________________
Shri Mahavir Jain Aradhana Kendra
उप
चिंता०
३१
www.kobatirth.org
-
जरो
॥ मूलम् ॥ - सुपरिस्कियंमि कराए। भवंति जवांमि इक्कजवजोगा ॥ श्रामुकं सुरक|| धम्मे सुपरिकिए होइ ॥ १६ ॥ व्याख्या - अगूढार्था, नवरमिह यथेकजवजोगकारणमपि कनकं चतुरैः परीक्ष्याप्रियते, ततो नवशत हितस्य मोक्षावधिविविधसुखप्रदानकमस्य धर्मस्य परीक्षा सुतरां कार्येति जावः ॥ १६ ॥ मोहहेतुकत्वमेवास्य धर्मस्य युक्तिपूर्वमाद
Acharya Shri Kailassagarsuri Gyanmandir
॥ मूलम् ॥ -- गुणरयणनाणवरजल - जलनि हिला जो जिए जवइो ॥ जयंव देधम्मो | इरा रामरत्तं से ॥ १७ ॥ व्याख्या - स धर्मः सेव्यमानः सन्नमृतमिवाचि - रादल्पकालेन, जरा वयोहानिः, मरणं मरः स्वरांतत्वादल्, न विद्यते जरामरौ येषां तेजरामराः सिद्धास्त नावोऽजरामरत्वं तद्ददाति कोऽसौ धर्म इत्याह- यो जिनेनाईतोपदिष्टः, हेतुत्वेन विशेषणमिदं कथंजूतेन जिनेन ? गुणा मूलगुणादयस्त एव निर्मलत्वाडनानि, तथा ज्ञानेषु वरं प्रधानं केवलज्ञानं तदेवापरिमितत्वाऊलं, तयोराधारत्वाऊल निधिः समुप्रस्तेन तथा, इदमपि विशेषणमुपदेष्टुर्जिनस्य हेतुत्वेन व्याख्येयं गुणित्वात्केव लित्वाचेत्य
For Private And Personal Use Only