________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
D
॥ मूलम् ॥-जम्मजरमरणपुरकं । हरे संकप्पियं पिश्यं देश ॥ सहिनाउपुत्तपणणि -पिउमाऊहिं हि धम्मो ॥ २४ ॥ व्याख्या-धर्मः सख्यादिन्योऽपि हितो वत्सल इति समासार्थः. व्यासार्थस्त्वयं-इह प्रथमं सखा सखायंप्रति वत्सलः कुलशीलादिभिः साम्या. । त् , ततोऽपि जाता जातरंप्रत्येकोदरजातत्वात् . ततोऽपि पुत्रः पितरंप्रति ततो लब्धात्मला.
जत्वात् , ततोऽपि प्रणयिनी प्रियंप्रति तं विना सर्वशृंगारत्यागात् . ततोऽपि पिता पुत्रप्रति खांशरूपत्वात् , ततोऽपि माता पुत्रप्रति वत्सलात्तस्य कुदौ धारणात्पोषणाच्च, न च ततोऽ. प्यधिकं वात्सत्यं कस्याप्यस्ति. तथा चाहुः
उपाध्यायाद्दशाचार्या । श्राचार्याणां गतं पिता ॥ सहस्रं तु पितुर्माता । गौरवेणातिरिच्यते ।। ॥१॥ पतिता गुरवस्त्याज्या । न तु माता कथंचन ॥गर्भधारणपोषान्यां। येन माता गरीयसी । ॥२॥ धर्मः पुनरेन्यः सर्वेन्योऽपि जीवंप्रति वात्सहयेनातिरिच्यते, यतोऽयं धमों जन्मजरामरणःखं हरति, संकल्पितं च प्रियं च ददाति. अयं जावः-हितः स उच्यते यो दुः। ख हर्तु सुखं च दातुं दमः स्यात् , फुःखे च मुख्यं दुःखं जन्मजरामृत्यवस्तनावे शेषदुःख
%
For Private And Personal Use Only