________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उपः || यकारिणी येयममेयपुःखप्रनवा नवाटवी वर्तते सा कथमस्मानिरुवंध्यते ? उच्यते--अस्ये- ।। चिंता व बलेन तदाह
॥ मूलम् ॥- कोबदवम्गिपतित्तं । माणगिरि नियमिवंसिसंजुत्तं ॥ लोजगुरुविवरगहणं। ! बहुविहथासापिसागणं ॥ २० ॥ मोहतमपूरभरियं । नवंधिलं जवाझवि तुरिजं ॥ जिणधम्म विहयरको । सत्तो सत्तो महासत्तो ॥ २१ ॥ व्याख्या-जिनधर्मेण समस्तविपत्पूरतरीकरणददेण विहिता रदा तत्तपत्रवेन्यो यस्य स जिनधर्मविहितरक्षः सत्वः प्राणी जवाटवीं त्वरितं शीधमुलंधयितुं शक्तः समर्थो जवति. ननु केन गुणेन नवस्याटवीत्वमारोप्यत श्त्याह-कोप एव दाहहेतुत्वाद्ववाग्निर्दवानलस्तेन प्रदिप्तां प्रज्ज्वलितां, तथा मान एव दु. संध्यत्वानिरिः पर्वतः, निकृतिर्माया सैवात्यंतगहनत्वाइंशी वंशाली तान्यां संयुक्तां, मानगिरीत्यत्र दीपों, नियमिवंसी इत्यत्र च ह्रस्वः, दीर्घह्रखौ मिथो वृत्ताविति प्राकृतलक्षणवशात् , लोन एव पुःपूरत्वाद्गुरु पातालप्रायं विवरं, तेन गहनां व्याप्तां, सर्वत्र जातावेकवचनं. त| था बहुविधा धनार्जनपाणिग्रहणपुत्रोत्पादादिका आशा एव विश्वघस्मरत्वात्पिशाचीगणा य
For Private And Personal Use Only