________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप विसं तालउ जहा ॥१॥ अन्येऽप्याहुः-अग्निकुंकसमा नारी । घृतकुंमसमो नरः॥ये रक्तास्ते । विलीयते । विरक्तास्ते दिवं गताः॥१॥ तथा च नागवतं वक्ति-मात्रा स्वस्राऽहिला वा । न विविक्तासनो नवेत्॥ बलवानिप्रियग्रामः।पंमितोऽप्यत्र मुह्यति ॥१॥ ततश्चैवं स्वयं विषयविह्वलमनसस्ते विषयवरस्यमुपदिश्य कथं श्रोतृन् ब्रह्मव्रते स्थापयंति? प्रत्युत-गृहाश्रमपरो धर्मः । न जूतो न भविष्यति ॥ पालयति नराः शूराः । वीवाः पाखंगमाश्रिताः ॥ १॥ अपुत्रस्य गतिर्नास्ति । खगों नैव च नैव च ॥ तस्मात्पुत्रमुखं दृष्ट्वा । पश्चाधर्म समाचरेत् ॥२॥ इत्यायुक्तिनिर्विश्वमपि व्यामोहयंति, यत एवं ततो ब्रह्मवतस्याप्यन्यत्र निराधारस्य सत ए. तङगत्प्रसिकं, जिनमत एवावष्टंन थाधारो वर्तते. अत्र देवानामृषीणां च सर्वथा स्त्रीसंगानावात्. ॥ १४ ॥ अथादंजताप्यत्रैव वर्तत इत्याद--
॥ मूलम् ॥-अन्नमए देवाणं । माया माया जयस्स जई हो ॥ तो जावकरणसचं । | अदंलया जिणमयंमि चिया ॥ १५ ॥ व्याख्या-यदीत्यन्युपगमे, अन्यमतेऽपरशासने देवाः । नां भाश व्यामोहनामिका जगतो विश्वस्य माता प्रसवित्री जवति, प्रास्ता परवंचनादिकं ।
For Private And Personal Use Only