________________
Shri Mahavir Jain Aradhana Kendra
उप.
चिंताण
३७
www.kobatirth.org
5
जावात् न चादिस्नेहा अपि मित्रादयः कस्यापि हरंति, धर्मः पुनरपुनर्नवं पदं प्रा पयन् हरंत्येव श्रेष्टमपि सुखं प्रदातुं धर्म एव प्रजुर्न मित्रादयस्तेज्य- दासौ सर्वस्यापि जंगतः सुखित्वप्रस ननु संकल्पितं प्रियं चेत्युजयपदोपादानं कस्मात्पच्यते - संकल्पितं विवक्षितजीवापेक्षया सर्वजनापेक्षया, यदि संकल्पितमित्येतावदेवोच्यते तदा गंतसूकरादीनां जगदवाप्तिरिति धर्मजन्या स्यात् . प्रिय मित्येवोच्यमानेऽजीर्णज्वरिणोऽपि सहसाका विजगद्दयितघृतदध्या गुपजोगो धर्म कर्तृकः स्यात्, न चैतदिष्टं शिटानां तस्माडुजयपदोपादानं न व्यर्थमिति गाथार्थः अथ धर्मस्य संकल्पितदातृत्व स्प ष्टयन्नाद
॥ मूलम् ॥ -- जे नरसुरवरजोगा । जे जसबलरूवरिद्धिसंजोगा । ते धम्मकप्पतरुणों | कुसुमाई फलं पुणो सिद्धी ॥ २५ ॥ व्याख्या - उत्तानार्था न हीदृशमत्यहुतमस्य धर्मकपडूमस्य माहात्म्यं दृष्टांतमंतरेणानिधीयमानं प्रतीतिमावहतीति दृष्टांतमाद
॥ मूलम् ॥ - वनुंजिकण नरसुर - रिद्धिं सिद्धिं गए। किर तत्तो ॥ वरपुप्फफला
-
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only