________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
उप- र्थः. श्दमुक्तं नवति-जिनो हि केवलज्ञानेन कर्मणां बंधमोक्षदेतून सम्यग्जानाति, ज्ञात्वा । चिंता
च मोदोपायं जंतूनामुपदिशंति, गुणवांश्चासौ, ततस्ताचि विश्वासं दधानास्ते तमुक्तमनुतिष्टंतोऽचिरान्मोदं लगते. ॥ १७ ॥ एतदेव दृष्टांतेन समर्थयति
॥ मूलम् ॥-हुति जहा अवरेहिं । जलेहिं पउराउ धन्नरासि ॥ मुत्ताहरू निप्पत्ती । होइ पुणो साश्नीरेण ॥ २७ ॥ व्याख्या-स्पष्टा, नवरं खातिनक्षत्रं गते सूर्य जलधरेण | यजालं मुच्यते तत्स्वातिनीरमित्युच्यते. ॥ १७ ॥ उपनयमाह
॥मूलम् ॥-एवं सुरनररिकी। हवंति अन्नाण धम्मचरणेहिं । अकयमोरकसुहं पु-! ण । जिणधम्मा न अन्नबा ॥ १७ ॥ व्याख्या-एषापि सुबोधा, नवरं ' अन्नाणेत्यादि,' न विछते ज्ञानं येषां तेऽझाना मिथ्यादृष्टयः सत्स्वपि मतिश्रुतावधिज्ञानेष्वज्ञानत्वमेषां ज्ञानफलस्यानावात् . यदाह --सदसदविसेसणा । नवदेउ जश्ववलंना ॥ नाणफलानावाउ। मिलदिष्टिस्स अन्नाणं ॥ १ ॥ तेषां धर्मचरणैर्धर्मानुष्टानै लज्ज्वलनप्रवेशनृगुपातपंचाग्निसाधनादिनिरिति. ॥ १५ ॥ ननु जिनधर्मो मोक्षप्रदानदम श्त्यवगतं. परं मोक्षस्यांतरांतरा
-
-
-
3
.
For Private And Personal Use Only