________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप- तेषां, ह्येषा देवनरनारकादिका विश्वसृष्टिरपि मायाप्रवर्तितवेति तत्वं. तथा च तचः-अ
- हं कृत्स्नस्य जगतः। प्रनवः प्रलयस्तथा ॥ मत्तः परतरं नान्य-त्किंचिदस्ति धनंजय ॥१॥
। ये चैव सात्विका जावा । राजसास्तामसाश्च ये॥ मत्त एवेति तान् विद्धि। नन्वहं तेषु ते ३० मयि ॥२॥ोषा गुणमयी देवी । मम माया दुरत्यया ॥ मामेव ये प्रपद्यते । मायां मे तां
तरंतिते ॥३॥ यथैवं तत एव वयं वमोऽदंलता निर्मायता जिनमत एव स्थिता विश्रांता, कासावदंनतेत्याह-जावकरणसचंति' नावसत्यं करणसत्यं च, तत्र नावश्चित्ताध्यवसायः, करणं क्रिया शरीरव्यापारः, तदंतर्गतत्वाचनमपि. ततश्च मनोवचःकर्मनिरशवै व्यं न पुनर्बकोटवन्मनसि विसदृशमध्यवसायं बाह्यवृत्त्या जनमनरंजनपरैः स्थेयं. इत्येवंरूपा निर्दजता जिनमत एवावतिष्टते, ' एसा जिणाण आणा कज्जे सच्चेण होअवमिति' वचनात् . इत्युक्तश्चतसृणामपि परीक्षाणां जिनधर्म एव सम्यनिर्वाहः ॥ १५ ॥ अत्राह कश्चिन्मुग्धमतिः-ननु किमेता निर्मुधा मनोऽस्वास्थ्यकारिणीनिः परीक्षानिः? यावता योऽपि सोऽपि ध। मः प्रतिपत्तव्य एवेत्याह
For Private And Personal Use Only