________________
Shri Mahavir Jain Aradhana Kendra
उप
चिंता
३५
www.kobatirth.org
॥ मूलम् ॥ -- जिलधम्मो गयराउं । सुबदुम
पत्परित्राणं दुर्घटमिति गाथार्थः ॥ २२ ॥ अथ जंग्यंतरेणास्य विपक्षविक्षेपकत्वमादसमसमर संपत्तो ॥ विष्फुरिय विविहश्रसं । महइमहामोहरायबलं ॥ २३ ॥ व्याख्या- श्रयं निधमों मोहो मोहनीयं कर्म, स एव सर्वकर्मसु प्रबलत्वाद्राजा महांश्चासौ मोहराजश्च महामोहराजस्तस्य बलं सामर्थ्य मध्नाति कीदृशं तत् ? विस्फुरता विविधा याशा यत्र तत्तथा, अशासारत्वातस्य धर्मः कथंभूतः ? गतरागो रागस्य द्वेषाविनाभावित्वागत द्वेष इत्यपि दृष्टव्यं तथा सुबहूनां जीवानां मत इष्टोऽजयदत्वात् तथाऽसमं निरुपमं समरसं प्राप्तः, निष्कषायत्वात्, अत्र 'गयरा' इति विशेषणं प्राकृतव्युत्पत्त्या जिनधर्मस्य गजराजोपमां सूचयति, गजराज इवेत्यर्थः स हि महान् माया लक्ष्म्या उहस्तकों यस्य स महामोहः, स चासौ राजा च तस्य बलं सैन्यं विस्फुरितविविधाश्वमपि मध्नाति, एकेनापि गजराजेन बहवोऽप्यश्वा जज्यंत इति प्रतीतमे. a. कथंभूतोऽसौ ? सुवहुमदः, तथा असमं समरं संप्राप्तः, संग्रामांगणमागत इत्यर्थः ||१३|| एवं धर्मस्य परसामर्थ्यमुपदर्श्य संप्रति लोकंप्रति लोकोत्तरं तस्य वात्सख्यमाह
"
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
-
-