेर्महः ॥ बाष्पधारा अमुचंतां । जरतस्याक्षिणी क्षणात् ॥ 5 ॥ ॥ मारोदीळतरद्यापि । वन न ध्रियसे मया ॥ इति बाहुबलौ जल्प-- त्यहसन्नमरा api ॥ 60 / / For Private And Personal Use Only
Page #145
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tasyopari सुरैः पुष्प-वर्षे हर्षेण निर्मिते ॥ दुढौके जरतः सजी-जूय वाग्वाद्साद्र्ः॥ चिंता ॥ 6 ॥ ततान सिंहनादं स । शैलरंध्रप्रसृत्वरं ॥ येनाजागरिषुः सिण्हाः। प्रतिसिंहानिशंकया ॥ 6 ॥ तत्रसुस्तुरगास्तेनासर्पताहर्पतेरपि ॥ सोऽश्वं तदाष्टमं दृष्टं । मन्ये नाद्यापि विंदति ॥ 243 ॥ ॥ 63 // निःस्नेहदीपवत्तस्मिन् । हीयमाने शनैर्ध्वनौ ॥ तेने बाहुबली सिंह-नाद सिंहपराक्रमः ॥ 64 ॥ वस्यतिस्माजिशृंगाणि । कुज्यंतिस्म पयोधराः ॥ त्रस्यतिस्मोमुचक्रं च । तन्नादेन विसारिणा ॥ 65 ॥ जोगिनो नानविष्यंश्चे-दकर्णास्तत्ततो ध्वनैः । / जाने जोगिफ्तौ त्रस्य -दसिष्य घरातलं ॥ 66 ॥ नादेऽस्मिन् जारतानादा-चिरं रं च विस्तृते॥स्माहुर्बाहुब्लेदेवा । जयवादं स्कुटादरैः ॥ 67 ॥ चक्यूथो जुजयुद्धार्थी । निजं विस्तारयजुजं ॥द्क्स्सिन्न्ण् शत्रुवित्रस्त-लोकरक्षणदक्षिणं ॥ 67 ॥ चतुर्युताशीतिहस्ति--सर्वेरकलितौजसं ॥ बाहुं बाहुबली तस्या-नामयन्नाललीलया ॥ 6 ॥ ॥ अथ विस्तारयामास । निजं बाहुबली जुजं । वज्रदं। ममिवाशेष--जूमीनृर्वनूनृतां ॥ 70 ॥ व्यधत्ते जरतो नूरि-स्थाम्ना त्न्नाम्नोय्म्ण्॥anNst na tu sa खामि-गुणादिव मनागपि ॥ 1 ॥ दोलालीलां जुजोरदेपा-bharate tena khaji For Private And Personal Use Only
Page #146
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa-11 te // त्रिदशास्तनिरे लोल-लोलाः कोहलं दिवि ॥ ॥ अथापासरतां दूरं । शूरंमन्यावुनाचिंता वपि ॥ विशिष्टमुष्टियुध्धेन । युयुत्सू मौष्टिकाविव ॥ 13 ॥ जरतेनाहतो मुष्ट्या । तमसा प स्पृशेऽनुजः ॥ जित्वा तमः कणेनासौ । तिग्मांशुरिव दिद्युते ॥ 14 ॥व्भ्न्न्थाल्यां मुष्टि144 मजिहासुः श्रियं निजां । कृपणानकयोरासी-तृतीयो जरतानुजः ॥ 5 ॥ तेन वज्रमयेनेव । मुष्टिना मूर्ध्नि तामितः ॥ फुःखविस्मारणसखीं । मूर्बना जरतो ययौ ॥ 16 ॥ मया किमेतदारेने । निषिध्धेनापि नाकिनिः॥ क्षत्रियाणां ह्यनर्थातो । विग्रहस्य कदाग्रहः ॥ 7 ॥ जी वत्विदानी जरतो । विरतोऽस्मि रणादहं ॥ मृतश्चेत्तर्हि नौ नून-मेकैव जविता चिता ॥ 7 ॥ ध्यायन्निति सनिर्वेदं । सोनंदेयोऽग्रजं निजं ॥ उपाचरत्वहस्तेन । वारिचंदनवीजनैः ॥ e॥ त्रिनिर्विशेषकं ॥ व्यावृत्तचेतने तस्मिन् । कणेनोद्घाटितेदणे ॥ त्रातृहत्याकलंकाब्धे-रुत्ती. ण स्वममस्त सः ॥ 70 ॥ स्वस्य शुश्रूषकं पश्यन् । पुरतो जरतोऽनुजं ॥ हणीयमाणो व्य मृश -जीवितान्मरणं वरं ॥ 2 ॥ तस्मिन् नृशायितकोधे । दंगाहतजुजंगवत् ॥ दंगरत्नं दधानेधा-दमं श्रीबाहुबख्यपि ॥ 72 ॥ दंमयुझार्थिनी दंग-पाणी दंगधराविव ॥ अन्योन्यं vI. For Private And Personal Use Only
Page #147
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 145 upa क्ष्य धावंतौ । तो त्रेसुत्रिदशा अपि ॥ 3 ॥ चंगधारतो दंडे-नाजघान तथानुजं ॥ यथा चंता व्यथाजरानूमा-वाजानु निममऊ सः ॥ 4 ॥ हेलया स स्व्मुध्धृत्य्। रोषदष्टौष्टपटवः । / जरतं मूर्ध्नि दंडेना-तामयत्कणमूढवत् ॥ 5 ॥ स्फुत्त्न्मुकुत्त्कोत्तिस्थ्-हीर्तार्किताण्व्र्ः॥ विविकुरिव पाताल-माकं सोऽविशद चुवि ॥ 6 ॥ स्थलांनोजत्रमं तन्वन् । जरतः प्रकटाननः ॥ वजकंद वाकृष्य । जटेः कवादहिः कृतः ॥ 7 ॥ जय त्वं विश्वसौमीर-धुरीणेत्यजिलापिनः । / देवा बाहुबलेमौली । पुष्पवृष्टिं वितेनिरे ॥ 7 ॥ दिवापि जरतस्येंदौ । ध्वांतेन विधुरीकृते ॥ तहग्र्येतरचह्निः । कैरवांजोरुहायितं । / तय ॥ छौ चक्रिणौ समं नास्तां । मत्तोऽयं च बलाधिकः ॥ चक्यूष एव तन्मन्ये । क्लेशमात्रफलोऽस्म्यहं । e0 ॥ इत्यातुरं चिंतयत-श्चक्रवर्तित्वसूचकं ॥ तस्य पाणिमलंचक्रे । चक्रं व्योमेव नास्करः ॥ 1 ॥ युग्मं । / जुत्येनेवातिजक्तेन । ध्यातायातेन tena sH॥priitH pratyarthinamiva / जातरं हंतुमैहत ॥e॥ पाणिस्थचक्रपाणेन । नृत्यंतमिव वीदय तं ॥ चेष्टाशाततदाकूतो-ज्ज्वलबाहुबली क्रुधा ॥ ॥ ॥ e3 ॥ सचक्रं चक्रिणं चूर्णी-कर्तुमेष कमोऽस्म्यहं ॥ इत्यसौ मुष्टि पाट्य । दघावे जरतंप्र- / / For Private And Personal Use Only
Page #148
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa-| ti // e4 // अत्रांतरे भृतः सैष । चक्रीति तुमुलादिव ॥ प्रसुप्तेन विवेकेन । तस्य जागरितं । / चिंता हृदि ॥ e5 ॥ तत्संपर्कपरावृत्त-चित्तोऽसो दध्यिवानिति ॥ तृष्णानार्या जितेऽमुस्मिन् । जि गीषां धिवृथा मम ॥ e6 ॥ ममापि वीरमानित्वं । किं दांतस्यांतरारिभिः ॥ मन्येऽहं तात146 मेवैकं । वीरं तन्निग्रहदम ॥ ए ॥ तस्य सूनोर्ममाप्येषां । युक्तो जावद्विषां ज्य्ः॥ तावत्कु. वसंत्येते । हु~ झातं देहपत्तने ॥ ए ॥ निश्चित्येति तया मुस्स्त्त्या। तेषां नीलध्वजानिव ॥ पुरस्योपरि रोचिष्णू-श्चिकुरानुद्दधार सः ॥ एए ॥ निरुज्य तत्र नीरान-प्रवेशं तस्थिवानसौ ॥ निश्चलीनूय जया च । तदर्गमिव धर्मनः ॥ 1200 ॥ पापान व्यापारिणस्तेषां । रुध्वा पंचेंजियाणि सः ॥ तत्प्रासादं प्रमादाख्यं । मौलं मूलादपातयत् ॥ 1 ॥ तातां. तिकं प्रयातेन । मया बंद्या महर्षयः ॥ जातरस्तेऽनुजा अस्स्त्ता-न्व्तिर्जात्केव्लाः॥2॥tdyaasyaamyhmutpnn-kaivlyH पितुरंतिके ॥ ध्यात्वेति निश्चलस्तस्थौ । कायोत्सर्गेण तत्र स्ः॥ ॥ 3 ॥ युग्मं ॥ | तं शांतवांतमालोक्य । समानः स्वकर्मणा ॥ द्विधापि प्रांजलीलूय । चक्री साश्रुमनापत । For Private And Personal Use Only
Page #149
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता उप- / / ॥ 4 ॥ संग्रामानुचितं क्र्म्। किमारेने वयेदृशं ॥ तस्मै त्वन्मुष्टिघाताय । जातरुत्कंचितो'- / स्म्यहं ॥ 5 ॥ चक्रतीरयं दीक्षां । जग्रहे जीवनौषधं ॥ त्वां वीरमपि लोकोक्ति-रेषा बाधि ष्यते न किं ॥ 6 ॥ गृहाण सकलं राज्यं । त्वमेव वरविक्रम ॥ श्रन्वहं निर्व्हिप्येऽह्ण्। पुरतः । 147 पत्तिवत्तव ॥ 7 ॥ पुरापि मुमुचे सोऽहं । द्रोहीवाखिलबंधुनिः ॥ चेन्मुंचसि त्वमप्येवं । सर्वथा हा हतोऽस्मि तत् ॥ 7 ॥ सुतः सत्योऽसि तातस्य । त्वमेकः सुविवेकधीः ॥के वयं तस्य नूलार-वाहिकाः किंकरा व ॥ e॥ सांप्रतं न रमया न रामया । नांगजैन च गजैन सेवकैः ॥ निति मम विधीयते विना । जातरं विरहकातरं मनः ॥ 10 ॥ नातर्जानामि रुस्स्त्तोऽसि। म. मागः क्षम्यतामिदं ॥ यदि कमां प्रपन्नस्तद्देहि वाचं सुधामुचं ॥ 11 ॥ एवं विलापिनं दमापं । वृध्धामात्या बनापिरे ॥ स्वामिन् मतिविपर्यासः । कोऽसौ विद्यावतोऽपि ते ॥ 12 / / गंभीरवीरधीराणां । धुरीणोऽयं त्वानुज्ः॥ प्रपन्नं न त्यजत्येव । देव किं खिद्यसे वृथा ॥13॥लो. जदोजवचोधातै-रचाल्योऽसौ सुमेरुवत् ॥ तायतां तनयस्यास्य । विशेषाजौरवं पुनः ॥ 14 ॥ | इत्यमात्यवचोवीची-शुचीकृतमना नृपः ॥ पुनः पुनर्ननामाश्रु-धाराधौतो मुनेः krmau॥ 15 ॥ / / For Private And Personal Use Only
Page #150
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिंता उप्-॥ श्रीसोमयशसं तस्य । तनयं नयशालिनं ॥ दक्षस्तक्षशिलाराज्ये-'न्यषिक्त jrteshvrH॥ 16 / / ध्यायन् बाहुबलेर्वीर्यं । वैराग्यं च तदनुतं ॥ अयोध्यां जरतः प्राप । चक्रं चायुधमंदिरं । / ॥ 17 ॥ गजाश्वनार्यों वैताढ्य-गिरौ निजपुरेऽपि च ॥ सेनापतिहपति-वधकिश्च पुरोहि240 तः ॥ 10 ॥ चक्रं उत्रमसिम-श्चत्वारीत्यायुधौकसि ॥ काकिणीचर्ममणयः । श्रीगृहे तस्य जझिरे ॥र्न्ना युग्मं ॥ एवं चतुर्दशास्यासन् । रत्नानि निधयो नव ॥ सहस्राः ssomshaanynne। देवास्तद्विगुणा नृपाः ॥ 20 ॥ सहस्राणि चतुःषष्टि-रंतःपुरपुरंध्रयः ॥ सहस्रा नाट्यदेशा नां । घात्रिंशच्च पृथक्पृथक् ॥ 21 ॥ लदाश्चतुरशीतिश्च । महेजरथवाजिनां ॥ पृथक्पृथक् स्स्ल्व्तिः। कोटयो ग्रामपत्तयः ॥ 22 ॥ सहस्राण्यष्टचत्वारिं-शत्पत्तनवराणि च ॥ सहस्रान वनवति-स्तथा झोणमुखान्यपि ॥ 23 ॥ कर्बटानां ममंबानां । सहस्राश्चतुर्विंशतिः । / संबा धानां च खेटानां । चतर्दश च षोमश ॥ 24 ॥ पुराणामाकराणां चा-सन् छासप्ततिविंशती ॥ सहस्राणि कुराज्यान्ये-कोनपंचाशदेव च ॥ 25 ॥shrenniprshrennystsyaa-ssttaadshaacaarkottyH // शतानि रूपकाराणां । त्रीणि षष्ट्यधिकानि च । 26 ॥ एवं praaktnpunnyhi-puu|| For Private And Personal Use Only
Page #151
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra upa ciMtA 2485 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir र्णाखिलमनोरथः ॥ जरतोऽपालयन्नीत्या । षट्खंमं क्षोणिमंगलं ॥ 27 ॥ अथ बाहुबलेस्तत्र । कायोत्सर्गेण तस्थुषः ॥ श्राजगाम दुधादाम - वामः शीतर्तुरर्तिदः ॥ 28 ॥ हैमन्यामपियामिन्यां । न शीतार्तिं विवेद सः ॥ सदा सन्निहितध्यान - कृशानुः सानु निश्चलः ॥ 29 ॥ त स्य शीतव्यथां हर्तु - मिवोष्णर्तुर्व्यर्जुनत ॥ प्रदीसजानुजीत्येव । यत्राजुवन्निशाः दृशाः ॥ 30 ॥ चिदानंदसुधास्पंद-मंदी कृततृषोदयः ॥ सुखं लूकाकुलं काल - म - मतिचक्राम सोऽखिलं ॥ 31 ॥ तं तपस्विषु साम्राज्येऽनिषेक्तु मित्र वारिजिः ॥ गर्जिमंत्रान् गृणन् वर्षा - कालः प्राडुरनूथ ॥ 32 ॥ उन्निदर्जशूची जिः । संददर्ज मुनेः पदौ ॥ अकमेव क्षमा स्वेन । सोढुं तरहव्यथां ॥ 33 ॥ ज्रेमुस्तं परितो वल्ट्यो । विलोलनवपल्लवाः ॥ प्रदक्षिणादणे रक्त - वसना श्राविका ॥ 34 ॥ नीरपूरप्लुतबीला - स्त्यक्तपंकिलद्भूतलाः ॥ उत्फणाः फणिनो मूर्ध्नि । तस्य तस्थुस्तरोरिव ॥ 35 ॥ एवं धाराधरोध्धूता - धारानाराचवीचयः ॥ जिनाझाविधृतवत्रं । कंपयांचक्रिरे न तं ॥ 36 ॥ आसन्नं तस्य कैवल्यं । ज्ञात्वा संवत्सरात्यये ॥ प्रदत्तवाचिके ब्राह्मी - सुंदर्यो प्रेषयद्विनुः ॥ 37 ॥ साध्यौ तत्रागते त्या -विव ते केवल श्रियः ॥ सोदा For Private And Personal Use Only
Page #152
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | वासं पुरुषाकारं । लतागुल्ममपश्यतां ॥ 30 ॥ ज्ञात्वा तत्रानुमानेन । ते बांधवमवोयतां ॥ सिंचिंताण घुरादुत्तर जात-रिति तातस्य वाचिकं ॥ 35 ॥ श्रुत्वेति वचनं बाहु-बली shbdaanusaartH॥ ते नगिन्यौ परिज्ञाय । चिंतयामासिवानिति ॥ 40 ॥ मम निर्ममयोः स्वस्रो-रेषोक्तिस्तत्कि150 मीदृशी ॥ नूनं प्राणात्ययेऽप्येते । न नाषेते मृषा वचः ॥ 41 ॥ वदतो नगवछाचा । नाग त्यागमिमे मम ॥ अनूत्यक्तवतस्तं च । वत्सरः किमिदं ततः ॥ 45 ॥ हु~ ज्ञातं मानमत्तेन-मारूढोऽस्म्यहमन्वहं ॥ अमानं मानसंपकें । ज्ञानमुत्पद्यते कथं ॥ 43 ॥ मयि मत्तेऽप्यहो कापि कृपा तातस्य दृश्यते । / यदेवमुपदेशेना-चेतयन्मामचेतनं ॥ 4 ॥ कनिष्टा अपि ते ज्ये. STA । यैः पूर्वं जगृहे व्रतं ॥ नमस्तानपि शंकेऽहं । धिग् मां मुख्यममेधसां ॥ 45 ॥ गत्वाथ तान् प्रणस्यामी-त्युत्तीर्णो मानकुंजरात् ॥ पुरस्थयेव तत्कालं । ववेऽसौ केवल श्रिया ॥ 46 ॥ वंद्यमानः सुरवातैः । स्पुस्स्प्व्यूह्व्र्स्सिनिः॥ ययौ समवसरणं । शरणं सर्वदेहिनां ॥ 4 ॥ प्र. दक्षिणय्य तीर्थेशं । केवलज्ञानिपर्षदि ॥ अनुजानमनात्पूर्ण-प्रतिज्ञः स निविष्टवान् ॥ 40 ॥ श्तश्चैकादशांगझो । विहरन् विजुना सह । / ग्रीष्मे मध्यंदिने ब्राम्यन् । मरीचिचरहणे ॥ For Private And Personal Use Only
Page #153
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपः ॥ 4 ॥ जानोर्मरीचिसूची जि-विकः प्रस्वेदपंकिलः ॥ खूकाजिरग्निज्वालानि-रिवाक्रांतो चिंता व्याचिंतयत् ॥ 50 ॥ सुकुमारेण देहेन । यदेतद्ब्रतपालनं ॥ तत्कौसुमेन सन्नाहे-नारिनाराच वंचनं ॥ 51 ॥ गखिनेव मया ताव-दीदाजारो दुरुहः ॥ न खजातः कुलीनेन । गंतुं 151 पश्चाच्च शक्यते ॥ 55 ॥ ईदृशे पथि संकीर्णे । पतितस्तत्करोमि किं ॥ एवं चिंतयतस्तस्य । कापि प्रादुरलून्मतिः ॥ 53 ॥ विजितोऽस्मि लिनिर्दम-रिति सोऽनूत् त्रिदंगनृत् ॥ कुरमुंमः शिखानुका । लोचकर्मण्यशक्तितः ॥ 54 ॥ व्रतानि देशतो दभ्रे । सर्वथा वोदुमक्षमः ॥ चके परिग्रहं किंचि-दाकिंच्यादनिर्वहन् ॥ 55 ॥ व्यवत्ताशीलदुर्गंधः । स चंदनविलेपनं । / मो. इनाबादितोऽस्मीति । बत्रकं bhUya'dhatta च ॥ 56 ॥ दृषत्कंटकनीरुत्वा-दधौ पद्न्यां स पा. दुके ॥ कषायकबुषवाच । काषायान्यंशुकान्यपि ॥ 57 ॥ अतितिक्कुर्मसक्केदं । सस्नौ किंचिझालेन सः ॥ इन्सिंगं च बिज्राणो । विजहे खामिना सह ॥ 50 ॥ साधुष्वसदृशं दृष्ट्वा । धर्म पप्रच तं जनः ॥ स्वमशक्तं वदन् साधु-धर्म सम्यग्दिदेशः सः ॥ 55 ॥ यो यस्तछचसा जात-वैराग्यः प्रत्यबुध्यत ॥ प्रहित्य स्वामिपादांते । तेन प्रवाजितः स सः ॥ 60 ॥ upe. / / For Private And Personal Use Only
Page #154
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 152 upa-|| क्षितस्य चारित्र -च्युतत्वात्सर्वसाधुलिः ॥ अन्यदा जग्रसे तस्य । विषमव्याधिना वपुः । / / / चिंता ॥ 61 ॥ यथा तथा वा निर्वाहः । स्वास्थ्ये जायेत जन्मिनां ॥ सहायविकलानां तु । न कांतार श्वामये ॥ 6 ॥ युक्तं मा यतयो हीना-चारं न प्रतिकुर्वते ॥वैतीयीको मया मृग्य । -स्ततः कोऽपि स्वसन्निनः ॥ 63 ॥ एवं नावयतस्तस्य । विलीने स्वयमामये ॥ कोऽप्युग्रकर्मा कपिखः । कत्रो जिनमुपेयिवान् ॥ 64 ॥ त्रिनिर्विशेषकं ॥ निपीतमपि जैनेशं । तस्मै नैवारुचहचः ॥ दाराब्धिसफरायेव । सरसं सारसं पयः ॥ 65 ॥ स वातकीव म्रिच्ण्। मरीचिं वीक्य हर्षितः ॥ धर्म जन्मांतरप्रीत्ये-वापृष्ठदतिवत्सलः ॥ 66 ॥ तव मोहाध्व्दीपेन्|चेह्में ए प्रयोजनं ॥ जिनं तदाश्रयेत्युक्त-स्तेन सोऽगाजिनांतिकं ॥ 6 ॥ सूर्यालोक shvoluukH। प्रजोर्वचसि निःस्पृहः ॥ पुनर्मरीचिमन्येत्य । धर्म सोऽबदुत्सुकः ॥ 60 / / धर्मार्थिन याहि सर्वज्ञ-मित्युक्तोऽसौ मरीचिना ॥ किं सर्वथाप्यधर्मासि । त्वमिति प्रत्यनाषत ॥ 6e|ग्राम्य्स्न्य् व ग्राम्य-नटस्यायं म्मोचित्ः॥ ध्यात्वेत्यत्रापि तत्रापि । धर्मोऽस्त्येवेति सोऽप्यवक् ॥ 30 ॥ स बनाम महामिथ्या--गर्जाद दुर्जाषितात्ततः ॥ कोटाकोटिं साराणां । ma- / / For Private And Personal Use Only
Page #155
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - 153 - upa-सचिर्नवसागरं ॥ 11 ॥ दीक्षयित्वाथ कपिलं । खसाहाय्यं चकार स्ः॥ प्रिव्राज्क्पाख्ण्। चिंता तदादि जुवि पप्रथे ॥ 7 ॥ विहरन् वसुधापीते । श्रीयुगादिजिनोऽन्यदा ॥ विनीता नगरी । प्राप । पापपंकदिवाकरं ॥ 73 ॥ प्रणम्य जरतस्तात-मित्यचिंतयन्मनाः ॥ निरीहानिरहंकारा-नीक्षमाणो निजानुजान् ॥ 4 ॥ असंविनज्य जुंजानं । त्रातृन्यः परमां रमां ॥thhN manye मनुष्योऽपि । खं निःखं वायसादपि ॥ 35 ॥ एककुख्या जले तुख्या-जिलाषास्तरवो वरं ॥ नादं पुनः समुत्सार्य । ब्रातून श्रीजोगलोलुपः ॥ 6 ॥ किमहं नस्मकी किं वा । यू. नः किं वा दवानलः ॥ अस्तेषु बंधुराज्येषु । यदिछाद्यापि तादृशी । 7 ॥ बंधूनामप्यजोग्या या |सा भार्येव सतां मता ॥ पतित्वे सदृशेऽपि श्रीः । श्लाघ्या सर्वोपयोगिनी ॥ 7 ॥ यद्यमी गृह्णते कांचि-नोगाजोगाशया श्रियं ॥ तबदामीति निश्चित्य । जिनेंस व्यजिज्ञपत् ॥ 7 ॥ न हि वांताशिनः श्वान । श्वामी तव वांधवाः ॥ कामयंते परित्यक्तान् । / जोगानेव जिनो जगौ । तत् श्रुत्वा स परां प्रीतिं । दधानः स्वपुरीं गतः ॥स्ज्यामास् विविधा-हाराननुजजुक्तये ॥ 2 ॥ यापूर्य खंमखायेस्तै---जानिः शकटानि सः ॥ yayau । / For Private And Personal Use Only
Page #156
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 154 upa || जंजारिणा साकं । देशनामंदिरं विजोः ॥ 82 ॥ व्याख्यां साक्षादिव सुधां । वसुधाविबुधाचिंता धिपौ ॥ युगपत्पपतुः स्वामि-वदनेंदु विनिर्गतां ॥ 83 ॥ अनुजाननुजानीहि । गृहीतुमशनं मम ॥ व्याख्यांते चक्रिणेत्युक्ते । जगदे धर्मचक्रिणा ॥ 84 ॥ यः कृतः कारितो यश्चा- नीतः कनया मुनेः ॥ विषदिग्धमिवाहारं । तं न गृह्णति साधवः ॥ 85 ॥ तत्स्वजावेन निष्पन्नमन्नमादातुमादिश ॥ मून् मदोकसीत्युक्ते । चक्रिणानापत प्रभुः ॥ 86 ॥ एतैर्हि राजपिंगोऽपि । रुवन्ननु मन्यते ॥ श्रुत्वेति जरतो दुःख - नरतो दध्यिवानिति ॥ 87 ॥ जयसेऽत्युसेनोऽहं । याज्यान्यनुजन्मनां ॥ तत्सर्वथाभ्यपांक्तेय - स्तातेनांत्यजवत्कृतः ॥ 8 ॥ पाता. लं प्रविशाम्येष । दीर्यते यदि भूतलं ॥ रत्नपीठे सुबध्धेऽत्र । सा कथापि वृथाथवा ॥ 8e ॥ तमश्चेद्भवति कापि । निलीये तदहं रहः ॥ यद्वास्तु बहिंराप्येत । तमो नात्र मनस्यपि ॥ 0 ॥ एवं विषादिनि मापे । जिनेंद्रं नाकिनायकः ॥ पप्रष्ठ तत्समाध्यर्थ - मवग्रह जिदास्तदा ॥ 51 ॥ देवेंद्रराजग्रामेश - सागारिकमहात्मनां ॥ स्युः पंचावग्रहा उत्तरोत्तरार्दितपूर्वकाः ॥ 2 ॥ श्रुत्वेति जगवाचं । प्रणम्य मघवा ददौ ॥ विहर्तुं नरतदेत्रे । साधुत्र्यः स्वमवग्रहं ॥ 73 ॥ For Private And Personal Use Only
Page #157
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org upa चिंता जरतोऽपि ततः प्रीतमनाः प्रोचे प्रजुंप्रति ॥ मयापि जरतक्षेत्रे । दत्तः साधुष्वग्रहः ॥ 4 ॥ अन्योन्यकं व संयुक्त बाहू सुरनरेश्वरौ ॥ निरीयतुः प्रजोर्व्याख्या - मंदिरात्सोदरावित्र ॥ 8 ॥ कथं कार्यमिदं जक्क --- पानमानीयमादरात् । / इति तेन हरिः पृष्टो । गुणाढ्यान् pU155 ॥ जयेत्यवक् ॥ 96 ॥ गुणैः शौर्यादिभिर्मत्तो । न कश्चिदतिरिच्यते ॥ ततः कं पूजयामीति । संशिष्ये तस्य चेतसा ॥ 9 ॥ ये देशविरताः श्राद्धा - स्ते मत्तोऽपि गुणाधिकाः ॥ ततस्तान् पूजयामीति । निश्विकाय स्वयं नृपः ॥ e8 ॥ रूपं त्वमेकदा मुख्यं । दिदृक्षोर्मम दर्शय ॥ प्रार्थितो जरतेनेति । नेता प्रोचे दिवौकसां ॥ एए ॥ मानवा दानवारीणां । मुख्यरूपेक्षणाक्षमाः ॥ कमानाथ तथाप्येका - वयवं दर्शयामि ते ॥ 1300 ॥ एकालोकमयीं शक्रः । स्वामदर्शदंगुलीं ॥ श्रवाङ्मुखो महीशको । यया चक्रे स चक्यूपि ॥ 1 ॥ सोऽष्टाहिकोत्सवं तेने । की शांगुलींप्रति ॥ तदादि प्रावृतलोके । सोऽयमिंद्रमहोत्सवः ॥ 2 ॥ बभूव तत्ततः -- चक्रिणोः सौहृदं मिथः ॥ न यदेकगुणप्रोत - मिव जातु वियुक्तवत् ॥ 3 ॥ दिवंदिवस्पतौ याते । समध्यास्य निजां पुरीं ॥ श्राध्धानाकारयामास । जरतो वरतोषः ॥ 4 ॥ sa zaka Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
Page #158
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I upa- तानूचे जव द्विजः । कृष्यादिषु पराङ्मुखैः ॥ कुर्वद्भिर्धर्मकर्मैव । जोक्तव्यं जवने मम ॥ 5 ॥ चिंता जोजनानंतरं चैत- त्पठनीयमनारतं ॥ जितो जयान् वर्धते जी - स्तस्मान्मा इन मा हन ॥ 6 ॥ रंजजीरवस्तेऽपि । तत्तथेति प्रपेदिरे । मुक्त्वा तस्य गृहे शश्व तथा पेतुः स्फुटाक्षरं ॥ 7 ॥ 156 अवं पठितं तैस्तद्वाक्यमाकर्ण्य भूपतिः ॥ रागसागरमग्नोऽपि । क्षणं दभ्यो विचक्षणः ॥ 8 ॥ सोऽहं केन जितो ज्ञातं । कषायैर्वर्धते जयं ॥ तेज्य एव ततो दंतुं । न युक्ताः प्राणिनो मम ॥ 7 ॥ इति ध्यानात्क्षणं तस्य । स्वांतं शांतमजायत । यावचब्दादिविषयाः । प्रादुरासन्न विद्वषः ॥ 10 ॥ वर्धमाने प्रतिदिनं । जने जोजनकारिणि ॥ श्रतैइर्विज्ञापितो जूपः ॥ सूपकारैः कदाचन ॥ 11 ॥ श्राकैः सह विशंतीह । कुंडेऽह्निरिव वालुकाः ॥ श्रन्ये जना जनाधीश । जोजनैकप्रयोजनाः ॥ 12 ॥ श्रावकाश्रावकाणां तत्परीक्षां कर्तुमर्हसि ॥ नो चेनित्यश्रमाः कूपे । सूपकाराः पतंत्वमी ॥ 13 ॥ ततः पप्रन्छ भूपालो । लोकान् जोक्तुमुपस्थितान् ॥ विचारं निरतीचारं । श्राद्धधर्मस्य मूलतः ॥ 14 ॥ विचारं भूभुजा पृष्टा । ये यथाहष्टमूचिरे ॥ तेषां रेखात्रयं चक्रे । काकिण्या स विचारवित् ॥ 15 ॥ ये प्राक्तनाः प्रमाद्यंति । / For Private And Personal Use Only
Page #159
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 157 upa- || जायंते ये च नूतनाः ॥चिण्त्यामास् पएमासा-तिक्रमे तानसौ पुनः ॥ 16 ॥ दानेनालिंगितं । चिंता श्राड-क्तिव्याजेन वीक्ष्य तं ॥ श्रासन् शीखतपोजावा-स्तस्मिन्नुत्कंठिता इव ॥ 17 ॥ आर्यवेदानसौ चक्रे । तेषां स्वाध्यायहेतवे ॥ वृत्तिदो शानदश्चापि । कोऽन्यस्तेनोपमीयते ॥ ॥ 17 ॥ मन्ये श्रावकमेकमेव जरतं यः साधुसाधर्मिके-प्येवं स्वं विनवं विनज्य विनयी शेषं स्वयं जुंक्तवान् ॥ पुण्यदेवपराङ्मुखा नटविटप्रायेषु बझादराः । केऽन्ये वृत्तविशालशासनसरोनिःश्रावकाः श्रावकाः ॥ 17 ॥ धौतपोताः सदा स्नाता-स्विरेखा वेद्पार्गाः॥ काले तीर्थव्यवदा-दनवंस्ते विजातयः ॥ 20 ॥ श्रन्यदाष्टापदगिरि । jgvNtmupaagtN||pprl कोतुकस्यूत-चेता जरतनूपतिः ॥ 21 ॥ तीर्थंकरास्त्वया तुल्या। मया तुख्याश्च चक्रिणः ॥ कियंतोऽत्र नविष्यति । जरते विरते त्वयि ॥ 22 ॥ त्रयोविंशतिरहंत-स्तथैकादश चक्रिणः ॥ नवार्धचक्रिणस्तेषां । बंधवो रिपवोऽपि च ॥3॥shyuditvaa jagannAtha~steSAM चरितमा. disht.॥ पितृदेड्प्रमाणायु-वर्णप्राच्यनवादिकं ॥ 24 ॥ तत् श्रुत्वा कौतुकाच्की। प्रोवाच ॥ परमेश्वरं । सेय देव त्रिजगती-समास श्व ते सना ॥ 25 ॥ स कनिमिताने । For Private And Personal Use Only
Page #160
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa. // यत्यां तव पर्षदि ॥ यः प्रजो तीर्थकृनावी त्यथ प्रोचे जिनेश्वरः ॥ 26 ॥ योऽसौ मरीचि. चिंता स्तनय- स्तव कर्मवशो व्रतात् ॥ च्युतोऽपि सत्परीणामः । स नावी चरमो जिनः ॥ 7 ॥ पोतनेऽसौ पुरे विष्णुः । त्रिपृष्टो नवितादिमः ॥ मूकापुर्यां विदेहेषु । प्रियमित्रश्च चक्यूपि ॥ ॥ 27 ॥ ततो रोमांचितवपु--मरीचिमनिगम्य सः ॥ प्रदक्षिणय्य प्रणम-नित्यनापत नूप्तिः॥ शे ॥ वासुदेवो यदायस्त्वं । पोतनेशो नविष्यसि ॥ यहिदेहेषु मूकायां । चक्रवर्तित्वमाप्स्यसि ॥ 30 ॥ तन्न वंदे न वंदे ते । पारिवाज्यं च जन्म च ॥ यत्त्वं जिनश्चतुर्विंशो । जावी वंदे तदेव ते ॥ 31 ॥ अथ नत्वा जिनं याते । विनीतां चक्रवर्तिनि ॥ मरीचित्रिपदी मत्वा । मदाध्मातो जगाविति ॥ 32 ॥ यदाद्यो वासुदेवानां । समये चक्रवर्त्यपि ॥ जिनश्च । / जवितास्मीति । पूर्णमेतावता मम ॥ 33 ॥ हरीणामहमाद्योऽस्मि । पिता मे चक्रिणां पुन्ः॥ पितामहश्च तीथेशा-महो मम कुलं महत् ॥ 34 ॥ एवं कुलमदान्नीचे-गोत्रकर्म चिकाय सः । ॥ नाथोऽपि विहरन्नाप । सुराष्ट्रादेशमन्यदा ॥ 35 ॥ मोक्षमध्यारुरुदेणां । सोपानमिव निश्च॥ लं ॥ तत्र शत्रुजयं शैल-मारुरोह जिनेश्वरः ॥ 36 ॥ तन्मौलौ समवसृति-sthito jinghnaa| For Private And Personal Use Only
Page #161
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घनः ॥ घनदेशनया तेने । नवां पीयूषवाहिनी ॥ 34 ॥ दिनानि कतिचित्तत्र । व्यतीत्य विचिंता हरनथ ॥ प्रथमं पुंमरीकाख्यं । स्वाम्यादिक्षमणेश्वरं ॥ 30 ॥ त्वमत्रैवावतिष्टस्वा-नेकसा. धुपरिबदः ॥ तवात्रस्थस्य न चिरा-नविष्यति जवक्षतिः ॥ 30 ॥ योमित्युक्त्वा स्थितस्तत्र । 15e गणनधिहृते विजौ ॥ पाणिग्राह श्व दंगे । दिग्यात्राप्रस्थिते नृपे ॥ 40 ॥ तत्र स्थितः स जगवा-नेवं श्रमणपर्षदि ॥ श्रीशत्रुजयमाहात्म्यं । महाकीर्तिरकीर्तयत् ॥ 41 ॥ सुधांजनं स- | जानलोचनेषु । मिथ्यादृशामदिषु धूमलेखा ॥ प्रदार्शतो यैर्विमलाचलोऽयं । पुण्यानि तान्येव चिरं जयंतु ॥ 45 ॥ अधः प्रविष्टो नरकं पिधत्ते । पुनाति पृथ्वीं विशदैः स्वपादैः ॥ गिरीश्वरोऽयं गगनाग्रलग्नो ----उपवर्गमार्ग सुगमं करोति ॥ 43 ॥ कृत्वापि पापानि सुदारुणानि । हत्वापि जंतून निशं विमतून ॥ यारुह्य शैलेशमिमं प्रयांति । स्वमंदिरं दारुणचेतसोऽपि ॥ 4 ॥ चलाबला रिमलाविला च । रजोमयी दृष्टविचित्रमारा ॥k सुंदरी क्वास्य दरी नगस्य । स्थिरा पवित्रा विरजा ॥ अहिंसा ॥ 45 ॥ न यांति ये शैलममुं विहाय । विहायसः संतु चिरायुषस्ते ॥ किं tainare- / / For Private And Personal Use Only
Page #162
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa- || रप्यफलावतारै- लोकि येस्तीर्थमदोऽपदोषं ॥ 46 ॥ संत्यत्र शैला बहवोऽपि किण्तु। सोऽयं गि- 1 चिंता रिः सिछिपदं प्रसिद्धः ॥ केके ग्रहा व्योमनि न स्कुरंति । सुधानिधानं विधुरेक एव ॥ 4 ॥ श्रुत्वेति गणनृछाचं । प्रीताः सर्वेऽपि साधवः ॥ शिवं गतमिवात्मानं । ते जीवंतोऽपि मेनिरे 160 ॥ 4 ॥ अथाचिरादनशनं । गृहीत्वा ग्न्न्नाय्क्ः॥ उत्पन्नकेवलझानः । सिझोऽन्मुनिन्निः सह ॥ 45 ॥ नाकिनिर्मिते तस्य । निर्वाणगमनोत्सवे ॥ हैमं तस्य गिरेमालो । प्रासादं चक्यूचीकरत् ॥ 50 ॥ पुण्म्रीक्प्र्तिम्या। सहितां प्रतिमां प्रनोः ॥ तत्र सोऽस्थापयत्तीय । तदाद्य चुवि पप्रथे ॥ 51 ॥ विहारं वसुधापीठे । विदधानो जिनेश्वरः ॥ केषां नोपकरोतिस्म । द्विधा धर्मप्रदानतः ॥ 55 ॥ haadshaaNgiividhaataaro| धातारः संयमश्रियः ॥ यासंश्चतुर्युताशीति-र्गणा गणधरा विनोः । / 53 ॥ तावंत एव साधूनां । सहस्राः साधुबुझयः ॥ लक्षास्तित्रश्च साध्वीनां । प्रहाणांतर्हिषां तथा ॥ 54 ॥ रम्यसम्यक्त्वसाराणां । हादशवतधारिणां ॥ तिस्रो लदाः श्रावकाणां । सहस्रः पंचनिर्युताः ॥ 55 ॥ पंचलदा ब्झ्ल्क्स्साः। सततं शुजकर्मसु ॥ चतुःपंचशता युक्ताः । सहस्रैः श्राविका विनोः ॥ 56 ॥ चतुर्दशपूर्वविदा-ma. For Private And Personal Use Only
Page #163
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 161 upa. // विसंवादिवादिनां ॥ चत्वार्येव सहस्राणि । सार्धसतशतानि च ॥ 57 ॥ सहस्राणि विजोरा- / ' चिंता स-नवधिज्ञानिनां नव ॥ सहस्रा विंशतिश्चैव । केवलज्ञानशालिनां ॥ 50 ॥ षट्शतान्यधिका बासन् । सहस्रास्तस्य विंशतिः ॥ जातवैक्रियलब्धीनां । तपःसिध्ध्यानगारिणां ॥ ॥ 55 ॥ हादशैव सहस्राणि । सार्धानि च शतानि षट् ॥ तेषां मानसपर्याय-वेदिनां वादिनामपि ॥ 60 ॥ छाविंशतिसहस्राणि । तथा नव शतानि च ॥ वनूवुः खामिनः shissyaa। अनुत्तरविमानगाः ॥ 61 ॥ नेजुः स्वातिजलानीव । मुक्तावस्थां मुनीश्वराः ॥ सहस्रा विंशतिस्तस्य । साध्व्यस्तद्विगुणाः पुनः ॥ 6 ॥ स्ववाग्जले NAM बोधि-बीजं पखवयन्निव ॥याचारित्राद्तीयाय् । पूर्वलदं जिनेश्वरः ॥ 63 ॥ उछूइतं योजनान्यष्टौ । पुमरीकमिवोज्ज्वलं ॥ अजितः शोनितं कार-स्करैर्मधुकरैरिव ॥ 64 ॥ अयत्नसिझालोकत्वा-नोगिनियोगिभिः पुनः ॥ शुक्लध्यानालंबनत्वा-मंदिरीकृतकंदरं ॥ 65 ॥ अथारोहदसावष्टा-पदमष्टापदद्युतिः । ॥ लोकांतवासिनी मुक्ति-रामामन्तिपरन्निव ॥ 66 ॥ त्रिभिर्विशेषकं ॥ निर्वाणसमये त्त्र्॥ ॥ तपश्चक्रे चतुर्दशं ॥ स्वामी सिशिवधूयोग । विप्नौघमिव रक्षितुं ॥ 6 ॥ निशम्य तातनिर्वाः । For Private And Personal Use Only
Page #164
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa-|| Na-समयं शैलपालकात् ॥ वजाहत श्च प्राप । मूनां नरतः क्षणं ॥ 6 ॥ कथंचिलब्धचैचिंता तन्य-श्चांहिचारेण निर्ययौ ॥ शोकाहिस्मृतसाम्राज्य-संपत्तिः पत्तिवरपुरः ॥ 6 ॥ ॥ नोपवा ह्यं गजं उत्र-धरं चामरधारिणीः । / प्रतीक्षतेस्म वेगेन । पवनं स्वं जयन्नृपः ॥ 70 ॥ चल ताश्रुजलैस्तेन । यः पंकः पथि निर्ममे ॥ अशोषि सैष तत्कालं । तन्निःश्वासोष्णवायुनिः ॥ ॥ 31 ॥ mRupAdadarakta-सिक्तकर्कशजूतलः ॥ अज्ञातमार्गखेदोऽसा-वारुरोह गिरीश्वरं ॥ 35 ॥ प्रदीपमिव निर्वाण-क्षणेऽप्यहीणतेजसं ॥ अवैदत स पर्यंका-सनस्यं परमेश्वरं ॥ ॥ 53 ॥ तं प्रणम्य तदीयां hi-tlvinystmstkH|| नावितहिरहध्यान-ध्वस्तधइओऽन्यधत्त सः ॥ 4 ॥ जय त्वं ज्ञानिनां सीम-नसीमगुणवैनव ॥ लवत्यागकृतोद्योग । योगसिकजि. नेश्वर ॥ 15 ॥ हित्वा जन्मजरामृत्यु-दुःखलदोनवं नवं ॥ अद्वैतसुखजूसिद्धि-पुरी युक्तं त्वयाप्स्यते ॥ 76 ॥ तात त्वं यासि लोकाग्रं । मां मुक्त्वा नवसंकटे ॥ याहि यद्याप्ततारुण्य । कारुण्यं ते न हीयते ॥ 7 ॥ अमी सह अहिष्यन्ते । नियतिं व्रजता सुताः ॥जानामि दु. | वींनीतत्वा-त्वयाहं दूरतः कृतः ॥ 7 ॥ तदयुक्तं यतस्तुल्या । मतिः सदसतोः सतां ॥d For Private And Personal Use Only
Page #165
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra upa ciMtA | 163 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir te madhuramevajo / विषवृक्षेऽपि वारिदः ॥ 79 ॥ यद्वा नाथ कथं यासि । धृतोऽपि हृदि यमया ॥ यदा यसि मां मुक्ति । तदा मुंचामि नान्यथा ॥ 80 ॥ इत्युवसध्ध्व निर्मेघ । श्व श्याममुखः शुचा ॥ सोऽजीजन फिरेर्मूर्ध्नि । नेत्रांनो निर्जरान्नवान् ॥ 81 ॥ ज्ञात्वा निर्वाणकब्याण - क्षणमासनकंपतः ॥ तदैव दैवतैः सत्रा । तत्राजग्मुर्विमौजसः ॥ 82 ॥ अथास्यामवसर्पिण्यां । तृतीयस्यारकस्य च ॥ एकोननवतौ पदे - स्वव शिष्टेषु केवलं ॥ 83 ॥ माघकृष्णत्रयोदश्यां । पूर्वाह्ने साजिजिद्विधौ ॥ शेगत्रय निरोधेन । शैलेशीकरणं श्रितः ॥ 84 ॥ दशनिः शोजितः साधु - सहस्त्रैर्निवृतिं द्रुतं ॥ लघुभूत श्वाशेष - कर्मत्यागाजगाम सः ॥ 85 ॥ त्रिनिर्विशेषकं ॥ वृत्तत्र्यस्तचतुरस्रा-श्चंदनैर्निचिताश्चिताः ॥ चक्रुः क्रमात्तदा पूर्व-दक्षिणापरतः सुराः ॥ ॥ 86 ॥ जिनस्येक्ष्वाकुसाधूनां । शेषाणां च महात्मनां ॥ देहान्यस्नपयन् देवाः । क्षीरोदांजो जराहृतैः ॥ 87 ॥ तानि चंदनपुष्पाद्यै- रन्यर्थ्यारोपयन्नमी । शिबिकासु पतद्वाष्प-पूरप्लुतविलोचनाः ॥ 7 ॥ अई दिवाकुशेषाणां । शरीराणि विचिचिपुः । / क्रमात्तिसृषु पूर्वा For Private And Personal Use Only
Page #166
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa di - चितासु त्रिदिवौकसः ॥ 85 ॥ चंत मुखेनाग्नि- कुमारास्तत्र पावकं । वैक्रियैर्वाचिंता. युनिर्वायु- कुमारास्तमदीपयन् ॥ 0 ॥ जारशः सुरनिद्रव्या- एयव निक्षिप्य निर्जराः ॥ सौरमै दिन्न - रपि प्रजुवपुस्पृशः ॥ 51 ॥ तपः शुष्केऽग्निना दग्धे । सुखं तन्मांसशोणि264 ते ॥ संवंत चिताः दीरो- दधिनीरेण ना किना ॥ 2 ॥ धतां शक्रचमरा-वू बधिस्तस्य दक्षिणां ॥ ईशानेंद्रबली वामां । दंष्ट्रामस्थीनि चामराः ॥ 73 ॥ याचमानास्तदा देवै - कुंकत्रयायः ॥ श्रावका अजवन् काले । ब्राह्मणा अग्निहोत्रकाः ॥ e4 ॥ ते तं स्वामिचितावहिं । गृहे नित्यमपूजयन् ॥ रतिस्म च निर्वातं । द्विजेष्वद्याप्यसौ विधिः ॥ 95 ॥ चितास्थानत्रये कृत्वा । रत्नस्तूपत्लयं ययुः ॥ कृत्वा नंदीश्वरेऽष्टाद - महं स्वसद्म वासवाः ॥ ॥ e6 ॥ सजायां ते सुधर्मायां । वज्रगोलसमुके ॥ न्यस्याईहंष्ट्रिका नित्यं । मंगलार्थमपूजयन् ॥ e7 ॥ जरतः प्रजुनिर्वाण - स्थानासन्नं मणीमयं ॥ प्रासादं योजनव्यासं । त्रिगव्यूतोत्र्यं व्यधात् ॥ e8 ॥ स तत्र स्थापयामास । चतुर्विंशतिमतां ॥ स्वस्वप्रमाणवक-शालिनी प्रतिमाः क्रमात् ॥ एए ॥ तत्रैव कारयामास । दिव्यरत्न शिलामयीः ॥ प्रातृणां navanava For Private And Personal Use Only
Page #167
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa- || तः । प्रतिमा जरतेश्वरः ॥ 1400 ॥ चैत्याइहिर्जगवतः । स्तूप्मेक्म्कार्य्त्॥ त्रातृणां शतमेचिंता कोनं । स्तूपांश्च स हिरण्यमयान् ॥ 1 ॥ चक्री तातं विना विश्वं । पश्यन् शून्यमिवाखिलं ॥ कथंचित्सचिवैर्निन्ये । कुशलेः कोशला पुरीं ॥ 2 ॥ सजायां विजने सौधे । कानने दिवसे 265 निशि ॥ स्वामिनो नाम तञ्चित्ता-नोत्ततार विलग्नवत् ॥ 3 ॥ प्रलपन्नाथ नाथेति। बद्ध्यमान.पारिलिः ॥ ससंत्रमं जजागार । निशि निझामरेऽपि सः ॥ 4 ॥ कुलामात्यैः क्रमाबोक -स्तस्य तत्तहिनोदतः ॥ शरदिनैरिवाब्दस्य । कालिमानायि तानवं ॥ 5 ॥ स साधर्मिकवा. त्सव्य-कृतार्थितधनो धरां ॥ प्रनुमुक्तिदिनात्पंच-पूर्वलक्षा अपालयत् ॥ 6 ॥ अन्यदा विशिलानः । सर्वांगं धृतजूषणः ॥ रत्नादर्शगृहं प्राप । नृपः रवं रूप्मीवितुण्॥ ॥ नूपस्य प. प-मंगुख्या अंगुलीयकं ॥ ब्रष्टं नवनिवासस्य । धेइ विंडुतां ययौ ॥ 7 ॥ अंगुली गवितश्रीका-मंतरेणांगुलीयकं ॥ नूमानैदिष्ट निर्वाण-दादीपदशामिव ॥ 5 ॥ औपाधिक्यव शोनैवं । किमंगेषु परेष्वपि ॥ इति कौतुकतोऽमुंच-सर्वांगालंकृतीनृपः ॥ 10 ॥ तदा घटामेवाकर्णं । निजं निर्मुकुटं शिरः ॥ चंदं पुरुधरोत्तीर्ण-मिव वक्त्रमकुंमतं ॥ 11 ॥ nisto- || For Private And Personal Use Only
Page #168
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa. || रणमिव हारं । कं त्यक्तललंतिकं ॥ अगंगौघमिवाडींद्र-प्रस्यं वदश्च हारमुक् ॥ 15 ॥ अ नंगदौ जुजौ खून-फणाहीशानुकारिणौ ॥ निष्कंकणौ प्रकोष्टौ च । जग्नपीपयुमोपमौ ॥ 13 ॥ अनंगुलीयकं हस्तं । निस्तारकमिवांबरं ॥ अनितंबं गिरिमिव । कटीतटममेखलं ॥ 14 ॥ e. वं समग्रमप्यंगं । जरतो जूषणोज्जितं ॥ फाल्गुने सुमिव ब्रष्ट- बायं पश्यन्नचिंतयत् ॥ 15 ॥ पंचनिः कुलकं ॥ त्वक्सारेण शरीरेण । कूटहेम्नेव ही कथं ॥ वंचितास्म श्यत्कालं । विधिना वयमप्यमी ॥ 16 ॥ पूरदेशांतरानीते । रत्नवर्णादिवस्तुनिः ॥ यालंचिकीर्षा देह्स्य्|वा. सेवा प्राधुणैर्हि सा ॥ 17 ॥ यस्याशुचेः स्मुत्पादो। यश्चाधारोऽशुचेः स्वयं ॥ तन्वंति शौचसंकल्पं । देहे तत्रापि निस्त्रपाः ॥ 10 ॥ हिंगुश्चेत्सौरनं याया-पुर्व्रीनाव्मूस्स्र्ण्॥ स्वादुतां लावणं वारि । लवणं घनसारतां ॥ 15 ॥ काकोलः कलहंसत्वं । गोमायुश्च मृगारितां ॥ पिचुमंदश्च चूतत्वं । दृषछा जात्यरत्नतां ॥ 20 ॥ शेवालमरविंदत्वं । मलं वा गंधधूलितां ॥ttsN। स्कारैरयं कायो । लन्नेत रमणीयतां ॥ 1 ॥ त्रिनिर्विशेषकं ॥ एवं नावनया दत्त-हस्तालंब श्व क्रमात् ॥ बच्चोच्चानि गुणस्थाना-न्यारोह महीपतिः . For Private And Personal Use Only
Page #169
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa / // 22 // यस्या वारणके मुद्रा । साक्षिण्यासीन्नृपस्तदा ॥ स्वीचक्रे साक्षिणि ध्याना- न्ले। चिंता तां केवल श्रियं ॥ 23 / / तदैव देवतादत्त-साधुनेपथ्यधारिणं ॥ स्वर्गादुपेत्य राजर्षि । देवरा-!! जो ननाम तं ॥ 24 ॥ कस्मादस्मानकस्मात्त्वं । त्यजसीत्यंगनाजने ॥ दृष्टो दुनियोऽस्माकं । किं कोऽपीति सुतबजे ॥ 25 ॥ त्वं नः किं नाधुनादेशं । ददासीति परिवदे ॥ प्राग्वत्पश्यसि किं नास्मा-निति पौरजनेऽपि च ॥ 26 ॥ व्याहत्येव नीरागो । निरगानगसरासौ ॥ वतीनू तैर्दशमाप-सहस्रः समलंकृतः ॥ 27 ॥ त्रिनिर्विशेषकं ॥ जरतो नरत देने । विहृत्य व्रतवासरान् । / पूर्वलदं ततस्तातो-त्कंठयेव शिवं ययौ ॥ 27 ॥ अस्यासन् पूर्वलक्षाणि । कोमारे सप्तसततिः ॥ साम्राज्ये पम् व्रते चैक-मेतयुक्तं प्रसंगतः ॥ 2 ॥ बायापास्तसमस्तपुस्तरतरप्रत्यूहतीव्रातपः । प्राप्य प्रौढिमिहाज्यसेकसदृशीं श्रीधर्मकरूपमः ॥ यस्मै देवमनुष्यसौख्यकुसुमान्याईत्यलक्ष्मीचिदा-नंदास्वादफ.लान्यदादिशतु स आदिदेवः श्रियं ॥ ॥ 30 ॥ इति श्रीधर्मप्रशंसाधिकारे श्रीधनसार्थवाहदष्टांतः समाप्तः. ॥ For Private And Personal Use Only
Page #170
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upa- // तार्य पक्षिषु मेरुरजिषु वियट्यूढे च चक्री नरे-विंद्रः स्वर्गिषु शीतदीधितिरुपुष्वैरावणो । चिंता हस्तिषु ॥ शीता सिंधुषु हेम धातुषु रविवित्सु धाराध्रो। जीवानुष्वयमर्हता निगदितो धर्मेषु धर्मो गुरुः ॥ 31 ॥ स्वपरिषदि निषप्लास्तेऽपि तीर्थाण्त्रीया। नरसुरसुखहेतुं हंत जदप167 न्तु धर्मं ॥ शिवसदनकपाटोद्घाटने कुंचिकात्वं । यदि वहति तदानीं जैन एवैष धर्मः ॥ ॥ 35 ॥ इति श्रीअंचलगाधिराज महेंद्रप्रनमूरि शिष्याचार्यवर्यश्रीजयशेखरसूरिविरचितायां स्वोपझोपदेशचिंतामणिटीकायां प्रथमो श्रीजिनधर्मप्रशंसाधिकारः समातः ॥ श्रीरस्तु. ॥ * समाप्तोऽयं ग्रंथो गुरुश्रीमच्चारित्रविजयसुप्रसादात्. - आ ग्रंथ श्रीजामनगरनिवासी पंमित श्रावक हीरालाल हंसराजे स्वपरना श्रेयमाटे पो॥ ताना श्रीजैननास्करोदय बापखानामां बापी प्रसिझ कयों ne. For Private And Personal Use Only