________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चिंता
३४ ।
उप-त्र तां, तथा मोहोऽझानं स एव विवेकलोचनावारकत्वात्तमःपूरोंधकारप्रसरस्तेन लरितां पू
रितां. न ह्येवंविधा जीषणा नवाटवी केवलं परस्यैव बलेन व्यत्येतुं शक्यते, यद्योरसं सत्वं न स्यादित्याह, महासत्व आपत्स्वप्यनीरुः ॥२०-१ ॥ नन्वेवंविधापत्परित्राणे कथं नाम। धर्मस्य सामर्थ्य मुच्यते? वीरत्वावीरत्वं कथमिति चेडुच्यते, वीरजातत्वादित्याह
मूलम् ॥-घणसम्बन्धकलिले । पुरवि वि परेहिं ऽग्गिजो ॥ सिरिवीराजे जा. धम्मोवि वहेश वीरत्तं ॥ २२ ॥ व्याख्या-वास्तां वीरवंशे जाता मनुष्या एव वीराजवंतीति, श्रीवीरादपश्चिमजिनाजातो धो पि वीरत्वं वहति, ययपि सर्वेषामप्यर्हता तुल्योपदेशत्वारसाधारण एव धर्मस्तथापि सांप्रतं श्रीवीरस्य तीर्थमित्येवमुच्यते. पक्ष वीरासुनटादिति. कथंनतो धर्मः? धनैः सर्वसमुखोदकबिंन्योऽप्यधिकैः शास्त्राणामाचारादीनामथैः कलितः, तथा पुरतोऽपि स्थितः पुस्तकादिन्यस्ततयाग्रतोऽपि स्फुरडूपः, परैः शाक्यादिनिर्दाह्योऽवधारयितुमशक्यो झेयगहनत्वात् . वीरपदे--घनैः शस्त्रैः खमादिनिरस्त्रैर्गारुमादिनिः । कलितः पुरतोऽपि स्थितो न तु पक्षायमानः, परैः शत्रुनिढुंग्राह्यः. एवं चास्य वीरत्वे कथमा- .
For Private And Personal Use Only